349

Chapter II :: kāya.viveka.melāvana.saṃśaya.paricchedaḥ

[ CMP tr. 151--174

CMP02.001/ || vajraśiṣya uvāca || kathaṃ bhagavan prathamaṃ sva.kāya.viveke144 śikṣitavyam ||

CMP02.002/ vajragurur āha || sādhu sādhu mahāsattva kāya.vivekaṃ vistareṇa te pratibodhayāmi145 | tatra146 catvāro dhātavaḥ śarīram abhinirvartayanti147 | niṣpannasya śarīrasya rāśayas tāvat sthāpyante | māṃsapeśī.snāyu.
śirādhamanī.ma[A:7a]staluṅgāsthi.majja.antrāntraguṇa.vṛkka.hṛdaya.jaṭhara.
phuphphusa.yakṛn.mūtra.viḍ.āmāśaya.pakvāśaya.vasā.lasikā.pūya.
rudhira.pitta.śleṣma.siṃhāṇaka.keśa.śmaśru.nakha.roma.carma.kara.
caraṇa.nayanāṅgādi.samavāyo148 rāśiḥ149 |

CMP02.003/ punas tatra pañca skandhāś catvāro dhātavaḥ ṣaḍ āyatanāni pañca viṣayāḥ pañca jñānāni rāśir ity ucyate | tadyathā dhānya.yava.tila.godhūma.mudga.rāśaya150 ity ucyante | evam eva śarīrasyâṅga.pratyaṅgāntargata.samavāyo rāśir ity ucyate | dhātu.samavāye prajñā.dṛṣṭi.mano 350 'vidyā.vāsanā.tṛṣṇā.kleśa.prabandhaḥ151 sañcaya ity ucyate | vijñānasya tu sañcayo rāśir vā nôpalabhyate | anālayatvāt | yathôktaṃ152 bhadrapāli.paripṛcchāyām |

CMP02.004/ asmin śarīre vijñānaṃ153 na kvacit pratiṣṭhitaṃ bhavati | na ca vijñānād ṛte śarīram upalabhyate | tena hi bhadrapāle nâdṛṣṭa.satya154 idaṃ vijñānaṃ paśyati | na cêdaṃ kara.talāmalaka.vad darśanam upagacchatîti155 |

CMP02.005/ punar eṣāṃ156 [A:7b]skandha.dhātv.āyatanānām157 anādi.prākṛtāhaṅkāra.vyavasthitānām adhunā sarva.tathāgata.paramāṇu.parighaṭita.svabhāvo nirdiśyate ||

CMP02.006/ pañca skandhāḥ samā[C:45a]sena pañca buddhāḥ prakīrtitāḥ |
CMP02.007/ vajrāyatanāny158 eva bodhisattvāgra.maṇḍalam159 ||
CMP02.008/ pṛthivī locanā khyātā abdhātur māmakī smṛtā |
CMP02.009/ tejaś ca160 pāṇḍarā khyātā161 vāyus tārā162 prakīrtitā163 ||
351
CMP02.010/ rūpa.śabdādibhir mantrī devatāṃ bhāvayet sadêty164

CMP02.011/ uktaṃ bhagavatā śrī.guhyasamāja.mahāyoga.tantre ||

CMP02.012/ ete skandha.dhātvādayaḥ165 punar ekaikaśaḥ pañca.pañcākārair bhidyamānāḥ śatadhā bhavanti |

CMP02.013/ kulāḥ śata.vidhāḥ166 proktāḥ saṅkṣepeṇa tu pañcadhā167 |
CMP02.014/ punas tri.vidhatāṃ yānti kāya.vāk.citta.yogata168 iti |

CMP02.015/ śrī.guhyendu.tilake169 vacanāt || prathamaṃ tāvac chata.kula.prabhedaṃ170 darśayāmaḥ ||

CMP02.016/ tatra rūpa.skandha.samūho171 vairocanaḥ | sa ca punaḥ172 pañcākārair173 bhidyamānaḥ pañca.tathāgatair adhiṣṭhitaḥ | tatra dīrgha.hrasvādi.bāhyādhyātmikobhaya.saṃsthāna.rūpaṃ vairocanasyâdhiṣṭhānam || ātma.manyanādīnām u[A:8a]bhaya.prakāra.rūpaṃ174 ratnasambhavasya | bāhyābhyantare nīlādi.pañca.varṇa.rūpam amitābhasya | bāhyābhyantare candra.sūryālokākāra.rūpam amoghasiddheḥ | kevalaṃ sva.saṃvedya.mātraṃ vijñapti.rūpam175 akṣobhyasyâdhiṣṭhānam176 ity | uktaḥ pañcadhā rūpa.skandhaḥ |

352

CMP02.017/ ratnasambhava.samādhim adhikṛtyâha || vedanā.skandha.samūho ratnasambhavaḥ177 | sā punaḥ pañca.tathāgatair adhiṣṭhitā178 | tatra sannipāta.pittodbhavā vedanā179 akṣobhyasya180 | śleṣma.vāta.jā vedanā ratnasambhavasya | sukha.vedanā181 amitābhasya | duḥkha.vedanā182 amoghasiddheḥ183 | sama.vedanā vairocanasyâdhiṣṭhānam ity uktaḥ pañcadhā vedanā.skandhaḥ |

CMP02.018/ amitābha.samādhim adhikṛtyâha184 || sañjñā.skandha.samūho 'mitābhaḥ || ihôtpannānāṃ185 sthāvara.jaṅgama.padārthānāṃ saṃskṛtatve 'py186 apada.dvipadādi.bhedena bhinnatvāt pṛthak.sañjñā 'sti187 bhāvānāṃ tāṃ vijñānenôpagṛhya paricchedaḥ kriyate | tan nimittaṃ188 sañjñā.skandha iti pṛthag vyavasthāpyate | sā punaḥ sañjñā pañca.tathāgatair adhiṣṭhitā || tatra [A:8b]dvipada.sañjñā akṣobhyasya | catuṣpada.sañjñā ratnasambhavasya | apada.sañjñā amitābhasya | bahupada.sañjñā amoghasiddheḥ | acala.sthāvara.sañjñā189 vairo[C:45b]canasyâdhiṣṭhānam iti || uktaḥ pañcadhā sañjñā.skandhaḥ |

CMP02.019/ amoghasiddhi.samādhim adhikṛtyâha || saṃskāra.skandha.samūho 'moghasiddhiḥ | sa punaḥ pañca.tathāgatair adhiṣṭhitaḥ || tatra kāya.saṃskāro vairocanasya | vāk.saṃskāro 'mitābhasya | citta.saṃskāro 353 'kṣobhyasya | bhūr.bhuvaḥ.svaḥ.saṃskāro190 ratnasambhavasya | mokṣa.saṃskāro 'moghasiddher adhiṣṭhanam iti | uktaḥ pañcadhā saṃskāra.skandhaḥ ||

