255-a
जीवकर्षभकौ द्राक्षासितायष्टीबलोत्पलैः ।
तैलं नस्यं पयःपक्वं वातपित्तशिरोगदे ॥ २५ ॥
जीवकर्षभकौ द्राक्षा मधूकं मधुकं बला ।
नीलोत्पलं चन्दनं च विदारी शर्करा तथा ॥ २६ ॥
तैलप्रस्थं पचेदेभिः शनैः पयसि पड्गुणे ।
जाङ्गलस्य तु मांसस्य तुलार्धस्य रसेन तु ॥ २७ ॥
सिद्धमेतद्भवेन्नस्यं तैलमर्धावभेदकम् ।
बाधिर्यं कर्णशूलं च तिमिरं गलशुण्डिकाम् ॥ २८ ॥
वातिकं पैत्तिकं चैव शीर्षरोगं नियच्छति ।
दन्तचालं शिरःशूलमर्दितं चापकर्पति ॥ २९ ॥
एरण्डमूलं तगरं शताह्वा
जीवन्ति रास्ना सहसैन्धवं च ।
भृङ्गं विडङ्गं मधुयष्टिका च
विश्वौषधं कृष्णतिलस्य तैलम् ॥ ३० ॥
आजं पयस्तैलविमिश्रितं च
चतुर्गुणे भृङ्गरसे विपक्वम् ।
षड्बिन्दवो नासिकया विधेयाः
शीघ्रं निहन्युः शिरसो विकारान् ॥ ३१ ॥
च्युतांश्च केशांश्चलितांश्च दन्तान्
दुर्वद्धमूलांश्च दृढीकरोति ।