68-a
१५तोयद्रोणद्वितये
मांसं छागस्य पलशतं पक्त्वा ।
जलमष्टांशं सुकृतं
तस्मिन्विपचेद्धृतं प्रस्थम् ॥ ७२ ॥
कल्केन जीवनीयानां
कुडवेन तु मांससर्पिरिदम् ।
पित्तानिलं निहन्या-
त्तज्जानपि रसकयोजितं पीतम् ॥ ७३ ॥
कासश्वासावुग्रौ
यक्ष्माणं पार्श्वहृद्रुजं घोराम् ।
अध्वव्यपायशोषं
शमयति चैवापरं किञ्चित् ॥ ७४ ॥
१६छागशकृद्रसमूत्र-
क्षीरैर्दध्ना च साधितं सर्पिः ।
सक्षारं यक्ष्महरं
कासश्वासोपशान्तये परमम् ॥ ७५ ॥