अध्यायः 023
द्रौपद्या भीमंप्रति स्ववैभवानुस्मारणेन परिशोचनपूर्वकं कीचकहननचोदना ॥ 1 ॥
द्रौपद्युवाच । 
					अहं सैरन्ध्रिवेषेण वसन्ती राजवेश्मनि ।
						वशगाऽस्मि सुदेष्णाया अक्षधूर्तस्य कारणात् ॥ 1 ॥
					विक्रियां पश्य मे तीव्रां राजपुत्र्याः परन्तप ।
						आसे कालमुपासीना सर्वदुःखसहा पुनः ॥ 2 ॥
					अनित्याः खलु मर्त्यानामर्थाश्च व्यसनानि च ।
						इति मत्वा प्रतीक्षामि भर्तॄणामुदयं पुनः ॥ 3 ॥
					चक्रवत्परिवर्तन्ते ह्यर्थाश्च व्यसनानि च ।
						इति कृत्वा प्रतीक्षामि भर्तॄणामुदयं पुनः ॥ 4 ॥
					य एव हेतुर्भवति पुरुषस्य जयावहः ।
						पराजये च हेतुः स इति च प्रतिपालये ॥ 5 ॥
					दत्त्वा याचन्ति पुरुषा हत्वा हन्यन्त एव ते ।
						पातयित्वा च पात्यन्ते परैरिति च मे श्रुतम् ॥ 6 ॥
					न दैवस्यातिभारोस्ति न चैवास्यातिवर्तनम् ।
						इति चाप्यागमं भूयो दैवस्य प्रतिपालये ॥ 7 ॥
					स्थितं पूर्वं जलं यत्र न पुनस्तत्र तिष्ठति ।
						इति पर्यायमिच्छन्ति प्रतीक्षाम्युदयं पुनः ॥ 8 ॥
					दैवेन किल यस्यार्थः सुनीतोपि विपद्यते ।
						सदा दैवागमे यत्नस्तेन कार्यो विजानता ॥ 9 ॥
					किंनु मे वचनस्याद्य कथितस्य प्रयोजनम् ।
						पृच्छ मां दुःखितामेनामपृष्टाऽपि ब्रवीमि ते ॥ 10 ॥
					महिषी पाण्डुपुत्राणां दुहिता द्रुपदस्य च ।
						इमामवस्थां संप्राप्ता मदन्या का जिजीविषेत् ॥ 11 ॥
					कुरून्परिहरन्सर्वान्पाञ्चालानपि भारत ।
						पाण्डवेयांश्च संप्राप्तो मम शोको ह्यरिन्दम ॥ 12 ॥
					भ्रातृभिः श्वशुरैः पुत्रैर्बहुभिः परिवारिता ।
						एवं समुदिता नारी कान्वेयं दुःखभागिनी ॥ 13 ॥
					नूनं बालतया धातुर्मया वै विप्रियं कृतम् ।
						तस्य प्रभावाद्दुर्नीतं प्राप्ताऽस्मि भरतर्षभ ॥ 14 ॥
					वर्णं विकारमपि मे पश्य पाण्डव यादृशम् ।
						ईदृशो मे न तत्रासीद्दुःखे परमके पुरा ॥ 15 ॥
					त्वमेव भीम जानीषे यन्मे पार्थ सुखं पुरा ।
						साऽहं दासीत्वमापन्ना न शान्तिं मनसा लभे ॥ 16 ॥
					तद्दैविकमिदं मन्ये यत्र पार्थो धनञ्जयः ।
						भीमधन्वा महारङ्गे चास्ते शान्त इवानलः ॥ 17 ॥
					अशक्या वेदितुं पार्थ प्राणिनां वै गतिर्नरैः ।
						विनिपातमिमं पश्य युष्माकमविचिन्तितम् ॥ 18 ॥
					यस्या मम मुखप्रेक्षा यूयमिन्द्रसमाः सदा ।
						सा प्रेक्ष्य मुखमन्यासामवराणां वरा सती ॥ 19 ॥
					पश्य पाण्डव मेऽवस्थां यथा नार्हामि वै तथा ।
						युष्मासु ध्रियमाणेषु पाञ्चालेषु च मानद ॥ 20 ॥
					यस्याः सागरपर्यन्ता पृथिवी वशवर्तिनी ।
						आसीत्साऽद्य सुदेष्णायाः पाञ्चाली वशवर्तिनी ॥ 21 ॥
					यस्याः पुरश्चरा ह्यासन्पृष्ठतश्चानुगामिनः ।
						साहमद्य सुदेष्णायाः पुरः पश्चाच्च गामिनी ॥ 22 ॥
					इदं तु दुःखं कौन्तेय ममासह्यं निबोध तत् ।
							या न जातु स्वयं पिंषे गात्रोद्वर्तनमात्मनः ।
						
						अन्यत्र कुन्त्या भद्रं ते सा पिनष्म्यद्य चन्दनं ॥ 23 ॥
						
					पश्य कौन्तेय पाणी मे नैवं वै भवतः पुरा ।
						इत्यस्मै दर्शयामास किणवन्तौ करावुभौ ॥ 24 ॥
					बिभेमि कुन्त्या या नाऽहं युष्माकं वा कदाचन ।
						साऽद्याग्रतो विराटस्य भीता तिष्ठामि किंकरी ॥ 25 ॥
					किंनु वक्ष्यति सम्राण्मां वर्णकः सुकृतो न वा ।
						नान्यपिष्टं विराटस्य चन्दनं किल रोचते ॥ 26 ॥
						वैशंपायन उवाच । 
					सा कीर्तयन्ती दुःखानि भीमसेनस्य भामिनी ।
						रुरोद शनकैः कृष्णा भीमस्योरस्समाश्रिता ॥ 27 ॥
					सा बाष्पकलया वाचा निश्वसन्ती पुनःपुनः ।
						हृदयं भीमसेनस्य घटयन्तीदमब्रवीत् ॥ 28 ॥
					नाल्पं कृतं मया भीम देवानां किल्बिषं पुरा ।
						अभाग्या या तु जीवामि मर्तव्ये सति पाण्डव ॥ 29 ॥
					कीचकं चेन्न हन्यास्त्वं स्वात्मानं नाशयाम्यहम् ।
							विषमालोड्य पास्यामि प्रवेक्ष्याम्यथवाऽनलम् ।
						
						अभाग्याऽहमपुण्याऽहं नित्यदुःखा च विक्लवा ॥ 30 ॥
						
					पापे निपतितायाश्च किं फलं जीवितेन मे ।
						इत्यस्मै दर्शयामास किणबद्धौ करावुभौ ॥ 31 ॥
					ततस्तस्याः करौ पीनौ किणबद्धौ वृकोदरः ।
						मुखमानीय वेपन्त्या रुरोद परवीरहा ॥ 32 ॥
					तौ गृहीत्वा च कौन्तेयो बाष्पमुत्सृज्य वीर्यवान् ।
						ततः परमदुःखार्त इदं वचनमब्रवीत् ॥ 32 ॥ ॥
					इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि त्रयोविंशोऽध्यायः ॥ 23 ॥
4-23-6 मानयित्वा च मान्यन्ते नरा दैवविपर्यये इति थo पाठः ॥ 6 ॥
