mākṣīkatīkṣṇaśulbaṃ tīkṣṇaśulbābhrakaṃ mahābījam /
mākṣīkakāntakanakaṃ kanakāruṇamākṣikaṃ mahābījam // GRht_13.3 //

taccāha mākṣīketyādi // GRhtCM_13.3:1 //

mākṣīkatīkṣṇaśupbaṃ mākṣikaṃ tāpyaṃ tīkṣṇaṃ sārapohajātiḥ śupbaṃ tāmram // GRhtCM_13.3:2 //

punastīkṣṇaśupbābhrakaṃ tīkṣṇaṃ sāraṃ śupbaṃ tāmraṃ abhrakaṃ gaganam // GRhtCM_13.3:3 //

punarmākṣīkakāntakanakaṃ mākṣīkaṃ tāpyaṃ kāntaṃ kāntapāṣāṇaṃ kanakaṃ svarṇam // GRhtCM_13.3:4 //

punaḥ kanakāruṇamākṣikaṃ kanakaṃ svarṇaṃ aruṇaṃ tāmraṃ mākṣikaṃ svarṇamākṣikaṃ ceti catuṣṭayaṃ mahābījaṃ pravarabījam ityarthaḥ // GRhtCM_13.3:5 //

caturṇāṃ pratyekaṃ mahābījasaṃjñeti // GRhtCM_13.3:6 //