शल्यपर्व
श्रीः
अध्यायः 001
दुर्योधनेन शल्यस्य सैनापत्येऽभिषेचनपूर्वकं पुनर्युद्धाय निर्याणम् ॥ 1 ॥ सञ्जयाच्छल्यदुर्योधनादिवधश्रवणेन मूर्च्छितस्य धृतराष्ट्रस्य विदुरेण समाश्वासनम् ॥ 2 ॥
श्रीवेदव्यासाय नमः ॥ 
					नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
						देवीं सरस्वतीं (व्यासं) चैव ततो जयमुदीरयेत् ॥
						जनमेजय उवाच । 
					एवं निपातिते कर्णे समरे सव्यसाचिना ।
						अल्पावशिष्टाः कुरवः किमकुर्वत वै द्विज ॥
					विदीर्यमाणं च बलं दृष्ट्वा राजा सुयोधनः ।
						पाण्डवैः प्राप्तकालं च किं प्रापद्यत कौरवः ॥
					एतदिच्छाम्यहं श्रोतुं तदाचक्ष्व द्विजोत्तम ।
						न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् ॥
						वैशम्पायन उवाच । 
					ततः कर्णे हते राजन्धार्तराष्ट्रः सुयोधनः ।
						भृशं शोकार्णवे मग्नो निराशः सर्वतोऽभवत् ॥
					हाकर्ण हाकर्ण इति शोचमानो मुहुर्मुहुः ।
						कृच्छ्रात्स्वशिबिरं प्रायाद्वतशिष्टैर्नृपैः सह ॥
					स समाश्वास्यमानोऽपि हेतुभिः शास्त्रनिश्चितैः ।
						राजन्विभूतिमिच्छद्भिः सूतपुत्रमनुस्मरन् ॥
					स दैवं बलवन्मत्वा प्रभाते विमले सति ।
						सङ्ग्रामे निश्चयं कृत्वा पुनर्युद्वाय निर्ययौ ॥
					शल्यं सेनापतिं कृत्वा विधिवद्राजसत्तमम् ।
						रणाय निर्ययौ राजा हतशिष्टैर्नृपैः सह ॥
					ततः सुतुमुलं युद्धं कुरुपाण्डवसेनयोः ।
						बभूव भरतश्रेष्ठ देवासुररणोपमम् ॥
					ततः शल्यो महाराज कृत्वा कदनमाहवे ।
						पाण्डुसैन्येऽथ मध्याह्ने धर्मराजेन पातितः ॥
					ततो दुर्योधनो राजा हतबन्धू रणाजिरात् ।
						अपसृत्य हदं घोरं विवेश रिपुजाद्भुयात् ॥
					अथापराह्णे तस्याह्नः परिवार्य महारथैः ।
						हदादाहूय युद्वाय भीमसेनेन पातितः ॥
					तस्मिंस्तु निहते वीरे महेष्वासास्त्रयो रणे ।
						कृतवर्मा कृपो द्रौणिर्जघ्नुः पाण्डवसैनिकान् ॥
					ततः पूर्वाह्णसमये शिबिरादेत्य सञ्जयः ।
						प्रविवेश पुरीं दीनो दुःखशोकसमन्वितः ॥
					स प्रविश्य पुरीं सूतो भूजावुच्छ्रित्य दुःखितः ।
						वेपमानस्ततो राज्ञः प्रविप्रेश निवेशनम् ॥
					धावतश्चाप्यपश्यxxx तत्रत्यान्पुरुषर्षभान् ।
						नष्टचित्तानिवोन्मत्ताञ्शोकेन भृशदुःखितान् ॥
					दृष्ट्वैव च नराञ्शीघ्रं व्याजहारातिदुःखितः ।
						अहो बत विपन्नोऽस्मि निधनेन महात्मनः ॥
					अहो सुबलवान्कालो गतिश्च परमा तथा ।
						शुक्रतुल्यबलाः सर्वे यत्राहन्यन्त पार्थिवाः ॥
					तं दृष्ट्वैव पुरे राजञ्जनः सर्वः स्म सञ्जयम् ।
						प्ररुरोद भयोद्विग्नो हा राजन्निति सुस्वरम् ॥
					आकुमारं नरव्याघ्र तत्पुरं वै समन्ततः ।
						आर्तनादं महच्चक्रे श्रुत्वा विनिहतं नृपम् ॥
					तथा स विह्वलः सूतः प्रविश्य नृपतिक्षयम् ।
						ददर्श नृपतिश्रेष्ठं प्रज्ञाचक्षुषमीश्वरम् ॥
					दृष्ट्वा चासीनमनघं समन्तात्परिवारितम् ।
							स्नुषामिर्भरतश्रेष्ठ गान्धार्या विदुरेण च ।
						