CMP02.020/ akṣobhya.samādhim191 adhikṛtyâha || yad artha.grahaṇam arthaṃ paricchinatti192 | arthāvabodhas tad vijñānam | 193vijñānārūḍhena câkāreṇa bāhyārthaḥ prajñapyate194 | bāhyenârthena195 vijñānaṃ prajñapyata196 iti | evam anyonyāpekṣayā jñāna.jñeyayoḥ197 siddhiḥ | tat punar vijñānaṃ pañcadhā bhidyamānaṃ pañca.tathāgatair adhiṣṭhitam iti |198 tatra vijñāna.skandha.samūho 'kṣobhyaḥ | cakṣu[A:9a]r.vijñānaṃ vairocanasya | śrotra.vijñānaṃ ratnasambhavasya | ghrāṇa.vijñānam amitābhasya | jihvā.vijñānam amoghasiddheḥ | kāya.vijñānam akṣobhyasyâdhiṣṭhānam iti || uktaḥ pañcadhā vijñāna.skandhaḥ ||

CMP02.021/ pañca skandhāḥ samāsena pañca buddhāḥ prakīrtitā

CMP02.022/ ity asya sūtrasyârthaḥ199 ||

CMP02.023/ catur.dhātum adhikṛtyâha || tatra pṛthivī.dhātuḥ katamaḥ || yad guru.tvaṃ kakkhaṭa.tvaṃ200 sa ca dhāraṇa.karmā |201 tatrâbdhātuḥ202 katamaḥ | yad dravatvaṃ203 snehatā204 saṅgraha.karmā | tatra katamas 354 tejo.dhātuḥ | yad uṣṇa.tvaṃ paripācana.tvaṃ205 206śoṣaṇa.karmā | tatra katamo vāyu.dhātuḥ | yad ākuñcana.prasāraṇam207 ucchvāsaḥ praśvāsaḥ208 laghu.samudīraṇa.tvaṃ209 tad vāyu.dhātuḥ |

CMP02.024/ evaṃ mahāyāna.krameṇa caturṇāṃ dhātūnāṃ sva.svalakṣaṇaṃ210 vyavasthāpya | idānīṃ prākṛtāhaṅkārāpanayanārthaṃ vajrayāna.krameṇa pañca.buddha.mayaḥ kriyate ||

CMP02.025/ tatra pṛthivī.dhātu.samūho locanā | sa punaḥ pañcākārair bhidyamānaḥ211 pañca.tathāgatair adhiṣṭhitaḥ | yad uta keśāsthi.viṭ.plīha.hṛdayaṃ vairocanasya | roma.nakha.pū[A:9b]ya.hṛdayaṃ212 ratnasambhavasya | danta.tvag.māṃsa.hṛdayam213 amitābhasya | snāyu.māṃsa.pārśva[C:46a].hṛdayam214 amoghasiddheḥ | malāntra.pitta.hṛdayam215 akṣobhyasyâdhiṣṭhānam216 | yathôktaṃ vajramālāyām217 |

CMP02.026/ pañca.hṛdayam āśritya pañca.tantu.vinirgatam218 |
CMP02.027/ pañca.vāyu.samāyuktaṃ219 pañca.kāmopabhoga.kṛd iti ||
355

CMP02.028/ evaṃ punaḥ pṛthivī.dhātur bāhye 'pi pañcākāreṇa220 bhidyate | 221catur.dvīpāḥ sumeruś ca | tatra sumerur mahāvairocanasyâdhiṣṭhānam222 | pūrvavideho 'kṣobhyasyâdhiṣṭhānam223 | jambūdvīpo ratnasambhavasyâdhiṣṭhānam224 | aparagodānīyo 'mitābhasyâdhiṣṭhānam225 | uttarakurur amoghasiddher226 adhiṣṭhānam iti227 || uktaḥ pañcadhā pṛthivī.dhātuḥ |

CMP02.029/ māmakī.samādhim adhikṛtyâha || tatrâbdhātu.samūho228 māmakī | sa punaḥ pañca.tathāgatair adhiṣṭhitaḥ | śleṣmākṣi.jalaṃ229 vairocanasyâdhiṣṭhānam | mūtram akṣobhyasyâdhiṣṭhānam | svedo ratnasambhavasyâdhiṣṭhānam | raktam amitābhasyâdhiṣṭhānam230 | lālā 'moghasiddher adhiṣṭhānam iti ||

CMP02.030/ bāhyam api pañcākāreṇa231 dṛśyate || tatra samudrodakam akṣobhyasya | nady.udakaṃ ratnasambhavasya | udbhidodakam232 amitābhasya | taḍāgodaka[A:10a]m amoghasiddheḥ | nirjharodakaṃ vairocanasyâdhiṣṭhānam iti233 | uktaḥ pañcadhā abdhātuḥ234 ||

356

CMP02.031/ pāṇḍaravāsinī.samādhim adhikṛtyâha || tejo.dhātu.samūhaḥ235 pāṇḍaravāsinī | sa punaḥ pañca.tathāgatair adhiṣṭhitaḥ || śīrṣoṣṇaṃ vairocanasyâdhiṣṭhānam | hṛdayoṣṇam akṣobhyasya | nābhy.uṣṇaṃ ratnasambhavasya236 | sarvāṅgoṣṇam amitābhasya | udaroṣṇam amoghasiddher adhiṣṭhānam iti ||

CMP02.032/ bāhyam api237 pañcākāreṇa dṛśyate |238 tatrâhavanīyāgnir239 akṣobhyasya | pāṣāṇodbhavāgnir240 vairocanasya | sūrya.kāntodbhavāgnī241 ratnasambhavasya | kāṣṭhodbhavāgnir242 amitābhasya | dāvāgnir amoghasiddher adhiṣṭhānam iti || uktaḥ pañcadhā tejo.dhātuḥ ||

CMP02.033/ tārā.samādhim243 adhikṛtyâha || tatra vāyu.dhātu.samūhas tārā | sa punaḥ pañca.tathāgatair adhiṣṭhitaḥ || tatra prāṇo244 nāma vāyur hṛdaya.stho245 'kṣobhyasya | apāno guda.stho246 ratnasambhavasya | udānaḥ kaṇṭha.stho247 'mitābhasya | samāno nābhi.stho 'moghasiddheḥ | vyānaḥ sarva.sandhiṣu vai[C:46b]rocanasyâdhiṣṭhānam iti ||

CMP02.034/ athaîṣām ekai[A:10b]kasya vyāpāram āha ||

CMP02.035/ prakramaṇāt prāṇāyāmāc cêndriya.dvārais248 tantubhiḥ |
CMP02.036/ prakramate sadā.kālaṃ prāṇa ity abhidhīyate ||
357
CMP02.037/ vāta.mūtra.purīṣāṇāṃ śukrādīnāṃ tathaîva ca |
CMP02.038/ apanayanād apāno 'yaṃ yogibhir lakṣyate sadā ||
CMP02.039/ aśitaṃ khāditaṃ lehyaṃ peyaṃ coṣyaṃ ca sarvataḥ |
CMP02.040/ samānayati yo nityaṃ samāna iti côcyate ||
CMP02.041/ ūrdhva.gamāt249 saṃharaṇād bhakṣya.bhojyādi.bhakṣaṇāt |
CMP02.042/ udāna.karma.vijño 'yaṃ jñānena saha yogataḥ |
CMP02.043/ vyāpanaṃ dhāraṇaṃ caîva gamanāgamanādikam | tathā250
CMP02.044/ sarva.sandhiṣu vyāptatvād vyāna ity abhidhīyate ||

