71-a
पौष्करं कट्फलं भार्गीविश्वपिप्पलिसाधितम्
पिबेत्क्वाथं कफोद्रेके कासे श्वासे च हृद्ग्रहे ॥ १८ ॥
स्वरसं शृङ्गवेरस्य माक्षिकेण समन्वितम् ।
पाययेच्छ्वासकासघ्नं प्रतिश्यायकफापहम् ॥ १९ ॥
मुद्गामलाभ्यां यवदाडिमाभ्यां
कर्कन्धुना मूलकशुण्ठकेन ।
शुण्ठीकणाभ्यां च कुलत्थकेन
यूषो नवाङ्गः कफरोगहन्ता ॥ २० ॥
पार्श्वशूले ज्वरे श्वासे कासे श्लेष्मसमुद्भवे ।
पिप्पलीचूर्णसंयुक्तं दशमूलीजलं पिबेत् ॥ २१ ॥
कट्कलं कत्तृणं भार्गी मुस्तं धान्यं वचाभया ।
शृङ्गी पार्पटकं शुण्ठी सुराह्वा च जले शृतम् ॥ २२ ॥
मधु हिङ्गुयुतं पेयं कासे वातकफात्मके ।
कण्ठरोगे क्षये शूले श्वासहिक्काज्वरेषु च ॥ २३ ॥