अध्यायः 142
भीमेन दुर्गमे गमनाक्षमतया युधिष्ठिरनिवारितानां द्रौपद्यादीनां वहनाङ्गीकारः ॥ 1 ॥ पथि कुलिन्दाधिपतिना सुबाहुना पूजितैर्युधिष्ठिरादिभिस्तस्यिन्भृत्यवर्गस्थापनपूर्वकमर्जुनदिदृक्षया गन्धमादनंप्रति प्रस्थानम् ॥ 2 ॥
युधिष्ठिर उवाच । 
					अन्तर्हितानि भूतानि रक्षांसि बलवन्ति च ।
						अग्निना तपसा चैव शक्यं गन्तुं वृकोदर ॥
					सन्निवर्तय कौन्तेय क्षुत्पिपासे बलाश्रयात् ।
						ततो बलं च दाक्ष्यं च संश्रयस्व वृकोदर ॥
					ऋषेस्त्वया श्रुतं वाक्यं कैलासं पर्वतं प्रति ।
						बुद्ध्या प्रपश्य कौन्तेय कथं कृष्णा गमिष्यति ॥
					अथवा सहदेवेन धौम्येन च समं विभो ।
						सूतैः पौरोगवैश्चैव सर्वैश्च परिचारकैः ॥
					रथैरश्वैश्च ये चान्ये विप्राः क्लेशासहाः पथि ।
						सर्वैस्त्वं सहितो भीम निवर्तस्वायतेक्षण ॥
					त्रयो वयं गमिष्यामो लध्वाहारा यतव्रताः ।
						अहं च नकुलश्चैव लोमशश्च महातपाः ॥
					ममागमनमाकाङ्क्षन्ग्गाद्वारे समाहितः ।
						वसेह द्रौपदीं रक्षन्यावदागमनं मम ॥
						भीम उवाच । 
					राजपुत्री श्रमेणार्ता दुःखार्ता चैव भारत ।
						व्रजत्येव हि कल्याणी श्वेतवाहदिदृक्षया ॥
					तवचाप्यरतिस्तीव्रा वर्तते तमपश्यतः ।
							गुडाकेशं महात्मानं संग्रामेष्वपलायिनम् ।
						
						किं पुनः सहदेवं च मां च कृष्णां च भारत ॥
						
					द्विजाः कामं निवर्तन्तां सर्वे च परिचारकाः ।
						सूताः पौरोगवाश्चैव यं च मन्येत नो भवान् ॥
					न ह्यहं हातुमिच्छामि भवन्तमिह कर्हिचित् ।
						शैलेऽस्मिन्राक्षसाकीर्णे दुर्गेषु विपमेषु च ॥
					इयं चापि महाभागा राजपुत्री पतिव्रता ।
						त्वामृते पुरुषव्याघ्र नोत्सहेद्विनिवर्तितुम् ॥
					तथैवसहदेवोऽयं सततं त्वामनुव्रतः ।
						न जातु विनिवर्तेत मतज्ञो ह्यहमस्य वै ॥
					अपिचात्र महाराज सव्यसाचिदिदृक्षया ।
						सर्वे लालसभूताः स्म तस्माद्यास्यामहे सह ॥
					यद्यशक्यो रथैर्गन्तुं शैलोऽयं बहुकन्दरः ।
						पद्भिरेव गमिष्यामो मा राजन्विमना भव ॥
					अहं वहिष्ये पाञ्चालीं यत्रयत्र न शक्ष्यति ।
						इति मे वर्तते बुद्धिर्मा राजन्विमना भव ॥
					सुकुमारौ तथा वीरौ माद्रीनन्दिकरावुभौ ।
						दुर्गे संतारयिष्यामि यत्राशक्तौ भविष्यतः ॥
						युधिष्ठिर उवाच । 
					एवं ते भाषमाणस्य बलं भीमाभिवर्धताम् ।
						यत्त्वमुत्सहसे वोढुं पाञ्चालीं विपुलेऽध्वनि ॥
					यमजौ चापि भद्रं ते नैतदन्यत्र विद्यते ।
						बलं तव यशश्चैवधर्मः कीर्तिश्च वर्धताम् ॥
					यत्त्वमुत्सहसे नेतुं भ्रातरौ सह कृष्णया ।
						मा ते ग्लानिर्महाबाहो मा च तेऽस्तु पराभवः ॥
						वैशंपायन उवाच । 
					ततः कृष्णाऽब्रवीद्वाक्यं प्रहसन्ती मनोरमा ।
						गमिष्यामि न संताप कार्यो मां प्रति भारत ॥
						लोमश उवाच । 
					तपसा शक्यते गन्तुं पर्वतो गन्धमादनः ।
						तपसा चैव कौन्तेय सर्वे योक्ष्यामहे वयम् ॥
					नकुलः सहदेवश्च भीमसेनश् पार्थिव ।
						अहं च त्वं च कौन्तेय द्रक्ष्यामः श्वेतवाहनम् ॥
						वैशंपायन उवाच । 
					एवं संभाषमाणास्ते सुबाहुविषयं महत् ।
						ददृशुर्मुदिता राजन्प्रभूतगजवाजिमत् ॥
					किराततङ्गणाकीर्णं पुलिन्दशतसंकुलम् ।
							हिमवत्यमरैर्जुष्टं बह्वाश्चर्यसमाकुलम् ।
						
						सुबाहुश्चापि तान्दृष्ट्वा पूजयाप्रत्यगृह्णत ॥
						
					विषयान्ते कुलिन्दानामीश्वरः प्रीतिपूर्वकम् ।
						तत्र ते पूजितास्तेन सर्व एव सुखोपिताः ॥
					प्रतस्थुर्विमले सूर्ये हिमवन्तं गिरिं प्रति ।
						इन्द्रसेनमुखांश्चापि भृत्यान्पौरोगवांस्तथा ॥
					सूदांश्च पारिबर्हांश्च द्रौपद्याः सर्वशो नृप ।
						राज्ञः कुलिन्दाधिपतेः परिदाय महारथाः ॥
					पद्भिरेव महावीर्या ययुः कौरवनन्दनाः ।
							ते शनैः प्राद्रवन्सर्वे कृष्णया सह पाण्डवाः ।
						
						तस्माद्देशात्सुसंहृष्टा द्रष्टुकामा धनंजयम् ॥
					इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि द्विचत्वारिंशदधिकशततमोऽध्यायः ॥ 142 ॥
3-142-28 परिदाय रक्षार्थं समर्प्य ॥