CMP02.045/ bāhyam api pañcadhā darśayati || pūrva.vāto 'kṣobhyasya | dakṣiṇa.vāto ratnasambhavasya | paścima.vāto 'mitābhasya | uttara.vāto 'moghasiddheḥ | ūrdhva.vāto vairocanasyâdhiṣṭhānam iti | uktaḥ pañcadhā vāyu.dhātuḥ ||

CMP02.046/ eṣāṃ catur.mahā.bhūtānāṃ yatraîkas tatra catvāraḥ | tasmān nâsty eṣām251 anyonya.nirapekṣā252 svābhāvikī svataḥ siddhiḥ | ākāśaṃ câtīndriyatvād253 asaṃskṛtatvāc ca na mahābhūtam || kintu || avakāśadānāt ākāśaṃ sarva.bhāvānām254 [A:11a]anāvaraṇa.kṛtyaṃ karotîti yāvat |

CMP02.047/ pṛthivī locanā khyātā abdhātur255 māmakī smṛtā |
CMP02.048/ tejaś ca256 pāṇḍarā khyātā vāyus257 tārā prakīrtitêty

CMP02.049/ asya sūtrasyârthaḥ ||

358

CMP02.050/ || idānīṃ kṣitigarbhādi.mahābodhisattvānāṃ samādhim adhikṛtyâha ||

CMP02.051/ tatra cakṣur.āyatana.samūhaḥ kṣitigarbhaḥ | sa punaḥ pañcākārair vibhajyamānaḥ258 pañca.tathāgatair259 adhiṣṭhitaḥ | tatra cakṣur.golakābhyantare drākṣā.phala.pramāṇaṃ cakṣur.indriyaṃ tad akṣobhyasya | tārakā.svabhāvo ratnasambhavasya | tiryag.rūpam amitābhasya | dṛṣṭi.sañcalanam amoghasiddheḥ | rūpa.traya.grahaṇaṃ260 vairocanasyâdhiṣṭhānam iti || uktaṃ261 pañcadhā cakṣur.āyatanam |

CMP02.052/ evaṃ śrotrāyatana.samūho vajrapāṇiḥ |262 iha karṇābhyantare bhūry.āgranthy.ākṛti.paramāṇu.sañcaya.rūpaṃ263 śrotrendriyaṃ tad akṣobhyasya | karṇa.svabhāvo vairocanasya264 | karṇa.cchidram amitābhasya | karṇa.mūlam amoghasiddheḥ | śabda.traya.grahaṇaṃ ratnasambhavasyâdhiṣṭhānam iti || uktaṃ pañcadhā śrotrāyatanam ||[A:11b]

CMP02.053/ ghrāṇāyatana.samūha265 ākāśagarbhaḥ266 | [C:47a]ghrāṇābhyantare267 'ñjana.śalākākāra.paramāṇu.sañcaya.rūpaṃ268 ghrāṇendriyaṃ tad akṣobhyasya | ghrāṇa.svabhāvo vairocanasya | madhyāntaraṃ269 ratnasambhavasya270 | 359 nāsāpuṭo271 'moghasiddheḥ | gandha.traya.grahaṇam amitābhasyâdhiṣṭhānam iti | uktaṃ pañcadhā ghrāṇāyatanam ||

CMP02.054/ jihvāyatana.samūho lokeśvaraḥ || tatra paramāṇu.sañcaya.rūpam ardha.candrākṛti272 jihvendriyaṃ tad akṣobhyasya | jihvā.svabhāvo vairocanasya |273 jihvā.mūlaṃ ratnasambhavasya | jihvāgram amitābhasya | rasa.traya.grahaṇam amoghasiddher adhiṣṭhānam iti || uktaṃ pañcadhā jihvāyatanam ||

CMP02.055/ kāyāyatana.samūhaḥ sarvanīvaraṇaviṣkambhī274 | tatra samasta.kāya.paramāṇu.sañcaya.rūpaṃ kāyendriyaṃ275 tad vairocanasya | asthi.svabhāvo ratnasambhavasya | māṃsa.svabhāvo 'mitābhasya | carma.svabhāvo 'moghasiddheḥ | sparśa.traya.grahaṇam akṣobhyasyâdhiṣṭhānam iti || uktaṃ pañcadhā kāyāyatanam ||

CMP02.056/ samantabhadra.samādhim276 adhikṛtyâha || iha śarīrābhyantare [A:12a]ābhāsa.traya.vijñānaṃ tan mana.indriyam277 | sarvendriyādhipatitvāt278 pratyātma.vedyam279 | bāhya.viṣayābhāvād280 dharma.dhātuṃ281 viṣayī.kṛtya māyā.jālābhisambodhi.krameṇâtmānaṃ282 niṣpādyâśeṣa.buddha.guṇānvito283 buddha.kṣetrād284 buddha.kṣetraṃ saṅkrāmatîti | uktaḥ samantabhadra.samādhiḥ285 |

360
CMP02.057/ vajrāyatanāny eva bodhisattvāgra.maṇḍalam286

CMP02.058/ ity asya sūtrasyârthaḥ ||

CMP02.059/ 287viṣaya.devatānāṃ samādhim adhikṛtyâha || daśa vāyūn prāha || vajra.mukhī.mahāyoga.tantre | yad uta prāṇāpānodāna.samāna.vyānodvāha.vivāha.saṃvāha.nirvāha.pravāhaś288 cêti || tatra prāṇādi.pañca.vāyavaḥ skandham289 āśritya skandha.vyāpāraṃ kurvanti | udvāhādi.pañca.vāyava indriyam āśritya indriya.vyāpāraṃ kurvanti |

CMP02.060/ tatrôdvāho nāma vāyuś290 cakṣur.āyatanam āśritya pañcadhā rūpa.kriyāṃ niṣpādayati | sa punar ālokākāśa.manaskāra.cakṣur.indriya.sāmagrīṃ291 prati292 rūpa.viṣayo dṛśyate | tad vairocanasya | līlā.vilāsa.śṛṅgāra.rūpam akṣobhyasya | anurāgaṇa.rūpaṃ293 ratnasambhavasya | ma[A:12b]no[C:47b]jñāmanojñopekṣā.sañjñā.rūpam294 amitābhasya | sarva.kriyānuṣṭhāna.rūpam amoghasiddher adhiṣṭhānam iti || uktaḥ295 pañcadhā rūpa.viṣayaḥ ||

CMP02.061/ vivāhaḥ śrotrāyatanam āśritya pañcadhā śabda.kriyāṃ karoti | tatra karṇābhyantare śabdaḥ296 śiraḥ.keśa.śabdaś297 ca vairocanasya | gīta-361 tantrī.śabdo ratnasambhavasya | tālv.oṣṭha.vāk.śabdo 'mitābhasya | vanaspati.nady.acchaṭā.tāla.murajādi.vādya.śabdo298 'moghasiddheḥ | hūṃ.kāra.śānta.raudra.śabdo 'kṣobhyasyâdhiṣṭhānam iti || uktaḥ pañcadhā śabda.viṣayaḥ ||

