अध्यायः 095
राज्ञां द्वन्द्वीभूय युद्धाय समागमः ॥ 1 ॥
सञ्जय उवाच । 
					प्रविष्टयोर्महाराज पार्थवार्ष्णेययो रणे ।
						दुर्योधने प्रयाते च पृष्ठतः पुरुषर्षभे ॥
					जवेनाभ्यद्रवन्द्रोणं महता निःस्वनेन च ।
						पाण्डवाः सोमकैः सार्धं ततो युद्धमवर्तत ॥
					तद्युद्धमभवत्तीव्रं तुमुलं रोमहर्षणम् ।
						कुरूणां पाण्डवानां च व्यूहस्य पुरतोऽद्भुतम् ॥
					राजन्कदाचिन्नास्माभिर्दृष्टं तादृङ्क च श्रुतम् ।
						यादृङ्मध्यगते सूर्ये युद्धमासीद्विशाम्पते ॥
					धृष्टद्युम्नमुखाः पार्था व्यूढानीकाः प्रहारिणः ।
						द्रोणस्य सैन्यं ते सर्वे शरवर्षैरवाकिरन् ॥
					वयं द्रोणं पुरस्कृत्य सर्वशस्त्रभृतां वरम् ।
						पार्षतप्रमुखान्पार्थानभ्यवर्षाम सायकैः ॥
					महामेघाविवोदीर्णौ मिश्रवातौ हिमात्यये ।
						सेनाग्रे प्रचकाशेते रुचिरे रथभूषिते ॥
					समेत्य तु महासेने चक्रतुर्वेगमुत्तमम् ।
						जाह्नवीयमुने नद्यौ प्रावृषीवोल्बणोदके ॥
					नानाशस्त्रपुरोवातो द्विपाश्वरथसंवृतः ।
						गदाविद्युन्महारौद्रः सङ्ग्रामजलदो महान् ॥
					भारद्वाजानिलोद्भूतः शरधारासहस्रवान् ।
						अभ्यवर्षन्महारौद्रं पाण्डुसेनाग्निमुद्धतम् ॥
					समुद्रमिव घर्मान्ते विशन्घोरो महानिलः ।
						व्यक्षोभयदनीकानि पाण्डवानां द्विजोत्तमः ॥
					तेऽपि सर्वप्रयत्नेन द्रोणमेव समाद्रवन् ।
						बिभित्सन्तो महासेतुं वार्योघाः प्रबला इव ॥
					वारयामास तान्द्रोणो जलौघमचलो यथा ।
						पाण्डवान्समरे क्रुद्धान्पाञ्चालांश्च सकेकयान् ॥
					अथापरे च राजानः परिवृत्य समन्ततः ।
						महाबला रणे शूराः पाञ्चालानन्ववारयन् ॥
					ततो रणे नरव्याघ्रः पार्षतः पाण्डवैः सह ।
						सञ्जघानासकृद्द्रोणं बिभित्सुररिवाहिनीम् ॥
					यथैव शरवर्षाणि द्रोणो वर्षति पार्षते ।
						तथैव शरवर्षाणि धृष्टद्युम्नोऽप्यवर्षत ॥
					सनिस्त्रिंशपुरोवातः शक्तिप्रासर्ष्टिसंवृतः ।
						ज्याविद्युच्चापसंहादो धृष्टद्युम्नबलाहकः ॥
					शरधाराश्मवर्षाणि व्यसृजत्सर्वतो दिशम् ।
						निघ्नन्रथवराश्वौघान्प्लावयामास वाहिनीम् ॥
					यंयमार्च्छच्छरैर्द्रोणः पाण्डवानां रथव्रजम् ।
						ततस्ततः शरैर्द्रोणमपाकर्षत पार्षतः ॥
					तथा तु यतमानस्य द्रोणस्य युधि भारत ।
						धृष्टद्युम्नं समासाद्य त्रिधा सैन्यमभिद्यत ॥
					भोजमेकेऽभ्यवर्तन्त जलसन्धं तथाऽपरे ।
						पाण्डवैर्हन्यमानाश्च द्रोणमेवापरे ययुः ॥
					सङ्घट्टयति सैन्यानि द्रोणस्तु रथिनां वरः ।
						व्यधमच्चापि तान्यस्य धृष्टद्युम्नो महारथः ॥
					धार्तराष्ट्रास्तथा भूता वध्यन्ते पाण्डुसृञ्जयैः ।
						अगोपाः पशवोऽरण्ये बहुभिः श्वापदैरिव ॥
					कालः स्म ग्रसते योधान्धृष्टद्युम्नेन मोहितान् ।
						सङ्ग्रामे तुमुले तस्मिन्निति सम्मेनिरे जनाः ॥
					कुनृपस्य यथा राष्ट्रं दुर्भिक्षव्याधितस्करैः ।
						द्राव्यते तद्वदापन्ना पाण्डवैस्तव वाहिनी ॥
					अर्करश्मिविमिश्रेषु शस्त्रेषु कवचेषु च ।
						चक्षूंषि प्रत्यहन्यन्त सैन्येन रजसा तथा ॥
					त्रिधा भूतेषु सैन्येषु वध्यमानेषु पाण्डवैः ।
						अमर्षितस्ततो द्रोणः पाञ्चालान्व्यधमच्छरैः ॥
					मृद्गतस्तान्यनीकानि निघ्नतश्चापि सायकैः ।
