283-a
वृद्धदारकमूलानि श्लक्ष्णचूर्णानि कारयेत् ।
शतावर्या रसेनैव सप्तरात्राणि भावयेत् ॥ १७ ॥
अक्षमात्रं तु तचूर्णं सर्पिषा सह भोजयेत् ।
मासमात्रोपयोगेन मतिमाञ्जायते नरः ॥ १८ ॥
मेधावी स्मृतिमांश्चैव वलीपलितवर्जितः ।
हस्तिकर्णरजः खादेत्प्रातरुत्थाय सर्पिषा ॥ १९ ॥
यथेष्टाहाराचारोऽपि सहस्रायुर्भवेन्नरः ।
मेधावी बलवान्कामी स्त्रीशतानि व्रजत्यसौ ॥ २० ॥
मधुना त्वश्ववेगः स्याद्वलिष्ठः स्त्रीसहस्रगः ।
मन्त्रश्चायं प्रयोक्तव्यो भिषजा चाभिमन्त्रणे ॥ २१ ॥
“ओं नमो महाविनायकाय अमृतं रक्ष रक्ष मम
फलसिद्धिं देहि रुद्रवचनेन स्वाहा” ॥ २२ ॥
धात्रीचूर्णस्य कर्षं स्वरसपरिगतं
क्षौद्रसर्पिःसमांशं
कृष्णामानीसिताष्टप्रसृतयुतमिदं
स्थापितं भस्मराशौ ।
वर्षान्ते तत्समश्नन्भवति विपलितो
रूपवर्णप्रभावै-
र्निर्व्याधिर्बुद्धिमेधा स्मृतिबलवचन-
स्थैर्यसत्वैरुपेतः ॥ २३ ॥