CMP02.062/ saṃvāho ghrāṇam āśritya pañcadhā gandha.kriyāṃ karoti | tatrâśeṣa.gandho vairocanasya | sarvāṅga.gandho ratnasambhavasya | gandha.traya.grahaṇam299 amitābhasya | rasa.gandho 'moghasiddheḥ | viṣama.gandho300 'kṣobhyasyâdhiṣṭhānam iti || uktaḥ pañcadhā gandha.viṣayaḥ ||

CMP02.063/ pravāho nāma vāyur301 jihvām āśritya pañcadhā rasa.viṣayāṃ pālayati302 | tatra madhura.raso vairocanasya | kaṣāya.raso ratnasambhavasya | kṣāra.raso 'mitābhasya | kaṭu.raso303 [A:13a]'kṣobhyasya | tiktāmla.lavaṇa.ṣaḍ.rasa.bhedo304 'moghasiddher adhiṣṭhānam iti || uktaḥ pañcadhā rasa.viṣayaḥ ||

CMP02.064/ nirvāho nāma vāyuḥ kāyāyatanam āśritya malla.yuddhādi.balotsāha.sāhasa.sañcayaḥ305 pañcadhā sparśa.kriyām306 anupālayati | tatraîkāsana.stha.sparśo307 vairocanasya | āliṅgana.sparśo ratnasambhavasya | cumbana.sparśo 'mitābhasya | cūṣaṇa.sparśo 'moghasiddheḥ | 362 bhaga.liṅga.yoga.sparśād308 rāga.virāga.madhyarāga.svabhāvopalabdhir akṣobhyasyâdhiṣṭhānam iti || uktaḥ pañcadhā sparśa.viṣayaḥ ||

CMP02.065/ rūpa.śabdādibhir mantrī devatāṃ bhāvayet sadêty

CMP02.066/ asya sūtrasyârthaḥ ||

CMP02.067/ || pañca.jñānam adhikṛtyâha || ādarśe pratibimba.darśanam iva yugapat sakala.padārtha.parijñānam ādarśa.jñānaṃ tad vairocanasya | apada.dvipada.catuṣpada.bahupadādi.bahūnām309 api sattvānāṃ citta.mātratêty310 ekākārāvagamaḥ samatā.jñānaṃ tad ratnasambhavasya | skandha.dhātvā[A:13b]di.bāhyādhyātmika.padārthān311 pṛthak pṛthag vibhajya pravivecya sarvaṃ312 buddha.mayam iti jñātvā sarva.dharmān bahava iti padma.dalavat pratyavekṣya nirāśaṅkena313 viharaṇaṃ314 pra[C:48a]tyavekṣaṇā.jñānaṃ tad amitābhasya | svaparārtha.kriyā.kāya.vāk.citta.vyāpāra.niṣpādana.svabhāvaṃ kṛtyānuṣṭhāna.jñānaṃ315 tad amoghasiddheḥ316 | kāya.vāk.cittāvaraṇa.saṃśodhanaṃ317 karma.janma.vinirmuktaṃ318 śubhāśubhādi.vikalpa.vāsanā.saṃśodhanaṃ suviśuddha.dharmadhātu.jñānaṃ tad akṣobhyasyâdhiṣṭhānam iti ||

363

CMP02.068/ ata āha319 ||

CMP02.069/ skandhaś ca dhātuś ca tathêndriyaṃ320 ca pañcaîva pañcaîva kṛta.prabhedāḥ |
CMP02.070/ tathāgatādhiṣṭhita ekaikaśaḥ321 saṃsāra.karmāṇi kuto bhavanti ||
CMP02.071/ tathā sabāhyā322 viṣayāś ca pañca ekaikaśaḥ pañca.tathāgataiś ca |
CMP02.072/ svaka.svakā323 nityam adhiṣṭhitās te jñāna.trayaṃ pañca.samāśritaṃ cêti ||
CMP02.073/ kulāḥ śata.vidhāḥ proktā

CMP02.074/ ity asya sūtrasyârthaḥ ||

CMP02.075/ || vajraśiṣya uvāca || śata.kulānukrame[A:14a]ṇa sarva.tathāgata.paramāṇu.parighaṭita.mūrtir ity apagata.saṃśayaḥ324 | kathaṃ punaḥ saṅkṣepeṇa pañcadhā bhavanti325 ||

CMP02.076/ || vajragurur āha || catvāro dhātavaḥ śarīra.piṇḍam abhinirvartayanti326 | dhātu.samavāyād bhautikā bhavanti327 | tasmād ye rūpa.skandhādi.bhautikās tathāgata.kulīnās te328 pṛthivī.dhātau saṅgraham upayānti | evaṃ ratna.kulīnā329 ab.dhātau330 | padma.kulīnās331 tejo-364 dhātau | karma.kulīnā vāyu.dhātau | vajra.kulīnā vijñāna.dhātau saṅgṛhītā bhavanti || anena nyāyena sva.kāya.maṇḍale bhūta.bhautika.bhedena śatadhā rāśayaḥ punaḥ pañca.guhya.mahātattvātmakā332 bhavanti ||

CMP02.077/ ata āha333 || śrī.guhyasamāje ||

CMP02.078/ kha.dhātu.madhya.gataṃ cinten334 maṇḍalaṃ sarva.vajra.jam |
CMP02.079/ saṃhāraṃ ca prakurvīta yadîcchec335 chānta.vajra.dhṛg iti ||

CMP02.080/ amum evârthaṃ dyotayann āha sarva.rahasya.tantre336 ||

CMP02.081/ pañcātmakaṃ pañcabhir eva bhūtair337 dṛṣṭaṃ narāṇāṃ niyataṃ śarīram |
CMP02.082/ tad.bhāva.bhāvair niyataṃ sva.cittaṃ prabhāvayantaḥ prabhavanti buddhā iti ||

CMP02.083/ kha.sama.tantre338 'py āha ||[A:14b]

CMP02.084/ pañca.buddhātmaku339 sarva.jago 'yaṃ paśyatu citraku340 nāṭaku divyam |
CMP02.085/ yatra hi eku341 mahā.suha nāmā nṛtyati eku aneka.rasenêti342 ||
365
CMP02.086/ saṅkṣepeṇa tu pañcadhā

CMP02.087/ ity343 asya sūtrasyârthaḥ ||

CMP02.088/ || vajraśiṣya uvāca || pañcākārās tu punaḥ kathaṃ tri.vidhatāṃ344 yānti ||

CMP02.089/ vajragurur āha || ratnasambhavaḥ kāya.vajreṇa sahâdvayo bhavati | amoghasiddhir vāg.vajreṇa sahâdvayo bhavati | akṣobhyaḥ ṣaṣṭha.tathāgatena345 sahâdvayo bhavati | evaṃ śata.kulam ārabhya yāvat pañca.kulātma[C:48b]kā buddha.bodhisattvāḥ346 sva.kāya.vāk.citte347 saṅgrahaṃ gacchanti348 | yathôktaṃ bhagavatā śrī.guhyasamāja.mahāyoga.tantre ||

