256-b
शतावरीं कृष्णतिलान्मधुकं नीलमुत्पलम् ।
मूर्वां पुनर्नवां चापि लेपं साध्ववतारयेत् ॥ ४९ ॥
शीततोयावसेकांश्च क्षीरसेकांश्च शीतलान् ।
कल्कैश्च क्षीरिवृक्षाणां शङ्खकस्य प्रलेपनम् ॥ ५० ॥
क्रौञ्चकादम्बहंसानां शरार्याः कच्छपस्य च ।
रसैः संविहितस्याथ तस्य शङ्खकसन्धिजाः ॥ ५१ ॥
ऊर्ध्वं तिस्रः शिराः प्राज्ञो भिन्द्यादेव न ताडयेत् ।
शिरःकम्पेऽमृतारास्नाबलास्नेहसुगन्धिभिः ॥ ५२ ॥
स्नेहस्वेदादि वातघ्नं शिरोबस्तिश्च शस्यते ।