itare pakṣacchedaṃ dvaṃdve rasamāraṇaṃ na vāñchanti /
bījānāmapi pākaṃ hṛṣyanti ca tadanu tapyanti // GRht_3.26 //

etāvatā rasapakṣakartanena nāpaṃ bhavitavyamityāha itare ityādi // GRhtCM_3.26:1 //

ye puruṣā iti uktavidhānena pakṣacchedaṃ rasapakṣāpakartanaṃ vāñchanti punaḥ dvaṃdve rasamāraṇaṃ dvaṃdvena pūrvoktena rasahemagandhakena kṛtvā yadrasamāraṇaṃ tanna vāñchanti punarbījānāmapi raktābhrahemarasakādīnāmapi pākaṃ vahniyogena supakvakaraṇaṃ na vāñchanti te puruṣāḥ pūrvaṃ pakṣacchedaṃ jñātvā hṛṣyanti harṣayuktā bhavanti pakṣacchedaṃ vinānyakāryasiddhiṃ jñātvetyarthas tadanu ca kāryāsiddhau tapyanti paritāpayuktā bhavanti // GRhtCM_3.26:2 //