109-a

No verses of the Cakradatta in this column. The commentary was not digitized.

४६गोमूत्रे चालम्बुषके पक्त्वा पञ्चदलोदके ।
पुनः सुरभितोयेन बाष्पस्वेदेन स्वेदयेत् ॥ २५६ ॥
गन्धोग्रा शुध्यते ह्येवं रजनी च विशेषतः ।
मुस्तकं तु मनाक् क्षुण्णं काञ्जिके त्रिदिनोषितम् ॥ २५७ ॥
पञ्चपल्लवपानीयस्विन्नमातपशोषितम् ।
गुडाम्बुना सिच्यमानं भर्जयेच्चूर्णयेत्ततः ॥ २५८ ॥
आजशौभाञ्जनजलैर्भावयेच्चेति शुध्यति ।
काञ्जिके क्वथितं शैलं भृष्टापथ्यागुडाम्बुना ॥ २५९ ॥
सिञ्चेदेवं पुनः पुष्पैर्विविधैरधिवासयेत् ।
यथालाभमपामार्गस्नुह्यादिक्षारलेपितम् ॥ २६० ॥
बाष्पस्वेदेन संस्वेद्य पूतिं निर्लोमतां नयेत् ।
दोलापक्वं पचेत्पश्चापञ्चत्पल्लववारिणि ॥ २६१ ॥
खलः साधुमिवोत्पीड्य ततो निःस्नेहतां नयेत् ।
आजशोभाञ्जनजलैर्भावयेच्च पुनः पुनः ॥ २६२ ॥
शिग्रुमूले च केतक्याः पुष्पपत्रपुटे च तम् ।
पचेदेवं विशुद्धः सन्मृगनाभिसमो भवेत् ॥ २६३ ॥
तुरुष्कं मधुना भाव्यं काश्मीरं चापि सर्पिषा ।
रुधिरेणायसं प्राज्ञैर्गोमूत्रैर्ग्रन्थिपर्णकम् ॥ २६४ ॥
मधूदकेन मधुरीं पत्रकं तण्डुलाम्बुना ।
ईषत्क्षारानुगन्धा तु दग्धा याति न भस्मताम् ॥ २६५ ॥
पीता केतकगन्धा च लघुस्निग्धा मृगोत्तमा ।
पक्वात्कर्पूरतः प्राहुरपक्वं गुणवत्तरम् ॥ २६६ ॥
तत्रापि स्याद्यदक्षुद्रं स्फटिकाभं तदुत्तमम् ।
पक्वं च सदलं स्निग्धं हरितद्युति चोत्तमम् ॥ २६७ ॥
भङ्गे मनागपि न चेन्निपतन्ति ततः कणाः ।
मृगशृङ्गोपमं कुष्टं चन्दनं रक्तपीतकम् ॥ २६८ ॥
काचतुण्डाकृतिः स्निग्धो गुरुश्चैवोत्तमो गुरुः ।
स्निग्धाल्पकेशरं त्वस्रं शालिजो वृत्तमांसलः ॥ २६९ ॥
मुरा पीता वरा प्रोक्ता मांसी पिङ्गजटाकृतिः ।
रेणुका मुद्गसंस्थाना शस्तमानूपजं घनम् ॥ २७० ॥