277-b
२७अष्टमे दिवसे मासे वार्षे वा यदि गृ-
ह्णाति अर्यका नाम मातृका । तया गृहीतमा-
त्रेण प्रथमं भवति ज्वरः । गृध्रगन्धः पूतिगन्ध-
श्च जायते आहारं च न गृह्णाति उद्वेजयति गा-
त्राणि । बलिं तस्य प्रवक्ष्यामि येन सम्पद्यते
शुभम् । रक्तपीतध्वजाः चन्दनं पुष्पं शष्कुल्यः
पर्पटिकाः मत्स्यमांससुराजम्बुडिकाः प्रत्यूषे ब-
लिर्देयः प्रान्तरे । मन्त्रः “ओंंनमो नारायणाय
चतुर्दिड्मोक्षणाय व्याधिं हन हन मुञ्च मुञ्च
ओंं ह्रीं फट् स्वाहा” चतुर्थदिवसे ब्राह्मणं भोज-
येत्ततः सम्पद्यते शुभम् ॥ ९५ ॥
२८नवमे दिवसे मासे वर्षे वा गृह्णाति
भूसूतिका नाम मातृका । तया गृहीतमात्रेण
प्रथमं भवति ज्वरः । नित्यं छर्दिर्भवति गात्रभेदं
दर्शयति मुष्टिं बध्नाति । बलिं तस्य प्रवक्ष्यामि
येन सम्पद्यते शुभम् । नद्युभयतटमृत्तिकां गृ-
हीत्वा पुत्तलिकां निर्माय शुक्लवस्त्रेण वेष्टयेच्छु-
क्लपुष्पं गन्धताम्बूलं शुक्लत्रयोदशध्वजाः त्रयो-
दशदीपाः त्रयोदशस्वस्तिकाः त्रयोदशपुत्तलिकाः
त्रयोदशमत्स्यपुत्तलिकाः मत्स्यमांससुराः उत्तर-
दिग्भागे ग्रामनिष्काशे बलिं दद्यात् । शान्त्यु-
दकेन स्नानं गुग्गुलुनिम्बपत्रगोशृङ्गश्वेतसर्षप-