अध्यायः 021
उच्चैःश्रवसो दर्शार्थं कद्रूविनतयोर्गमनम् ॥ 1 ॥
सौतिरुवाच । 
					ततो रजन्यां व्युष्टायां प्रभातेऽभ्युदिते रवौ ।
						कद्रूश्च विनता चैव भगिन्यौ ते तपोधन ॥
					अमर्षिते सुसंरब्धे दास्ये कृतपणे तदा ।
							`स्मगरस्य परं पारं वेलावनविभूषितम् ।'
						
						जग्मतुस्तुरगं द्रष्टुमुच्चैःश्रवसमन्तिकात् ॥
						
					ददृशातेऽथ ते तत्र समुद्रं निधिमम्भसाम् ।
						महान्तमुदकागाधं क्षोभ्यमाणं महास्वनम् ॥
					तिमिंगिलझषाकीर्णं मकरैरावृतं तथा ।
						सत्वैश्च बहुसाहस्रैर्नानारूपैः समावृतम् ॥
					भीषणैर्विकृतैरन्यैर्घोरैर्जलचरैस्तथा ।
						उग्रैर्नित्यमनाधृष्यं कूर्मग्राहसमाकुलम् ॥
					आकरं सर्वरत्नानामालयं वरुणस्य च ।
						नागानामालयं रम्यमुत्तमं सरितां पतिम् ॥
					पातालज्वलनावासमसुराणां च बान्धवम् ।
						भयंकरं च सत्त्वानां पयसां निधिमर्णवम् ॥
					शुभं दिव्यममर्त्यानाममृतस्याकरं परम् ।
						अप्रमेयमचिन्त्यं च सुपुण्यजलमद्भुतम् ॥
					घोरं जलचरारावरौद्रं भैरवनिःस्वनम् ।
						गम्भीरावर्तकलिलं सर्वभूतभयंकरम् ॥
					वेलादोलानिलचलं क्षोभोद्वेगसमुच्छ्रितम् ।
						वीचीहस्तैः प्रचलितैर्नृत्यन्तमिव सर्वतः ॥
					चन्द्रवृद्धिक्षयवशादुद्वृत्तोर्मिसमाकुलम् ।
						पाञ्चजन्यस्य जननं रत्नाकरमनुत्तमम् ॥
					गां विन्दता भगवता गोविन्देनामितौजसा ।
						वराहरूपिणा चान्तर्विक्षोभितजलाविलम् ॥
					ब्रह्मर्षिणा व्रतवता वर्षाणां शतमत्रिणा ।
						अनासादितगाधं च पातालतलमव्ययम् ॥
					अध्यात्मयोगनिद्रां च पद्मनाभस्य सेवतः ।
						युगादिकालशयनं विष्णोरमिततेजसः ॥
					वज्रपातनसंत्रस्तमैनाकस्याभयप्रदम् ।
						डिम्बाहवार्दितानां च असुराणां परायणम् ॥
					बडवामुखदीप्ताग्नेस्तोयहव्यप्रदं शिवम् ।
						अगाधपारं विस्तीर्णमप्रमेयं सरित्पतिम् ॥
					महानदीभिर्बह्वीभिः स्पर्धयेव सहस्रशः ।
							अभिसार्यमाणमनिशं ददृशाते महार्णवम् ।
						
						आपूर्यमाणमत्यर्थं नृत्यमानमिवोर्मिभिः ॥
						
					गम्भीरं तिमिमकरोग्रसंकुलं तं
							गर्जन्तं जलचररावरौद्रनादैः ।
						
						विस्तीर्णं ददृशतुरम्बरप्रकाशं
							तेऽगाधं निधिमुरुमम्भसामनन्तम् ॥ ॥
					इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि एकविंशतितमोऽध्यायः ॥ 21 ॥
1-21-3 क्षोभ्यमाणं मकरादिभिः ॥ 1-21-7 पातालज्वलनो बडवाग्निः ॥ 1-21-12 गां पृथ्वीं विन्दता लम्बमानेन ॥ 1-21-15 डिम्बो भयवतामाक्रन्दस्तद्वति आहवे ॥ 1-21-18 ते कद्रूविनते ॥ एकविंशतितमोऽध्यायः ॥ 21 ॥
