149-b
पाषाणभेदं वृषकं श्वदंष्ट्रा-
पाठाभयाव्योषशठीनिकुम्भाः ।
हिंस्राखराश्वासितिमारकाणा-
मेर्वारुकाच्च त्रपुषाच्च बीजम् ॥ ३५ ॥
उपकुञ्चिकाहिङ्गुसवेतसाम्लं
स्याद्द्वे बृहत्यौ हपुषा वचा च ।
चूर्णं पिबेदश्मरिभेदि पक्वं
सर्पिश्च गोमूत्रचतुर्गुणं तैः ॥ ३६ ॥
१०कुलत्थसिन्धूत्थविडङ्गसारं
सशर्करं शीतलियावशूकम् ।
बीजानि कूष्माण्डकगोक्षुराभ्यां
घृतं पचेन्ना वरुणस्य तोये ॥ ३७ ॥
दुःसाध्यसर्वाश्मरिमूत्रकृच्छ्रं
मूत्राभिघातं च समूत्रबन्धम् ।
एतानि सर्वाणि निहन्ति शीघ्रं
प्ररूढवृक्षानिव वज्रपातः ॥ ३८ ॥
११शरादिपञ्चमूल्या वा कषायेण पचेद्धृतम्
प्रस्थं गोक्षुरकल्केन सिद्धमद्यात्सशर्करम् ।
अश्मरीमूत्रकृच्छ्रघ्नं रेतोमार्गरुजापहम् ॥ ३९ ॥