अध्यायः 014
भीमगान्धारीसंवादः ॥ 1 ॥
वैशम्पायन उवाच । 
					तच्छ्रुत्वा वचनं तस्या भीमसेनोऽथ भीतवत् ।
						गान्धारीं प्रत्युवाचेदं वचः सानुनयं तदा ॥
					अधर्मो यदि वा धर्मस्त्रासात्तत्र मया कृतः ।
						आत्मानं त्रातुकामेन तन्मे त्वं क्षन्तुमर्हसि ॥
					न हि युद्धेन पुत्रस्ते धर्मेण स महाबलः ।
						दुःशक्यः केनचिद्धर्तुमतो विषममाचरम् ॥
					अधर्मेण जितः पूर्वं तेन चापि युधिष्ठिरः ।
						निकृताश्च सदैव स्म तो विषममाचरम् ॥
					सैन्यस्यैकोऽवशिष्टोऽयं गदायुद्धे च वीर्यवान् ।
						न त्यक्ष्यति हृतं राज्यमिति वै तत्कृतं मया ॥
					एकपत्नीं च पाश्चालीमेकवस्त्रां रजस्वलाम् ।
						भवत्या विदितं सर्वमुक्तवान्यत्सुतस्तव ॥
					सुयोधनं त्वसंहृत्य न शक्या भूः ससागरा ।
						केवला भोक्तुमस्माभिरतश्चैतत्कृतं मया ॥
					तच्चाप्यप्रियमस्माकं पुत्रस्ते समुपाचरत् ।
						द्रौपद्या यत्सभामध्ये सव्यमूरुमदर्शयत् ॥
					तत्रैव वध्यः सोऽस्माकं दुराचारोऽप्ब ते सुतः ।
						धर्मराजाज्ञया चैव स्थिताः स्म समये पुरा ॥
					वैरमुद्दीपितं राज्ञि पुत्रेण तव यन्महत् ।
						क्लेशिताश्च वने नित्यं तत एतत्कृतं मया ॥
					वैरस्यास्य गताः पारं हत्वा दुर्योधनं रणे ।
						राज्यं युधिष्ठिरे प्राप्ते वयं च गतमन्यवः ॥
						गान्धार्युवाच । 
					न तस्यैवं वधस्तात यं प्रशंससि मे सुतम् ।
						कृतवांश्चापि तत्सर्वं यदिदं भाषसे मयि ॥
					हताश्वे नकुले यत्तु वृषसेनेन भारत ।
						अपिबः शोणितं सङ्ख्ये दुःशासनशरीरजम् ॥
					सद्भिर्विगर्हितं घोरमनार्यजनसेवितम् ।
						क्रूरं कर्माकृथास्तस्मात्तदयुक्तं वृकोदर ॥
						भीम उवाच । 
					हताश्वं नकुलं दृष्ट्वा वृषसेनेन संयुगे ।
						शत्रूणां तु प्रहृष्टानां त्रासः सञ्जनितो मया ॥
					`स प्रतिज्ञामकरवं पिबाम्यसृगरेरिति' ।
						रुधिरं नातिचक्राम दन्तोष्ठादम्ब मा शुचः ॥
					[अन्यस्यापि न पातव्यं रुधिरं किंपुनः स्वकम् ।
						यथैवात्मा तथा भ्राता विशेषो नास्ति कश्चन ॥
					वैवस्तितो हि तद्वेद यथावत्कुलनन्दिनि ।
						मा कृथा हृदि तन्मातर्न तत्पीतं मयाऽनधे ॥
					केशपक्षपरामर्शे द्रौपद्या द्यूतकारिते ।
						क्रोधाद्यदब्रवं चाहं तच्च मे हृदि वर्तते ॥
					क्षत्रधर्माच्च्युतो राज्ञि भवेयं शाश्वतीः समाः ।
						प्रतिज्ञां तामनिस्तीर्य ततस्तत्कृतवानहम् ॥
					अनिगृह्य पुरा पुत्रानस्मस्वनपकारिषु ।
						न ममार्हसि कल्याणि दोषेण परिशङ्कितुम् ॥
						गान्धार्युवाच । 
					वृद्धस्यास्य शतं पुत्रान्निघ्नंस्त्वमपराजितः ।
						कस्मानाशेषयः कञ्चिद्येनाल्पमपराधितम् ॥
					सन्तानमावयोस्तात वृद्धयोर्हृतराज्ययोः ।
						नाशेषयः कथं यष्टिमेकां वृद्धयुगस्य वै ॥
					शेषे ह्यवस्थिते तात पुत्राणामल्पकेऽपि च ।
						मन्ददुःखं भवेदद्य यदि त्वं धर्ममाचरेः ॥ ॥
					इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि चतुर्दशोऽध्यायः ॥ 14 ॥
11-14-6 उक्तवान् नहि ते पतयः सन्तीत्यादि । राजपुत्रीं च पाञ्चलीमिति झ.पाठः ॥ 11-14-14 चतुर्दशोऽध्यायः ॥
श्रीः
