Weiterverarbeitung des pattras; varṇapuṭa

ardhena miśrayitvā hemnā jyeṣṭhena taddalaṃ puṭitam /
kṣitikhagapaṭuraktamṛdā varṇapuṭo+ayaṃ tato deyaḥ // GRht_18.11 //

atha svarṇavidhānamāha ardhenetyādi // GRhtCM_18.11:1 //

ardhena ardhavibhāgena rañjitadapādita iti jñeyam // GRhtCM_18.11:2 //

jyeṣṭhena hemnā pravarakanakena taddapaṃ rañjitapatraṃ miśrayitvā puṭitaṃ kuryāt yathā mipati // GRhtCM_18.11:3 //

punaḥ kṣitikhagapaṭuraktamṛdā kṛtvā kṣitiḥ sphaṭikaḥ khagaḥ pītakāsīsaṃ paṭu saindhavaṃ pavaṇaṃ raktamṛt gairikaṃ ekavadbhāvadvandvaḥ tena kṣityādinopari piptaṃ dapaṃ prati ayaṃ puṭo deyaḥ vanopapair iti śeṣaḥ // GRhtCM_18.11:4 //