CMP02.090/ atha te sarva.tathāgatās tri.vajrasattvākṣareṣu349 sva.kāya.vāk.cittaṃ praveśayāmāsur iti |
CMP02.091/ kāya.vāk.citta.nidhyapteḥ350 svabhāvo nôpalabhyate |
CMP02.092/ mantra.mūrti.prayogeṇa na bodhir na ca bhāvanā ||
CMP02.093/ vicāryêdaṃ samāsena kāya.vāk.citta.lakṣaṇam |
CMP02.094/ bhāvayed bodhi.saṃyogaṃ351 samādhiṃ mantra.kalpitam iti ||

CMP02.095/ śrī.sarva.buddha.samāyo[A:15a]ga.ḍākinī.jāla.saṃvara.mahāyoga.tantre352 'pîmam arthaṃ dyotayann āha ||

366
CMP02.096/ na yogaḥ pratibimbeṣu niṣiktādiṣu jāyate |
CMP02.097/ bodhi.citta.mahā.yogād yoginas353 tena devatāḥ ||354
CMP02.098/ ātmā vai sarva.buddhatvaṃ sarva.sauritvam eva ca |
CMP02.099/ svādhidaivata.yogena355 tasmād ātmaîva sādhayed iti ||
CMP02.100/ punas tri.vidhatāṃ yānti kāya.vāk.citta.yogata356

CMP02.101/ ity asya sūtrasyârthaḥ ||

CMP02.102/ || vajraśiṣya uvāca || sarva.kulātmakā357 buddha.bodhisattvāḥ358 sva.kāya.vāk.citte359 saṅgṛhītā ity apagata.saṃśayaḥ360 | kula.trayaṃ361 punaḥ kathaṃ tri.vajrābhedyātmakaḥ kāya.vajro bhavati brūhi bhagavan brūhi362 vajraguruḥ363 śāstā364 ||

CMP02.103/ vajragurur āha || sādhu sādhu mahāsattva sāmājikānāṃ hitārthāya kāya.vivekasya paryantaṃ paripṛcchasi | tasmāc chṛṇv365 ahaṃ te kāya.vāk.cittasyânyonya.hetuka.tvaṃ pratipādya kāya.vajra.samādhau pratiṣṭhāpayāmi366 ||

367
CMP02.104/ mantra.nidhyapti.kāyena vācā manasi coditaḥ |
CMP02.105/ sādhayet pravarāṃ siddhiṃ manaḥ.santoṣaṇa.priyām367 ity

CMP02.106/ uktaṃ bhagavatā śrī.guhya[A:15b]samāje |

CMP02.107/ asyâyam abhiprāyaḥ | tatra kāya.vajradhare sati tālvoṣṭha.puṭe368 jihvā.sāmagrīṃ prāpya vāg.vajrasya pravṛttir369 bhavati | tatra citta.vajraḥ prerako bhavati | evaṃ tri.vajra.samavāyān mano.hlādana.karīṃ siddhiṃ sampādayed ity arthaḥ |

CMP02.108/ evaṃ kāya.vāk.citta.vinābhāva.lakṣaṇaṃ370 nirūpya | idānīṃ tri.vajrābhedya.lakṣaṇaṃ vyavasthāpyate |

CMP02.109/ utpādayantu bhavantaś371 cittaṃ kāyākāreṇa kāyaṃ cittākāreṇa cittaṃ vāk.pravyāhāreṇêty

CMP02.110/ uktaṃ śrī.guhyasamāje | prakṛti.śuddho 'ham372 ity ātmanā373 dārḍhyam374 utpādya tri.vajrābhedyātmānaṃ mahā.vajradharam adhimu[C:49a]ñced ity adhiṣṭhāna.yoga ity ucyate375 ||

