अध्यायः 186
दुर्योधनोपालम्भकोपितेन द्रोणेन पार्थदुर्योधनप्रशंसाधिक्षेपपूर्वकं रणाय निःसरणम् ॥ 1 ॥
सञ्जय उवाच । 
					ततो दुर्योधनो द्रोममभिगम्याब्रवीदिदम् ।
						अमर्षवशमापन्नो जनयन्हर्षतेजसी ॥
						दुर्योधन उवाच । 
					न मर्षणीयाः सङ्ग्रामे विश्रमन्तः श्रमान्विताः ।
						सपत्ना ग्लानमनसो लब्धलक्षा विशेषतः ॥
					यत्तु मर्षितमस्माभिर्भवतः प्रियकाम्यया ।
						त एते परिविश्रान्ताः पाण्डवा बलवत्तराः ॥
					सर्वथा परिहीनाः स्म तेजसा च बलेन च ।
						भवता पाल्यमानास्ते विवर्धन्ते पुनःपुनः ॥
					दिव्यान्यस्त्राणि सर्वाणि ब्राह्मादीनि च यानि ह ।
						तानि सर्वामि तिष्ठन्ति भवत्येव विशेषतः ॥
					न पाण्डवेया न वयं नान्ये लोके धनुर्धराः ।
						युध्यमानस्य ते तुल्याः सत्यमेतद्ब्रवीमि ते ॥
					ससुरासुरगन्धर्वानिमाँलोकान्द्विजोत्तम ।
						सर्वास्त्रविद्भवान्हन्याद्दिव्यैरस्त्रैर्न संशयः ॥
					स भवान्मर्षयत्येनांस्तव तुल्यानवेत्य च ।
						शिष्यत्वं वा पुरस्कृत्य मम वा मन्दभाग्यताम् ॥
						सञ्जय उवाच । 
					एवमुद्धर्षितो द्रोणः कोपितश्च सुतेन ते ।
						समन्युरब्रवीद्राजन्दुर्योधनमिदं वचः ॥
					स्थविरः सन्परं शक्त्या घटे दुर्योधनाहवे ।
							अतः परं मया कार्यं क्षुद्रं विजयगृद्धिना ।
						
						अनस्त्रविदयं सर्वो हन्तव्योऽस्त्रविदा जनः ॥
						
					यद्भवान्मन्यते चापि शुभं वा यदि वाऽशुभम् ।
						तद्वै कर्ताऽस्मि कौरव्य वचनात्तव नान्यथा ॥
					निहत्य सर्वपाञ्चालान्युद्धे कृत्वा पराक्रमम् ।
						विमोक्ष्ये कवचं राजन्सत्येनायुधमालभे ॥
					मन्यसे यच्च कौन्तेयमर्जुनं श्रान्तमाहवे ।
						तस्य वीर्यं महाबाहो शृणु सत्येन कौरव ॥
					तं न देवा न गन्धर्वा न यक्षा न च राक्षसाः ।
						उत्सहन्ते रणे जेतुं कुपितं सव्यसाचिनम् ॥
					खाण्डवे येन भगवान्प्रत्युद्यातः सुरेश्वरः ।
						सायकैर्वारितश्चापि वर्षमाणो महात्मना ॥
					यक्षा नागास्तथा दैत्या ये चान्ये बलगर्विताः ।
						निहताः पुरुषेन्द्रेण तच्चापि विदितं तव ॥
					गन्धर्वा घोषयात्रायां चित्रसेनादयो जिताः ।
						यूयं तैर्ह्रियमाणाश्च मोक्षिता दृढधन्वना ॥
					निवातकवचाश्चापि देवानां शत्रवस्तथा ।
						सुरैरवध्याः सङ्ग्रामे तेन वीरेण निर्जिताः ॥
					दानवानां सहस्राणि हिरण्यपुरवासिनाम् ।
						विजिग्ये पुरुषव्याघ्रः स शक्यो मानुषैः कथम् ॥
					प्रत्यक्षं चैव ते सर्वं यथा बलमिदं तव ।
						क्षपितं पाण्डुपुत्रेण चेष्टतां नो विशाम्पते ॥
						सञ्जय उवाच । 
					तं तदाऽभिप्रशंसन्तमर्जुनं कुपितस्तदा ।
						द्रोणं तव सुतो राजन्पुनरेवेदमब्रवीत् ॥
					अहं दुःशासनः कर्णः शकुनिर्मातुलश्च मे ।
							हनिष्यामोऽर्जुनं सङ्ख्ये द्विधा कृत्वाऽद्य भारतीम् ।
						
