182-b
१४प्रपौण्डरीकमञ्जिष्ठामधुकोशीरपद्मकैः ।
सहरिद्रैः शृतं सर्पिः सक्षीरं व्रणरोपणम् ॥ ८२ ॥
१५तिक्तासिक्थनिशायष्टीनक्ताह्वफलपल्लवैः ।
पटोलमालतीनिम्बपत्रैर्व्रण्यं घृतं पचेत् ॥ ८३ ॥
१६सिन्दूरकुष्ठविषहिङ्गुरसोनचित्र
बाणाङ्घ्रिलाङ्गलिककल्कविपक्वतैलम् ।
प्रासादमन्त्रयुतफूत्कृतनुन्नफेनो
दुष्टव्रणप्रशमनो विपरीतमल्लः ॥ ८४ ॥
खङ्गाभिघातगुरुगण्डमहोपदंश-
नाडीव्रणव्रणविचर्चिककुष्ठपामाः ।
एतान्निहन्ति विपरीतकमल्लनाम
तैलं यथेष्टशयनासनभोजनस्य ॥ ८५ ॥
१७कुठारकात्पलशतं साधयेल्लल्वनेऽम्भसि ।
तेन पादावशेषेण तैलप्रस्थं विपाचयेत् ॥ ८६ ॥
कल्कैः कुठारापामार्गप्रोष्ठिकामक्षिकायुतैः ॥ ८७ ॥