अध्यायः 010
					 द्रोणमरणश्रवणेन मूर्छितस्य धृतराष्ट्रस्य
						पिरचारिकाभिर्जलसेचनादिना समुद्बोधनम् ॥ 1 ॥ धृतराष्ट्रेण सञ्जयम्प्रति
						युद्धकथनचोदना ॥ 2 ॥ 
					
					
						एवं पृष्ट्वा सूतपुत्रं हृच्छोकेनार्दितो भृशम् ।
						जये निराशः पुत्राणां धृतराष्ट्रोऽपतत्क्षितौ ॥
					 
					
						तं विसंज्ञं निपतिन्त सिषिचुः परिचारिकाः ।
						जलेनात्यर्थशीतेन जीवन्त्यः पुण्यगन्धिना ॥
					 
					
						पतितं चैनमालोक्य समस्ता भरतस्त्रियः ।
						परिवव्रुर्महाराजमस्पृशंश्चैव पाणिभिः ॥
					 
					
						उत्थाप्य चैनं शनकै राजानं पृथिवीतलात् ।
						आसनं प्रापयामासुर्बाष्पकण्ठ्यो वराननाः ॥
					 
					
						आसनं प्राप्य राजा तु मूर्च्छयाऽभिपरिप्लुतः ।
						निश्चेष्टोऽतिष्ठत तदा वीज्यमानः समन्ततः ॥
					 
					
						स लब्ध्वा शनकैः संज्ञां वेपमानो महीपतिः ।
						पुनर्गावल्गणिं सूतं पर्यपृच्छद्यथातथम् ॥
						धृतराष्ट्र उवाच । 
					 
					
						यः स उद्यन्निवादित्यो ज्योतिषा प्रणुदंस्तमः ।
						अजातशत्रुमायान्तं कस्तं द्रोणादवारयत् ॥
					 
					
						प्रभिन्नमिव मातङ्गं यथा क्रुद्धं तरस्विनम् ।
						प्रसन्नवदनं दृष्ट्वा प्रतिद्विरदगामिनम् ॥
					 
					
						वासितासङ्गमे यद्वदजय्यं प्रतियूथपैः ।
						निजघान रणे वीरान्वीरः पुरुषसत्तमः ॥
					 
					
						यो ह्येको हि महावीर्यो निर्दहेद्धोरचक्षुषा ।
						कृत्स्नं दुर्योधनबलं धृतिमान्सत्यसङ्गरः ॥
					 
					
						चक्षुर्हणं जये सक्तमिष्वासधरमच्युतम् ।
						दान्तं बहुमतं लोके के शूराः पर्यवारयन् ॥
					 
					
						के दुष्प्रधर्षं राजानमिष्वासधरमच्युतम् ।
						समासेदुर्नरव्याघ्रं कौन्तेयं तत्र मामकाः ॥
					 
					
						तरसैवाभिपद्याथ यो वै द्रोणमुपाद्रवत् ।
						यः करोति महत्कर्म शत्रूणां वै महाबलः ॥
					 
					
						महाकायो महोत्साहो नागायुतसमो बले ।
						तं भीमसेनमायान्तं के शूराः पर्यवारयन् ॥
					 
					
						यदायाज्जलदप्रख्यो रथः परमवीर्यवान् ।
						पर्जन्य इव बीभत्सुस्तुमुलामशनीं सृजन् ॥
					 
					
						विसृजञ्छरजालानि वर्षाणि मघवानिव ।
						अवस्फूर्जन्दिशः सर्वास्तलनेमिस्वनेन च ॥
					 
					
						चापविद्युत्प्रभो घोरो रथगुल्मवलाहकः ।
						सनेमिघोषस्तनितः शरशब्दातिबन्धुरः ॥
					 
					
						रोषनिर्जितजीमूतो मनोभिप्रायशीघ्रगः ।
						मर्मातिगो बाणधरस्तुमुलः शोणितोदकैः ॥
					 
					
						सम्प्लावयन्दिशः सर्वा मानवैरास्तरन्महीम् ।
						भीमनिःस्वनितो रौद्रो दुर्योधनपुरोगमान् ॥
					 