						`तिष्ठ स त्वं महाबाहो नित्यं शिष्यः प्रियस्तव' ॥
						
					तस्य तद्वचनं श्रुत्वा भारद्वाजो हसन्निव ।
						अन्ववर्तत राजानं स्वस्ति तेऽस्त्विति चाब्रवीत् ॥
					को हि गाण्डीवधन्वानं ज्वलन्तमिव तेजसा ।
						अक्षयं क्षपयेत्कश्चित्क्षत्रियः क्षत्रियर्षभम् ॥
					तं न वित्तपतिर्नेन्द्रो न यमो न जलेश्वरः ।
						नासुरोरगरक्षांसि क्षपयेयुः सहायुधम् ॥
					मूढास्त्वेतानि भाषन्ते यानीमान्यात्थ भारत ।
						युद्धे ह्यर्जुनमासाद्य स्वस्तिमान्को व्रजेद्गृहान् ॥
					त्वं तु सर्वाभिशङ्कित्वान्निष्ठुरः पापनिश्चयः ।
						श्रेयसस्त्वद्धिते युक्तांस्तत्तद्वक्तुमिहेच्छसि ॥
					गच्छ त्वमपि कौन्तेयमात्मार्थे जहि माचिरम् ।
						त्वमप्याशंससे योद्धुं कुलजः क्षत्रियो ह्यसि ॥
					इमान्किं क्षत्रियान्सर्वान्घातयिष्यस्यनागसः ।
						त्वस्य मूलं वैरस्य तस्मादासादयार्जुनम् ॥
					एष ते मातुलः प्राज्ञः क्षत्रधर्ममनुव्रतः ।
						दुर्द्युतदेवी गान्धारे प्रयात्वर्जुनमाहवे ॥
					एषोऽक्षकुशलो जिह्मो द्यूतकृत्कितवः शठः ।
						देविता निकृतिप्रज्ञो युधि जेष्यति पाण्डवान् ॥
					त्वया कथितमत्यर्थं कर्णेन सह हृष्टवत् ।
						असकृच्छून्यवन्मोहाद्वृतराष्ट्रस्य शृण्वतः ॥
					अहं च तात कर्णश्च भ्राता दुःशानश्च मे ।
						पाण्डुपुत्रान्हनिष्यामः सहिताः समरे त्रयः ॥
					इति ते कत्थमानस्य श्रुतं संसदिसंसदि ।
						अनुतिष्ठ प्रतिज्ञां तां सत्यवाग्भव तैः सह ॥
					एष ते पाण्डवः शत्रुरविशङ्कोऽग्रतः स्थितः ।
						क्षत्रधर्ममवेक्षस्व श्लाघ्यस्तव वधो जयात् ॥
					दत्तं भुक्तमधीतं च प्राप्तमैश्वर्यमीप्सितम् ।
						कृतकृत्योऽनृणश्चासि मा भैर्युध्यस्व पाण्डवम् ॥
					इत्युक्त्वा समरे द्रोणो न्यवर्तत यतः परे ।
						द्वैधीकृत्य ततः सेनां युद्धं समभवत्तदा ॥ ॥
					इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणवधपर्वणि चतुर्दशरात्रियुद्धे षडशीत्यधिकशततमोऽध्यायः ॥ 186 ॥
श्रीः