						तथाऽन्यैश्च सुहृद्भिश्च ज्ञातिमिश्च हितैषिभिः ॥
						
					तमेव चार्थं ध्यायन्तं कर्णस्य निधनं प्रति ।
						रुदन्नेवाब्रवीद्वाक्यं राजानं जनमेजय ॥
					नातिहृष्टमनाः सूतो बाष्पसन्दिग्धया गिरा ।
						सञ्जयोऽहं नरव्याघ्र नमस्ते भरतर्षभ ॥
					मद्राधिपो हतः शल्यः शकुनिः सौबलस्तथा ।
						उलूकः पुरुषव्याघ्र कैतव्यो दृढविक्रमः ॥
					संशप्तका हताः सर्वे काम्भोजाश्च शकैः सह ।
						म्लेच्छाश्च पार्वतीयाश्च यवनाश्च निपातिताः ॥
					प्राच्या हता महाराज दाक्षिणात्याश्च सर्वशः ।
							उदीच्याश्च हताः सर्वे प्रतीच्याश्च नरोत्तमाः ।
						
						राजानो राजपुत्राश्च सर्वे विनिहता नृप ॥
						
					कर्णपुत्रो हतः शूरः सत्यसेनो महाबलः ॥
						
					दुर्योधनो हतो राजा ययोक्तं पाण्डवेन ह ।
						xxxxxx महाराज शेते पांसुषु रूषितः ॥
					xxxxxx हतो xxx जञ्शिखण्डी चापराजितः ।
						उत्तमौज युधामन्युस्तथा सर्वे प्रभद्रकाः ॥
					पाञ्चालश्च नरव्याघ्र चेदयश्च निषूदिताः ।
						तव पुत्रा हताः सर्वे द्रौपदेयाश्च भारत ॥
					नरा विनिहताः सर्वे गजाश्च विनिपातिताः ।
						रथिनत्र नरव्याघ्र हयाश्च निहता युधि ॥
					निxxxx शिबिरं रावंजावकानां कृतं प्रभो ।
						पाण्डवानां च शूराणां समासाद्य परस्परम् ॥
					xxxx स्रीशेषमभवज्जगत्कालेन मोहितम् ।
						सप्त पाण़्डवतः शिष्टा धार्तराष्ट्रास्त्रयोरथाः ॥
					ते चैव भ्रातरः पञ्च वासुदेवोऽथ सात्यकिः ।
						कृपश्च कृतवर्मा च द्रौणिश्च जयतां वरः ॥
					एते शेषा महाराज रथिनो नृपसत्तम ।
						अक्षौहिणीनामष्टानां दशानां च न संशयः ॥
					एते शेषा महाराज सर्वेऽन्ये निधनं गताः ।
							कालेन निहतं सर्वं जगद्वै भरतर्षभ ।
						