					
						युद्धेऽभ्यषिञ्चद्विजयो गार्ध्रपत्रैः शिलाशितैः ।
						गाण्डीवं धारयन्धीमान्कीदृशं वो मनस्तदा ॥
					 
					
						इषुसम्बाधमाकाशं कुर्वन्कपिवरध्वजः ।
						यदायात्कथमासीत्तु तदा पार्थं समीक्षताम् ॥
					 
					
						कच्चिद्गाण्डीवशब्देन न प्रणश्यति वै बलम् ।
						यद्वः सभैरवं कुर्वन्नर्जुनो भृशमन्वयात् ॥
					 
					
						कच्चिन्नापानुदत्प्रामानिषुभिर्वो धनञ्जयः ।
						वातो वेगादिवाविध्यन्मेघाञ्शरगणैर्नृपान् ॥
					 
					
						को हि गाण्डीवधन्वानं रणे सोढुं नरोऽर्हति ।
						यमुषश्चुत्य सेनाग्रे जनः सर्वो विदीर्यते ॥
					 
					
						यत्सेनाः समकम्पन्त यद्वीरानस्पृशद्भयम् ।
						के तत्र नाजहुर्द्रोणं के क्षुद्राः प्राद्रवन्भयात् ॥
					 
					
						के वा तत्र तनूस्त्यक्त्वा प्रतीपं मृत्युमाव्रजन् ।
						अमानुषाणां जेतारं युद्धेष्वपि धनञ्जयम् ॥
					 
					
						न च वेगं सिताश्वस्य विसहिष्यन्ति मामकाः ।
						गाण्डीवस्य च निर्घोषं प्रावृड््जलदनिःस्वनम् ॥
					 
					
						विष्वक्सेनो यस्य यन्ता यस्य योद्धा धनञ्चयः ।
						अशक्यः स रथो जेतुं मन्ये देवासुरैरपि ॥
					 
					
						सुकुमारो युवा शूरो दर्शनीयश्च पाण्डवः ।
						मेधावी निपुणो धीमान्युधि सत्यपराक्रमः ॥
					 
					
						आरावं विपुलं कुर्वन्व्यथयन्सर्वसैनिकान् ।
						यदायान्नकुलो द्रोणं के शूराः पर्यवारयन् ॥
					 
					
						आशीविष इव क्रुद्धः सहदेवो यदाऽभ्ययात् ।
						कदनं करिष्यञ्शत्रूणां तेजसा दुर्जयो युधि ॥
					 
					
						आर्यव्रतममोघेषुं हीमन्तमपराजितम् ।
						सहदेवं तमायान्तं के शूराः पर्यवारयन् ॥
					 
					
						यस्तु सौवीरराजस्य प्रमथ्य महतीं चमूम् ।
						आदत्त महिषीं भोजां काम्यां सर्वाङ्गशोभनाम् ॥
					 
					
						सत्यं धृतिश्च शौर्यं च ब्रह्मचर्यं च केवलम् ।
						सर्वाणि युयुधानेऽस्मिन्नित्यानि पुरुषर्षभे ॥
					 
					
						बलिनं सत्यकर्माणमदीनमपराजितम् ।
						वासुदेवसमं युद्धे वासुदेवादनन्तरम् ॥
					 
					
						धनञ्जयोपदेशेन श्रेष्ठमिष्वस्त्रकर्मणि ।
						पार्थेन सममस्त्रेषु कस्तं द्रोणादवारयत् ॥
					 
					
						वृष्णीनां प्रवरं वीरं शूरं सर्वधनुष्मताम् ।
						रामेण सममस्त्रेषु यशसा विक्रमेण च ॥
					 
					
						सत्यं धृतिर्मतिः शौर्यं ब्राह्मं चास्त्रमनुत्तमम् ।
						सात्वते तानि सर्वाणि त्रैलोक्यमिव केशवे ॥
					 
					
						तमेवङ्गुणसम्पन्नं दुर्वारमपि दैवतैः ।
						समासाद्य महेष्वासं के शूराः पर्यवारयन् ॥
					 
					
						पाञ्चालेषूत्तमं वीरमुत्तमाभिजनप्रियम् ।
						नित्यमुत्तमकर्माणमुत्तमौजसमाहवे ॥
					 
					
						युक्तं धनञ्जयहिते ममानर्थार्थमुत्थितम् ।
						यमवैश्रवणादित्यमहेन्द्रवरुणोपमम् ॥
					 
