vimala, rasaka, darada, mākṣika:: śodhana

kṣāraiḥ snehairādau paścādamlena bhāvitaṃ vimalam /
śudhyati tathā ca rasakaṃ daradaṃ mākṣikamapyevam // GRht_9.12 //

taccāha kṣārairityādi // GRhtCM_9.12:1 //

vimapaṃ raupyamākṣikaṃ ādau prathamaṃ kṣāraiḥ svarjikādibhiḥ snehaistaipaiḥ kaṅguṇyādīnāṃ bhāvitaṃ kuryāt paścādampena jambīrādinā bhāvitaṃ kuryāt evaṃvidhaṃ kṛtaṃ sat śudhyati // GRhtCM_9.12:2 //

tathā tenaiva vidhinā rasakaṃ kharparakaṃ śudhyati daradaṃ hiṅgupaṃ caivaṃ mākṣikamapyeva śudhyati // GRhtCM_9.12:3 //