127-a
सामुद्रं सैन्धवं क्षारो रुचकं रौमकं बिडम् ।
दन्तीलौहरजः किट्टं त्रिवृच्छूरणकं समम् ॥ १७ ॥
दधिगोमूत्रपयसा मन्दपावकपाचितम् ।
तद्यथाग्निबलं चूर्णं पिबेदुष्णेन वारिणा ॥ १८ ॥
जीर्णे जीर्णे तु भुञ्जीत मांसादिघृतसाधितम् ।
नाभिशूलं यकृच्छूलं गुल्मप्लीहकृतं च यत् ॥ १९ ॥
विद्रध्यष्ठीलिकां हन्ति कफवातोद्भवां तथा ।
शूलानामपि सर्वेपामौषधं नास्ति तत्परम् ॥ २० ॥
परिणामसमुत्थस्य विशेषेणान्तकृन्मतम् ।
नारिकेलं सतोयं च लवणेन प्रपूरितम् ॥ २१ ॥
विपक्वमग्निना सम्यक्परिणामजशूलनुत् ।
वातिकं पैत्तिकं चैव श्लैष्मिकं सान्निपातिकम् ॥ २२ ॥
मधुकं त्रिफलाचूर्णमयोरजःसमं लिहन् ।
मधुसर्पिर्युतं सम्यग्गव्यं क्षीरं पिबेदनु ॥ २३ ॥
छर्दिं सतिमिरां शूलमम्लपित्तं ज्वरं क्लमम् ।
आनाहं मूत्रसङ्गं च शोथं चैव निहन्ति सः ॥ २४ ॥