					
						महारथं समाख्यातं द्रोणायोद्यतमाहवे ।
						त्यजन्तं तुमुले प्राणान्के शूराः समवारयन् ॥
					 
					
						एकोपसृत्य चेदिभ्यः पाण्डवान्यः समाश्रितः ।
						धृष्टकेतुं समायान्तं द्रोणं कस्तं न्यवारयत् ॥
					 
					
						योऽवधीत्केतुमान्वीरो राजपुत्रं दुरासदम् ।
						अपरान्तगिरिद्वारे द्रोणात्कस्तं न्यवारयत् ॥
					 
					
						स्त्रीम्पुसयोर्नरव्याघ्रो यः स वेद गुणागुणान् ।
						शिखण्डिनं याज्ञसेनिमम्लानमनसं युधि ॥
					 
					
						देवव्रतस्य समरे हेतुं मृत्योर्महात्मनः ।
						द्रोणायाभिमुखं यान्तं के शूराः पर्यवारयन् ॥
					 
					
						यस्मिन्नभ्यधिका वीरे गुणाः सर्वे धनञ्जयात् ।
						यस्मिन्नस्त्राणि सत्यं च ब्रह्मचर्यं च सर्वदा ॥
					 
					
						वासुदेवसमं वीर्ये धनञ्जयसमं बले ।
						तेजसाऽऽदित्यसदृशं बृहस्पतिसमं मतौ ॥
					 
					
						अभिमन्युं महात्मानं व्यात्ताननमिवान्तकम् ।
						द्रोणायाभिमुखं यान्तं के शूराः समवारयन् ॥
					 
					
						तरुणस्तरुणप्रज्ञः सौभद्रः परवीरहा ।
						यदाभ्यधावद्वै द्रोणं तदाऽऽसीद्वो मनः कथं ॥
					 
					
						द्रौपदेया नरव्याघ्राः समुद्रमिव सिन्धवः ।
						यद्रोणमाद्रवन्सङ्ख्ये के शूरास्तान्न्यवारयन् ॥
					 
					
						एते द्वादश वर्षाणि क्रीडामुत्सृज्य बालकाः ।
						अस्त्रार्थमवसन्भीष्मे बिभ्रतो व्रतमुत्तमम् ॥
					 
					
						क्षत्रञ्जयः क्षत्रदेवः क्षत्रवर्मा च मानदः ।
						धृष्टद्युम्नात्मजा वीराः के तान्द्रोणादवारयन् ॥
					 
					
						शताद्विशिष्टं यं युद्धे सममन्यन्त वृष्णयः ।
						चेकितानं महेष्वासं कस्तं द्रोणादवारयत् ॥
					 
					
						वार्धक्षेमिः कलिङ्गानां यः कन्यामाहरद्युधि ।
						अनाधृष्टिरदीनात्मा कस्तं द्रोणादवारयत् ॥
					 
					
						भ्रातरः पञ्च कैकेया धार्मिकाः सत्यविक्रमाः ।
						इन्द्रगोपकसङ्काशा रक्तवर्मायुधध्वजाः ॥
					 
					
						मातृष्वसुः सुता वीराः पाण्डवानां जयार्थिनः ।
						तान्द्रोणं हन्तुमायातान्के वीराः पर्यवारयन् ॥
					 
					
						यं योधयन्तो राजानो नाजयन्वारणावते ।
						षण्मासानपि संरब्धा जिघांसन्तो युधां पतिं ॥
					 
					
						धनुष्मतां वरं शूरं सत्यसन्धं महाबलम् ।
						द्रोणात्कस्तं नरव्याघ्रं युयुत्सुं पर्यवारयत् ॥
					 
					
						यः पुत्रं काशिराजस्य वाराणस्यां महारथम् ।
						समरे स्त्रीषु गृध्यन्तं भल्लेनापाहरद्रथात् ॥
					 
					
						धृष्टद्युम्नं महेष्वासं पार्थानां मन्त्रधारिणम् ।
						युक्तं दुर्योधनानर्थे सृष्टं द्रोणवधाय च ॥
					 