						बभूव रूपं द्रोणस्य कालाग्नेरिव दीप्यतः ॥
					रथं नागं हयं चापि पत्तिनश्च विशाम्पते ।
						एकैकेनेषुणा सङ्ख्ये निर्बिभेद महारथः ॥
					पाण़्डवानां तु सैन्येषु नास्ति कश्चित्स भारत ।
						दधार यो रणे बाणान्द्रोणचापच्युतान्प्रभो ॥
					तत्पच्यमानमर्केण द्रोणसायकतापितम् ।
						बभ्राम पार्षतं सैन्यं तत्रतत्रैव भारत ॥
					`हन्यमानं तु तत्सैन्यं भारद्वाजेन सर्वतः ।
						शरैरग्निशिखाकारैर्दह्यते भरतर्षभ' ॥
					तथैव पार्षतेनापि काल्यमानं बलं तव ।
						अभवत्सर्वतो दीप्तं शुष्कं वनमिवाग्निना ॥
					बाध्यमानेषु सैन्येषु द्रोणपार्षतसायकैः ।
						त्यक्त्वा प्राणान्परं शक्त्या युध्यन्ते स्वर्गलिप्सवः ॥
					तावकानां परेषां च युध्यतां भरतर्षभ ।
						नासीत्कश्चिन्महाराज योऽत्याक्षीत्संयुगं भयात् ॥
					भीमसेनं तु कौन्तेयं सोदर्याः पर्यवारयन् ।
						विविंशतिश्चित्रसेनो विकर्णश्च महारथः ॥
					विन्दानुविन्दावावन्त्यौ क्षेमधूर्तिश्च वीर्यवान् ।
						त्रयाणां तव पुत्राणां त्रय एवानुयायिनः ॥
					बाह्लीकराजस्तेजस्वी कुलपुत्रो महारथः ।
						सहसेनः सहामात्यो द्रौपदेयानवारयत् ॥
					शैब्यो गोवासनो राजा योधैर्दशशतावरैः ।
						काश्यस्याभिभुवः पुत्रं पराक्रान्तमवारयत् ॥
					अजातशत्रुं कौन्तेयं ज्वलन्तमिव पावकम् ।
							मद्राणामीश्वरः शल्यो राजा राजानमावृणोत् ।
						
					दुःशासनस्त्ववस्थाप्य स्वमनीकममर्षणः ।
						सात्यकिं प्रययौ क्रुद्धः शूरो रथवरं युधि ॥
					स्वकेनाहमनीकेन सन्नद्धः कवचावृतः ।
						चतुःशतैर्महेष्वासैश्चेकितानमवारयम् ॥
					शकुनिस्तु सहानीको माद्रीपुत्राववारयत् ।
						गान्धारकैः सप्तशतैश्चापशक्त्यसिपाणिभिः ॥
					विन्दानुविन्दावावन्त्यौ विराटं मत्स्यमार्च्छताम् ।
						प्राणांस्तक्त्वा महेष्वासौ मित्रार्थेऽभ्युद्यतायुधौ ॥
					शिखण्डिनं याज्ञसेनिं रुन्धानमपराजितम् ।
						बाह्लीकः प्रतिसंयत्तः पराक्रान्तमवारयत् ॥
					धृष्टद्युम्नं तु पाञ्चाल्यं क्रूरैः सार्धं प्रभद्रकैः ।
						आवन्त्यः सहसौवीरैः क्रुद्धरूपमवारयत् ॥
					घटोत्कचं तथा शूरं राक्षसं क्रूरकर्मिणम् ।
						अलामुधोऽद्रवत्तूर्णं क्रुद्धमायान्तमाहवे ॥
					अलम्बुसं राक्षसेन्द्रं कुन्तिभोजो महारथः ।
						सैन्येन महता युक्तः क्रुद्धरूपमवारयत् ॥
					सैन्धवः पृष्ठतस्त्वासीत्सर्वसैन्यस्य भारत ।
						रक्षितः परमेष्वासैः कृपप्रभृतिभी रथैः ॥
					तस्यास्तां चक्ररक्षौ द्वौ सैन्धवस्य बृहत्तमौ ।
						द्रौणिर्दक्षिणतो राजन्सूतपुत्रश्च वामतः ॥
					पृष्ठगोपास्तु तस्यासन्सौमदत्तिपुरोगमाः ।
						कृपश्च वृषसेनश्च शलः शल्यश्च दुर्जयः ॥
					नीतिमन्तो महेष्वासाः सर्वे युद्धविशारदाः ।
						सैन्धवस्य विधायैवं रक्षां युयुधिरे ततः ॥ ॥
					इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे पञ्चनवतितमोऽध्यायः ॥ 95 ॥
5-95-7 हिमात्यये शिशिरे । सेनाग्रे प्रधाने सेने ॥ 5-95-18 प्लावयामास विद्रावितवान् ॥ 5-95-19 अपाकर्षत व्यावर्तितवान् ॥ 5-95-22 सङ्घट्टयति सम्मेलयति ॥ 5-95-39 काश्यस्य काशिराजस्य ॥ 5-95-46 आवन्त्योऽन्यः ॥ 5-95-95 पञ्चनवतितमोऽध्यायः ॥
श्रीः