CMP02.111/ || kāya.viveka.melāvana.saṃśaya.paricchedo376 dvitīyaḥ ||

  1. svakāyaviveke] emendation; C kāyaviveke; A sva.kāya.vivekaṃ; TIB suggests *sva. (rang gi).
  2. pratibodhayāmi] A; C prabodhayāmi.
  3. tatra] C (and TIB); A tat.
  4. abhinirvartayanti] C (also Pn); A abhinivarttayati.
  5. .kara.caraṇa.nayanāṅgādi.samavāyo] C .dhamanīmastakammastaluṅgāsthi.majjā.
    antrāntraguṇa.vṛkkā.hṛdaya.jaṭhara.phuphphusa.kṛkṛt.mūva.viḍ.āmāsaya.pakvāśaya.vaśā.
    lāsikā.pūya.rudhira.pitta.śleṣma.siṃhāṇa.keśa.śmaśru.nakha.roma.carma.kara.caraṇa.
    nayanāṅgādi.samavāyo; A .mastaluṅga.asthi.majja.antra.antraguṇa.vṛkka.hṛdaya.jaṭhara.
    phuphphusa.yakṛn.mūtra.viṭ.āmāśaya.pakṣāśaya.vasā.lasikā.pūya.rudhira.pitta.śleṣma.
    siṃhāṇaka.keśa.śmaśru.nakha.roma.carmma.śiraś.caraṇa.nayanāṅgādi.samavāyo;
    Pn māṃsapeśī.snāyu.śirādhamanī.mastaluṅga.asthi.majja.antra.antraguṇa.bukka.hṛdaya.
    jaṭhara.phuphphusa.yakṛn.mūtra.viṭ.āmāśaya.pakvāśaya.vasti.vasā.lasikā.pūya.rudhira.
    pitta.śleṣma.siṅghāṇaka.keśa.śmaśru.nakha.roma.carma.śiraś.caraṇa.nayanāvayavādi.
    samavāyo.
  6. rāśiḥ] A; C rāśir ucyante.
  7. dhānya.yava.tila.godhūma.mudga.rāśaya] A (and TIB); C dhānya.tila.yava.godhūma.mudga.rāśaya.
  8. prajñā.dṛṣṭi.] rectification; A prajñā.dṛṣṭiḥ | mano.'vidyā.vāsanā | tṛṣṇā.kleśava.prabandhaḥ; C prajñā.dṛṣṭir..
  9. C inserts bhagavatā.
  10. śarīre vijñānaṃ] AC; Pn śarīra.vijñānaṃ.
  11. nâdṛṣṭa.satya] A; C (also Pn) nâdṛṣṭa.satyam.
  12. upagacchatîti] A; C upagacchati.
  13. eṣāṃ] C; A eṣo.
  14. skandha.dhātv.āyatanānām] C (also Pn); A skandha.dhātv.āyatanā̯m, with .nā. written in just above.
  15. vajrāyatanāny] AC; Pn vajra.āyatanāny.
  16. bodhisattvāgra.maṇḍalam] C; A bodhisattvāgra.maṇḍale; Pn bodhisattvāgrya.maṇḍalam.
  17. tejaś ca] C; A tejaḥ.
  18. khyātā] A; C khyātāḥ.
  19. vāyus tārā] C; A tārā vāyu.
  20. prakīrtitā] A; C prakīrttitāḥ. Pn emends these pāda-s entirely, viz. pāṇḍarākhyā bhavet tejas tārā prakīrtitā.
  21. bhāvayet sadêty] A bhāvayet | sadêty; C bhāvayet sada ity.
  22. skandhadhātvādayaḥ] A skandhāadhātvādayaḥ; C skandhādayaḥ.
  23. śatavidhāḥ] C (also Pn); A śatavidhā.
  24. pañcadhā] A; C pañcadhāḥ.
  25. kāya.vāk.citta.yogata] C; A kāya.kāk.citta.bhedata; Pn kāya.vāk.citta.bhedataḥ.
  26. śrī.guhyendu.tilake] A; C guhyakendu.tilake.
  27. tāvac chata.kula.prabhedaṃ] C tāvat śatakulaprabhedaṃ; A tāvac chatakulabhedaṃ.
  28. rūpa.skandha.samūho] C (also Pn); A rūpāa.skandha.samūho.
  29. sa ca punaḥ] C (and TIB); A sa ca.
  30. pañcākārair] A; C pañcaprakārair.
  31. ātma.manyanādīnām ubhaya.prakāra.rūpaṃ] AC; Pn ātma.parobhaya.prakāra.rūpaṃ.
  32. sva.saṃvedya.mātraṃ vijñapti.rūpam] AC; Pn (presumably after TIB) sva.saṃvedya.mātram avijñapti.rūpam.
  33. akṣobhyasyâdhiṣṭhānam] A; C akṣobhyādhiṣṭhānam.
  34. ratnasambhavaḥ] A; C ratnasambhavsya.
  35. sā punaḥ pañcatathāgatair adhiṣṭhitā] A; C so 'pi punaḥ pañcatathāgatair adhiṣṭhitaḥ |
  36. sannipāta.pittodbhavā vedanā] C; A sannipāta.pittodbhava.vedanā.
  37. akṣobhyasya] C (also Pn); A 'kṣobhyasya.
  38. sukha.vedanā] A; C sukhā.vedanā.
  39. duḥkha.vedanā] A; C duḥkhā.vedanā.
  40. amoghasiddheḥ] C (also Pn); A amoghasiddhiḥ.
  41. amitābha.samādhim adhikṛtyâha] C (also Pn); A amitābha.samādhi‸kṛtyâha, with .madhi. written in lower margin.
  42. ihotpannānāṃ] A; C ihopapannānāṃ.
  43. saṃskṛtatve 'py] A saṃskṛtatve pi; C saṃskṛtve pi.
  44. pṛthak.sañjñā 'sti] A; C pṛthak.pṛthak.sañjña 'sti.
  45. nimittaṃ] A; C nimittaḥ.
  46. acala.sthāvara.sañjñā] C (and TIB); A acalasañjñā; Pn acalasañjñā.
  47. .svaḥ.] C .sva.; A Ø; Pn [svaḥ].
  48. akṣobhya.samādhim] A; C akṣobhyasya samādhim.
  49. paricchinatti] rectification (also Pn); A paricchinanti; C paricchittiḥ.
  50. C inserts tad; A Ø.
  51. prajñapyate] AC; Pn prajñāpyate.
  52. bāhyenârthena] A; C bahyo 'rthaḥ; Pn bāhyārthena.
  53. prajñapyata] C; A prajñāapyata; Pn prajñāpyata.
  54. jñāna.jñeyayoḥ] B; C vijñāna.vijñeyayos; Pn (after TIB) jñānajñeyorubhaya..
  55. C inserts: kāya.saṃskāro veditavyaḥ tathāgata.maya.paramāṇu.parighaṭitatvena śuddhatvāt kāye skandhādīnām.
  56. sūtrasyārthaḥ] A; C sūtrasyâyam arthaḥ.
  57. kakkhaṭatvaṃ] C (also Pn); A kakhkhaṭatvaṃ.
  58. A inserts tatra katamo vāyudhātuḥ; C Ø.
  59. tatrâbdhātuḥ] C; A tatrâpdhātuḥ.
  60. dravatvaṃ] BC; Pn prabandhaṃ.
  61. C inserts sa ca; A Ø.
  62. paripācanatvaṃ] A; C pācanatvaṃ.
  63. C inserts sa ca; A Ø.
  64. ākuñcana.prasāraṇam] A; C akuñcanatvaṃ prasāraṇaṃ
  65. ucchvāsaḥ praśvāsaḥ] C; A ucchvāsa.praśvāsa..
  66. C inserts vyūha karmā; TIB (las ni yang zhing g.yo ba'o) would suggest something like *laghu.samudīraṇa.karmā.
  67. sva.sva.lakṣaṇaṃ] A (and TIB); C sva.lakṣaṇaṃ
  68. bhidyamānaḥ] C; A vibhajamānāḥ; Pn vibhajyamānaḥ.
  69. roma.nakha.pūya.hṛdayaṃ] C; A romanakhau pūyaṃ hṛdayaṃ.
  70. .tvag.] AC; Pn .tvaṅ..
  71. .māṃsa.] C; A .mānsa. Pn .mārma(māsa)..
  72. malāntra.] C; A malā'ntra..
  73. akṣobhyasyādhiṣṭhānaṃ] C; A akṣobhyasya; TIB (mi skyod pa) suggests solely akṣobhya[sya].
  74. vajramālāyāṃ] C; A vajramale.
  75. .tantu.] AC; Pn .tanu..
  76. pañca.vāyu.samāyuktaṃ] emendation (TIB and context; also Pn); AC svapna.vāyu.samāyuktaṃ.
  77. pañcākāreṇa] C; A pañcākāre‸ in main text, with .ṇa written in lower margin.
  78. C inserts tatra; A Ø.
