अध्यायः 091
					 युधिष्ठिरेण लोमशादिभिः सह तीर्थसेवनाय प्रस्थानम् ॥ 1 ॥ 
					
					
						ततः प्रयान्तं कौन्तेयं ब्राह्मणा वनवासिनः ।
						अभिगम्य तदा राजन्निदं वचनमब्रुवन् ॥
					 
					
						राजंस्तीर्थानि गन्तासि पुण्यानि भ्रातृभिः सह ।
						देवर्षिणा च सहितो लोमशेन महात्मना ॥
					 
					
						अस्मानपि महाराज नेतुमर्हसि पाण्डव ।
						अस्माभिर्हि न शक्यानि त्वदृते तानि कौरव ॥
					 
					
						श्वापरदैरुपसृष्टानि दुर्गाणि विषमाणि च ।
						अगम्यानि नरैरल्पैस्तीर्थानि मनुजेश्वर ॥
					 
					
						भवतो भ्रातरः शूरा धनुर्धरवराः सदा ।
						भवद्भिः पालिताः शूरैर्गच्छामो वयमप्युत ॥
					 
					
						भवत्प्रसादाद्धि वयं प्राप्नुयामः सुखं फलम् ।
						तीर्थानां पृथिवीपाल वनानां च विशांपते ॥
					 
					
						तव वीर्यपरित्राताः शुद्धास्तीर्थपरिप्लताः ।
						भवेम धूतपाप्मानस्तीर्थसंदर्शनान्नृप ॥
					 
					
						भवानपि नरेन्द्रस्य कार्तवीर्यस्य भारत ।
						अष्टकस्य च राजर्षेर्लोमपादस् चैव ह ॥
					 
					
						भरतस्य च वीरस्य सार्वभौमस्य पार्तिव ।
						ध्रुवं प्राप्स्यति दुष्प्रापाँल्लोकांस्तीर्थपरिप्लुतः ॥
					 
					
						प्रभासादीनि तीर्थानि महेन्द्रादींश्च पर्वतान् ।
						गङ्गाद्याः सरितश्चैव प्लक्षादींश्च पर्वतान् ॥
					 
					
						त्वया सह महीपाल द्रष्टुमिच्छामहे वयम् ।
						`भवद्भिः पालिताः शूरैस्तीर्थान्यायतनानि च' ॥
					 
					
						यदि ते ब्राह्मणेष्वस्ति काचित्प्रीतिर्जनाधिप ।
						कुरुक्षिप्रं वचोऽस्माकं ततः श्रेयोऽभिपत्स्यसे ॥
					 
					
						तीर्तानि हि महाबाहो तपोविघ्नकरैः सदा ।
						अनुकीर्णानि रक्षोभिस्तेभ्यो नस्त्रातुमर्हसि ॥
					 
					
						तीर्थान्युक्तानि धौम्येन नारदेन च धीमता ।
						यान्युवाच च देवर्षिर्लोमशः सुमहातपाः ॥
					 
					
						विधिवत्तानि सर्वाणि पर्यटस्व नराधिप ।
						धूतपाप्मा सहास्माभिर्लोमशेनाबिपालितः ॥
					 
					
						स राजा पूज्यमानस्तैर्हर्षादश्रुपरिप्लुतः ।
						भीमसेनादिभिर्वीरैर्भ्रातृभिः परिवारितः ॥
					 
					
						बाढमित्यब्रवीत्सर्वांस्तानृषीन्पाण्डवर्षभः ।
						लोमशं समनुज्ञाप्य धौम्यं चैव पुरोहितम् ॥
					 
					
						ततः स पाण्डवश्रेष्ठो भ्रातृभिः सहितो वशी ।
						द्रौपद्या चानवद्याङ्ग्या गमनाय मनो दधे ॥
					 
					
						अथ व्यासो महाभागस्तथा पर्वतनारदौ ।
						दाम्यके पाण्डवंद्रष्टुं समाजग्मुर्मनीषिणः ॥
					 
					
						तेषां युधिष्ठिरो राजा पूजां चक्रे यथाविधि ।
						सत्कृतास्ते महाभागा युधिष्ठिरमथाब्रुवन् ॥
					 
					
						युधिष्ठिरयमौ भीम मनसा कुरुतार्जवम् ।
						मनसा कृतशौचा वै शद्धास्तीर्थानि यास्यथ ॥
					 
					
						शरीरनियमं प्राहुर्ब्राह्मणा मानुषं व्रतम् ।
						मनोविशुद्धां बुद्धिं च दैवमाहुर्व्रतं द्विजाः ॥
					 
					
						मनो ह्यदुष्टं शौचाय पर्याप्तं वै नराधिप ।
						मैत्रीं बुद्धिं समास्थाय शुद्धास्तीर्थानि गच्छत ॥
					 
					
						ते यूयं मानसैः शुद्धाः शरीरनियमव्रतैः ।
						दैवं व्रतं समास्थाय यथोक्तं फलमाप्स्यथ ॥
					 
					
						ते तथेति प्रतिज्ञाय कृष्णया सह पाण्डवाः ।
						कृतस्वस्त्ययनाः सर्वे मुनिभिर्देवमानुषैः ॥
					 
					
						लोमशस्योपसंगृह्य पादौ द्वैपायनस् च ।
						नारदस्य च राजेन्द्र देवर्षेः पर्वतस्य च ॥
					 
					
						धौम्येन सहिता वीरास्तथा तैर्वनवासिभिः ।
						मार्गशीर्ष्यामतीतायां पुष्येण प्रययुस्ततः ॥
					 
					
						कठिनानि समादाय चीराजिनजटाधराः ।
						अभेद्यैः कवचैर्युक्तास्तीर्थान्यन्वचरंस्ततः ॥
					 
					
						इन्द्रसेनादिभिर्भृत्यै रथैः परिचतुर्दशैः ।
						महानसव्यापृतैश्च तथाऽन्यैः परिचारकैः ॥
					 
					
						सायुधा बद्धनिस्त्रिंशास्तूणवन्तः समार्गणाः ।
							प्राङ्युखाः प्रययुर्वीराः पाण्डवा जनमेजय ॥
					 
					 इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि एकनवतितमोऽध्यायः ॥ 91 ॥ 
					 3-91-7 तीर्थसंस्पर्शनान्नृपेति क. पाठः ॥ 3-91-13
						अनुकीर्णानि व्याप्तानि । नोऽस्मान् ॥ 3-91-21 आर्जवमृजुबुद्धिं
						श्रद्धामित्यर्थः ॥ 3-91-23 मनो ह्यदुष्टं शूराणामिति क. पाठः ॥ 3-91-24
						फलमाप्नुतेति क. पाठः ॥ 3-91-28 कठिनानि करण्डानि ॥ 3-91-29 परिचतुर्दशैः
						पञ्चदशाभिः । चतुर्दशभ्यः परि उपरीति व्युत्पत्तेः । संख्ययाव्ययासन्नेति समासः ।
						बहुव्रीहौ संख्येये डजिति डच् ॥