						दुर्योधनं वै पुरतः कृत्वा सर्वे नरा हताः ॥
						
						वैशम्पायन उवाच । 
					एतच्छ्रुत्वा वचः क्रूरं धृतराष्ट्रो जनेश्वरः ।
						निपपात स राजेन्द्रो गतसत्वो महीतले ॥
					तस्मिन्निपतिते वीरे विदुरोऽपि महायशाः ।
						निपपात महाराज शोकव्यसनकर्शितः ॥
					गान्धारी च महाभागा सर्वाश्च कुरुयोषितः ।
						पतिताः सहसा भूमौ श्रुत्वा घोरतरं वचः ॥
					निःसंज्ञं पतितं भूमौ तदाऽऽसीद्राजमण्डलम् ।
						विलापमुक्तोपहतं चित्रं न्यस्तं पटे यथा ॥
					कृच्छ्रेण तु ततो राजा धृतराष्ट्रो महीपतिः ।
						शनैरलभत प्राणान्पुत्रव्यसनकर्शितः ॥
					लब्ध्वा तु स नृपः प्राणान्वेपमानः सुदुःखितः ।
						निरीक्ष्य च दिशः सर्वाः क्षत्तारं वाक्यमब्रवीत् ॥
					विद्धि क्षत्तर्महाप्राज्ञ त्वं गतिर्भरतर्षभ ।
							ममानाथस्य सुभृशं पुत्रैर्हीनस्य सर्वशः ।
						
						एवमुक्त्वा ततो भूयो विसंज्ञो निपपात ह ॥
						
					तं तथा पतितं दृष्ट्वा बान्धवा येऽस्य केचन ।
						शीतैस्ते सिषिचुस्तोयैर्विव्यजुर्व्यजनैरपि ॥
					स तु दीर्घेण कालेन प्रत्याश्वस्तो नराधिपः ।
						तूष्णीमासीन्महीपालः पुत्रव्यसनकर्शितः ॥
					निःश्वसञ्जिह्मग इव कुम्भक्षिप्तोऽभवन्नृपः ॥
						
					सञ्जयोऽप्यरुदत्तत्र दृष्ट्वा राजानमातुरम् ।
						तथा सर्वाः स्त्रियश्चैव गान्धारी च यशस्विनी ॥
					ततो दीर्घेण कालेन विदुरं वाक्यमब्रवीत् ।
						धृतराष्ट्रो नरश्रेष्ठ मुह्यमानो मुहुर्मुहुः ॥
					गच्छन्तु योषितः सर्वा गान्धारी च यशस्विनी ।
						तथेमे सुहृदः सर्वे मुह्यते मे मनो भृशम् ॥
					एवमुक्तस्ततः क्षत्ता ताः स्त्रियो भरतर्षभ ।
						विसर्जयामास शनैर्मुह्यमानः पुनःपुनः ॥
					निश्चक्रमुस्ततः सर्वाः स्त्रियो भरतसत्तम ।
						सुहृदश्च तथा सर्वे दृष्ट्वा राजानमातुरम् ॥
					ततो नरपतिस्तत्र लब्ध्वा संज्ञां परन्तपः ।
							गतिर्मे को भवेदद्य इति चिन्तासमाकुलः ।
						
						अपृच्छत्सञ्जयं तत्र रोदमानं भृशातुरम् ॥
						
					प्राञ्जलिं सञ्जयं दृष्ट्वा रोदमानं मुहुर्मुहुः ।
						ज्ञातीन्स्त्रियोऽथ निर्याप्य प्रविश्य विदुरःपुनः ॥
					राजानं शोचमानस्तु तं शोचन्तं मुहुर्मुहुः ।
						समाश्वासयत क्षत्ता वचसा मधुरेण च ॥ ॥
					इति श्रीमन्महाभारते कर्णपर्वणि शल्यवधपर्वणि प्रथमोऽध्यायः ॥ 1 ॥
9-1-12 अपराहे अपरार्धे ॥ 9-1-41 विलापवुक्तोपहतं इति ङ.पाठः । विलापयुक्तं सुमहत् इति घ. पाठः ॥ 9-1-1 प्रथमोऽध्यायः ॥
श्रीः