  79. mahāvairocanasyādhiṣṭhānaṃ] C (and TIB); A mahāvairocanasya.
  80. 'kṣobhyasyādhiṣṭhānaṃ] C (and TIB); A 'kṣobhyasya.
  81. ratnasambhavasyādhiṣṭhānaṃ] C (and TIB); A ratnasambhavasya.
  82. 'mitābhasyādhiṣṭhānaṃ] C (and TIB); A 'mitābhasya.
  83. amoghasiddher] C (also Pn); A amoghasiddhir.
  84. iti] A; C Ø.
  85. tatrâbdhātu.samūho] C (also Pn); A tatrâpdhātu.samūho.
  86. śleṣmākṣi.jalaṃ] AC; Pn śleṣmādi.jalaṃ.
  87. raktam amitābhasyâdhiṣṭhānam] C (also Pn); A ‸ [caret] in main text and has raktam amitābhasyāṣṭhānaṃ written in lower center margin.
  88. pañcākāreṇa] C (also Pn); A pañcākāre‸ in main text, with ṇa written in margin immediately below.
  89. udbhidodakam] C (and TIB); A svabhrodakam.
  90. iti] A; C Ø.
  91. abdhātuḥ] C (also Pn); A apdhātuḥ.
  92. tejo.dhātu.samūhaḥ] C (also Pn); A tejo.dhātuḥ.samūhaḥ.
  93. ratnasambhavasya] A; C ratnambhavasya.
  94. bāhyam api] A; C bāhye [']pi.
  95. A inserts || athaiṣāmekaikasya ||.
  96. tatrāhavanīyāgnir] C; A tatrāhavanīyā'gnir.
  97. pāṣāṇodbhavāgnir] A; C pāṣāṇodbhavo 'gnir.
  98. sūryakāntodbhavāgnī] rectification; A sūryakāntodbhavāgni; C sūryakāntodbhavo 'gniḥ.
  99. kāṣṭhodbhavāgnir] A; C kāṣṭhodbhavo 'gnir.
  100. tārā.samādhim] C (also Pn); A tārā.sāa‸dhim in main text, with mā written in upper margin.
  101. prāṇo] A (and TIB); C prāṇāyāmo.
  102. vāyur hṛdayastho] A (and TIB); C vāyuḥ | hṛdastho.
  103. gudastho] A (and TIB); C gudasaṃsthāno.
  104. kaṇṭhastho] C (also Pn); A kaṇṭhostho.
  105. cêndriyadvārais] rectification (meter); A ca indriyadvārais; C ca indriyadvāraiś ca.
  106. ūrdhvagamāt] A; C ūrdhvagamanāt.
  107. gamanāgamanādikan | tathā] This is unmetrical, but both MSS share this reading and the Tibetan translation ('gro dang de bzhin ldog pa dang) suggests this reading also.
  108. nāsty eṣām] C; A nāstyaiṣām.
  109. A inserts ||.
  110. C inserts tad.
  111. ākāśaṃ sarvabhāvānām] C (and TIB); A sarvabhāvānām ākā†śaḥ | (note correct placement of page break!); Pn sarvabhāvāntam ākāśaḥ |.
  112. abdhātur] C (also Pn); A abdhātu.
  113. tejaś ca] C; A tejaḥ.
  114. vāyus] C (also Pn); A vāyu.
  115. vibhajyamānaḥ] A; C vibhidyamānaḥ.
  116. pañcatathāgatair] C (also Pn); A pañcātathāgatair.
  117. rūpatrayagrahaṇaṃ] A; C rūpatrayasya grahaṇaṃ.
  118. uktaṃ] A; C uktaḥ.
  119. vajrapāṇiḥ] C (also Pn); A vajrapāṇiṃ.
  120. bhūryāgranthyākṛti.] emendation; A clearly bhūryagranthyākṛti., though Pn tūrya.; C is less clear due to the darkness of the photograph, but I believe it supports this reading —as does the sense of the passage (cf. English translation). A good case can be made, however, for an emendation on the basis of TIB, i.e. bhūrja.granthy.ākṛti.. See English translation, Chapter II, note 43.
  121. vairocanasya] C; A ‸rocananasya in main text, with vai written in lower margin.
  122. ghrāṇāyatana.samūha] A ghrāṇāyatana.samūho; C ghrāṇāyatana.samūhaḥ.
  123. ākāśagarbhaḥ] A; C ākāśagarbhasya.
  124. ghrāṇābhyantare] AC; Pn ghrāṇāntare.
  125. 'ñjana.śalākākāra.paramāṇu.sañcaya.rūpaṃ] A 'ñjanaślākākāra.paramāṇu.sañcayarūpa; C 'ñjana.śalākākāraṃ paramāṇu.sañcaya.rūpaṃ.
  126. madhyāntaraṃ] A (and TIB); C ghrāṇābhyantaraṃ.
  127. madhyāntaraṃ ratnasambhavasya] C (also Pn); A madhyāntaṃrantnasambhavasya.
  128. nāsāpuṭo] A; C nāsāpuṭam.
  129. ardha.candrākṛti] A; C ardhendricandrākṛti (read: ardhenducandrākṛti?).
  130. jihvā.svabhāvo vairocanasya |] C (also Pn); A ‸ [caret] in the main text, with jihvā.svabhāvo vairocanasya | written in the lower margin.
  131. sarvanīvaraṇaviṣkambhī] rectification (also Pn); AC sarvanivaraṇaviṣkambhī.
  132. samasta.kāya.paramāṇu.sañcaya.rūpaṃ kāyendriyaṃ] C; A samasta.kāya.paramāṇu.sañcaya.rūpa.kāyendriyaṃ
  133. samantabhadrasamādhim] A; C (and TIB) mañjuśrīsamādhim.
  134. mana.indriyaṃ] C (also Pn); A manendriyaṃ
  135. sarvendriyādhipatitvāt] A; C sarvendriyādhipatyāt.
  136. pratyātma.vedyam] AC; Pn svasaṃvedyam.
  137. bāhya.viṣayābhāvād] AC; Pn bāhya.viṣayābhāvo.
  138. dharma.dhātuṃ] emendation (as Pn); C dharma.dhātu.; A unclear.
  139. .âtmānaṃ] A; C .âtmātmānaṃ.
  140. niṣpādyâśeṣa.buddha.guṇānvito] A niṣpādyāśeṣa.guṇānvito; C (and TIB) niṣpādya aśeṣa.buddha.guṇānvito.
  141. buddha.kṣetrād] C (and TIB); A Ø.
  142. uktaḥ samantabhadra.samādhiḥ] A ukta samantabhadra.samādhiḥ; C (and TIB) ukto mañjuśrī.samādhiḥ.
  143. bodhisattvāgra.maṇḍalam] C; A bodhisattvāgra.maṇḍala; Pn bodhisattvānuttara.maṇḍalam.
  144. C inserts idānīṃ (TIB Ø).
  145. prāṇāpānodāna.samāna.vyānodvāha.vivāha.saṃvāha.nirvāha.pravāhaś] A; C prāṇāpānodāna.samāna.vyāna.udāna.udvāha.vivāha.samvāha.pravāha.nirvāhaś.
  146. skandham] AC; Pn pañca.skandham.
  147. vāyuś] C (also Pn); A vāyu.
  148. ālokākāśa.manaskāra.cakṣur.indriya.sāmagrīṃ] A; C ālokākāśa.manaskāra.cakṣur.indriya.namaskāra.cakṣur.indriya.sāmagrīṃ.
  149. prati] A; C pratītya.
  150. anurāgaṇa.rūpaṃ] A; C anurāgeṇa rūpaṃ.
  151. manojñāmanojñopekṣā.sañjñā.rūpam] A manojñāmanojñopekṣa.sañjñā.rūpam; C manojñāmanojñopekṣā.rūpam.
  152. uktaḥ] A; C uktāḥ.
  153. śabdaḥ] A; C śabda.
  154. śiraḥ.keśa.śabdaś] A; C śiraḥkeśaḥśabdaś.
  155. .acchaṭā.] AC; Pn .ucchāṭa..
  156. gandha.traya.grahaṇam] C (and TIB); A gandha.trayaṃ.
  157. viṣama.gandho] C (and TIB); A viṣaya.gandho.
  158. nāma vāyur] C (and TIB); A Ø.