					
						निर्दहन्तं रणे योधान्दारयन्तं च सर्वतः ।
						द्रोणाभिमुखमायान्तं के शूराः पर्यवारयन् ॥
					 
					
						उत्सङ्ग इव सम्वृद्धं द्रुपदस्यास्त्रवित्तमम् ।
						शैखण्डिनं शस्त्रगुप्तं के द्रोणादवारयन् ॥
					 
					
						य इमां पृथिवीं कृत्स्नां चर्मवत्समवेष्टयत् ।
						महता रथघोषेण मुख्यारिघ्नो महारथः ॥
					 
					
						दशाश्वमेधानाजहे स्वन्नपानाप्तदक्षिणान् ।
						निरर्गलान्सर्वमेधान्पुत्रवत्पालयन्प्रजाः ॥
					 
					
						विसृष्टा दक्षिणा यस्य गङ्गाजलमवारयत् ।
							गङ्गास्रोतसि यावत्यः सिकता अप्यशेषतः ।
						
						तावतीर्गा ददौ वीर उशीनरसुतोऽध्वरे ॥
						
					 
					
						न पूर्वे नापरे चक्रुरिदं केचन मानवाः ।
						इतीदं चुक्रुशुर्देवाः कृते कर्मणि दुष्करे ॥
					 
					
						पश्यामस्त्रिषु लोकेषु न तं संस्थास्नुचारिषु ।
						जातं चापि जनिष्यन्तं द्वितीयं चापि साम्प्रतम् ॥
					 
					
						अन्यमौशीनराच्छेब्याद्धुरो वोढारमित्युत ।
						गतिं यस्य न यास्यन्ति मानुषा लोकवासिनः ॥
					 
					
						तस्य नप्तारमायान्तं शैब्यं कः समवारयत् ।
						द्रोणायाभिमुखं यत्तं व्यात्ताननमिवान्तकम् ॥
					 
					
						विराटस्य रथानीकं मत्स्यस्यामित्रघातिनः ।
						प्रेप्सन्तं समरे द्रोणं के वीराः पर्यवारयन् ॥
					 
					
						सद्यो वृकोदराज्जातो महाबलपराक्रमः ।
						मायावी राक्षसो वीरो यस्मान्मम महद्भयम् ॥
					 
					
						पार्थानां जयकामं तं तं पुत्राणां मम कण्टकम् ।
						घटोत्कचं महात्मानं कस्तं द्रोणादवारयत् ॥
					 
					
						एते चान्ये च बहवो येषामजितं युधि ।
						त्यक्तारः संयुगे प्राणान्किं तेषामजितं युधि ॥
					 
					
						येषां च पुरुषव्याघ्रः शार्ङ्गधन्वा व्यपाश्रयः ॥
							लोकानां गुरुरत्यर्थं लोकनाथः सनातनः ।
						
					 
					
						नारायणोरणे नाथो दिव्यो दिव्यात्मकः प्रभुः ॥
							यस्य दिव्यानि कर्माणि प्रवदन्ति मनीषिणः ।
						
					 
					
						तान्यहं कीर्तयिष्यामि भक्त्या स्थैर्यार्थमात्मनः ॥ ॥
					 
					 इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि दशमोऽध्यायः ॥ 10 ॥ 
					 5-10-8 सः प्रसिद्धः । तमजातशत्रुम् आयान्तं दृष्ट्वा
						द्रोणात्कः अवारयदित्यन्वयः ॥ 5-10-15 यदा अयात् यदा च
						दुर्योधनपुरोगमान्गार्ध्रपत्रैरभ्यषिञ्चत्तदा वो मनः क्रीदृशमभूदिति
						षष्ठेनान्वयः ॥ 5-10-34 युयुधाने सात्यकौ ॥ 5-10-38 सात्वते सात्यकौ ॥ 5-10-68
						स्थास्रुचारिषु स्थावरजङ्गमात्मकेषु । स्नमित्यस्य व्यवहितेन पश्याम इत्यनेन
						सम्बन्धः ॥ 5-10-10 दशमोऽध्यायः ॥ 10 ॥ 
					
					
					
					
					श्रीः