  159. rasa.viṣayāṃ pālayati] rectification (also Pn); A rasa.viṣayāṃ pālayanti; C rasa.kriyāṃ karoti.
  160. kaṭu.raso] C, TIB; MS A kaṭu‸raso in the main text, with .ka. inserted in the margin, an acceptable, but unnecessary, correction; Pn kaṭukaraso.
  161. tiktāmlalavaṇa.ṣaḍrasabhedo] A tiktām(b/v)la.; C tiktāmlakau rasabhedau; TIB suggests *tiktāmlādi.ṣaḍ.rasa.bhedo (ro tsha ba dang skyur ba la sogs pa'i ro drug gi bye brag).
  162. malla.yuddhādi.balotsāha.sāhasasañcayaḥ] C; A malla.yuddhādi.balotsāha.sāhasasya ca.
  163. sparśa.kriyām] A sparśa.kriyam.
  164. tatraîkāsana.stha.sparśo] C; A tatra ekāsana.stha.sparśo; Pn tatra ekāsana.sthaḥ sparśo.
  165. bhaga.liṅga.yoga.sparśād] rectification; A bhage liṅganasa(ṃ)yogasparśād; C bhagaliṅgayogasparśo; TIB (bhaga dang liṅga'i sbyor ba'i reg bya) follows the reading found in C; Pn bhage liṅga.saṃyoga.sparśād.
  166. .bahūnām] C (also Pn); A .bahūnam.
  167. citta.mātratêty] A; C citta.mātrat..
  168. skandha.dhātv.ādi.bāhyādhyātmika.padārthān] C (also Pn); A skandha.dhātv.ādi.bāhvādhyātmika.padārthān.
  169. sarvaṃ] rectification (TIB; also Pn); A sarva; C is unclear, but seems to also sarva.
  170. nirāśaṅkena] A; C nirviśaṅkena.
  171. C (and TIB) insert tat.
  172. kṛtyānuṣṭhāna.jñānaṃ] A (and TIB); C kṛtyānuṣṭhānaṃ.
  173. amoghasiddheḥ] C (also Pn); A āmoghasiddheḥ.
  174. kāya.vāk.cittāvaraṇa.saṃśodhanaṃ] C (and TIB; also Pn); A kāya.vāk.cittāvatāraṇaṃ saṃśodhana.
  175. karma.janma.vinirmuktaṃ] rectification; MS A clearly .jarmma.; the reading in C is less clear, either .jarmma. or .janma.; Pn (presumably after TIB) karma.kleśa.vinirmuktaṃ.
  176. ata āha] C; A atrāha; TIB suggests *ataḥ (de bas na).
  177. tathendriyaṃ] C; A tathaivendriyaṃ; CGKV tathā indriyāni.
  178. ekaikaśaḥ] rectification (meter; also Pn); AC eka.ekaśaḥ.
  179. sabāhyā] A; C sabāhya.
  180. svakasvakā] A; C svakasvaka.
  181. apagata.saṃśayaḥ] AC; Pn apagataḥ saṃśayaḥ.
  182. bhavanti] A (and TIB); C bhavantīti.
  183. abhinirvartayanti] C abhinirvarttayanti; A abhinivarttayanti.
  184. bhautikā bhavanti] A bhautikā bhavanti, with ḥ written in immediately above and between the two words; C bhautikās sambhavanti; Pn bhautikāḥ bhavanti.
  185. tathāgata.kulīnās te] rectification (also Pn); A tathāgatakulīnāṃs te; C tathāgatakulīnāḥ.
  186. ratna.kulīnā] C; A ratna.sambhava.kulīnāṃs te; Pn ratnasambhava.kulīnās te.
  187. abdhātau] C (also Pn) 'bdhātau; A 'pdhātau.
  188. padma.kulīnās] C (also Pn); A padmakulīnāṃs.
  189. pañca.guhya.mahātattvātmakā] A (and TIB); C not entirely clear, perhaps pañca.guhya.mahābhūtātmakā.
  190. ata āha] A; C atrâha.
  191. cinten] A; C cintayen.
  192. yadīcchec] rectification (GST [and TIB; also Pn]); AC both yadicchec.
  193. sarva.rahasya.tantre] C (and TIB; also Pn); A sarvaharahasyatantre.
  194. bhūtair] A; C bhūtaiḥ.
  195. kha.sama.tantre] rectification (also Pn); AC both khasamātantre.
  196. pañca.buddhātmaku] C (also Pn); A pañca.buddhātmakaṃ.
  197. paśyatu citraku] C and RD; A paśya sucitraku; Pn paśyasu citraku.
  198. eku] A; C eka.
  199. eku aneka.raseneti] A and RD; C ekumanekaraseneti.
  200. pañcadhêty] C; A pañcadhā ity.
  201. punaḥ kathaṃ tri.vidhatāṃ] A; C punaḥ kathaṃ punas trividhatāṃ.
  202. ṣaṣṭha.tathāgatena] A; C ṣaṣṭhaṃ tathāgatena.
  203. buddha.bodhisattvāḥ] A; C buddhābodhisattvāḥ.
  204. sva.kāya.vāk.citte] A; C possibly svakāyavākcitta..
  205. gacchanti] C (also Pn); A gaccheanti.
  206. tri.vajrasattvākṣareṣu] A; C and PU trivajrasattvākṣare.
  207. .nidhyapteḥ] C and GST; A .nidhyaptaiḥ.
  208. bodhi.saṃyogaṃ] AC (and PU); TIB suggests *vidhi.saṃyogaṃ (sbyor ba'i cho ga), which is the reading found in Pn and both Bhattacharyya and Matsunaga's GST editions.
  209. śrī.sarva.buddha.samāyoga.ḍākinī.jāla.saṃvara.mahāyoga.tantre] C; A śrī.sarva.buddha.samāgama.yoga.ḍākinī.jāla.saṃvara.mahāyoga.tantre.
  210. bodhicitta.mahāyogād yoginas] A bodhicitta.mahāyo‸ginas in the main text, but the missing syllables .gādyo. are written in the margin above; C bodhisattva.mahodyogāt yoginaḥ; Pn bodhicitta.mahāyoga.yoginas.
  211. devatāḥ] rectification (also Pn); AC both devatā.
  212. svādhidaivata.yogena] C; A svādhidevadyogena; Pn svādhidaivadya(ta)yogena.
  213. kāya.vāk.citta.yogata] A; C (also Pn) kāyavākcittayogataḥ |.
  214. sarva.kulātmakā] AC; Pn sarva.kulātmakāḥ.
  215. buddha.bodhisattvāḥ] A (and TIB); C sarva.buddha.bodhisattvāḥ.
  216. sva.kāya.vāk.citte] C (and TIB); A sva.kāya.vāk.cittena.
  217. apagata.saṃśayaḥ] AC; Pn apagataḥ saṃśayaḥ.
  218. C inserts tu.
  219. brūhi bhagavan brūhi] C brūhi bhagavan; A vyūhi bhagavan vyūhi.
  220. vajraguruḥ] A; C vajraguro.
  221. śāstā] A; C śāstṛ.
  222. tasmāc chṛṇv] AC; Pn tasmāt śṛṇv.
  223. pratiṣṭhāpayāmi] A; C pratiṣṭhāpayami.
  224. manaḥ.santoṣaṇa.priyām] A; C manas.santoṣaṇa.kāriṇāṃ.
  225. tālvoṣṭha.puṭe] AC; Pn tālvauṣṭha.puṭe.
  226. pravṛttir] C (also Pn); A pravṛrttir.
  227. kāya.vāk.citta.vinābhāva.lakṣaṇaṃ] rectification; AC (also Pn) kāya.vāk.cittāvinābhāva.lakṣaṇaṃ.
  228. bhavantaś] C (also Pn); A bhagavantaś.
  229. prakṛti.śuddho 'ham] C; A prakṛti.suddho ham; Pn prakṛti.siddho 'ham.
  230. ātmanā] A; C ātmano.
  231. dārḍhyam] C (also Pn); A dārḍhyām.
  232. ity ucyate] A; C ucyate iti.
  233. .melāvana.] rectification; AC .melāvaṇa..