अध्यायः 071

विस्तरेण राजसूयवर्णनम् ॥ 1 ॥

वैशम्पायन उवाच ॥

ततः प्रववृते यज्ञो धर्मराजस्य धीमतः ।
शान्तविघ्नार्हणक्षोभो महर्षिगणसङ्कुलः ॥
तं तु यज्ञं महाबाहुरासमाप्तेर्जनार्दनः ।
ररक्ष भगवाञ्छौरिः शार्ङ्गचक्रगदाधरः ॥
तस्मिन्यज्ञे प्रवृत्ते तु वाग्मिनो हेतुवादिनः ।
हेतुवादान्बहून्प्राहुः परपक्षजिगीषवः ॥
ददृशुस्ते नृपतयो यज्ञस्य विधिमुत्तमम् ।
उपेन्द्रस्येव विहितं सहदेवेन भारत ॥
तद्यज्ञे न्यवसन्राजन्ब्राह्मणा भृशमुत्सुकाः ।
कथयन्तः कथाः पुण्याः पश्यन्तो नटनर्तकान् ॥
ददृशुस्तोरणान्यत्र हेमतालमयानि च ।
दीप्तभास्करतुल्यानि प्रदीप्तानीव तेजसा ॥
स यज्ञस्तोरणैस्तत्र ग्रहैर्द्योरिव सम्बभौ ।
शय्यासनविहारांश्च सुबहून्रत्नसंवृतान् ॥
घटान्पात्रीकटाहानि कलशानि समन्ततः ।
न ते किञ्चिदसौवर्णमपश्यंस्तत्र पार्थिवाः ॥
भुञ्जानानां च विप्राणां स्वादुभोज्यैः पृथग्विधैः ।
अनिशं श्रूयते तत्र मुदितानां महात्मनाम् ॥
दीयतां दीयतामेषां भुज्यतां भुज्यतामिति ।
एवम्प्रकाराः सञ्जल्पाः श्रूयन्ते तत्र नित्यशः ॥
ओदनानां विकाराणि स्वादूनि च बहूनि च ।
विविधआनि च भक्ष्याणि पेयानि मधुराणि च ॥
ददुर्द्विजानां सततं राजप्रेष्या महाध्वरे ।
पूर्णे शतसहस्रे तु विप्राणां भुञ्जतां तदा ॥
स्थापितस्तत्र सञ्ज्ञार्थं शङ्खोऽध्मायत नित्यशः ।
मुहुर्मुहुः प्रणादस्तु तस्य शङ्खस्य भारत ॥
उत्तमः श्रूयते शब्दः श्रुत्वा विस्मयमागमन् ।
एवं प्रवृत्ते यज्ञे तु तुष्टपुष्टजनायुते ॥
अन्नस्य बहुशो राजन्नुत्सेधाः पर्वतोपमाः ।
दधिकुल्याश्च ददृशुः सर्पिषश्च ह्रदाञ्जनाः ॥
जम्बूद्वीपो हि सकलो नानाजनपदायुतः ।
राजन्नदृश्यतैकस्थो राज्ञस्तस्मिन्महाक्रतौ ॥
तत्र राजसहस्राणि पुरुषाणां ततस्ततः ।
गृहीत्वा धनमाजग्मुस्तस्य राज्ञो महाक्रतौ ॥
राजानः स्रग्विणश्चैव संमृष्टमणिकुण्डलाः ।
तान्परीविविषुर्विप्राञ्छतशोऽथ सहस्रशः ॥
विविधान्यन्नपानानि लेह्यानि विविधानि च ।
तेषां नृपोपभोग्यानि ब्राह्मणेभ्यो ददुः स्म ते ॥
नानाविधानि भक्ष्याणि स्वादुपुष्पफलानि च ।
गुलानि स्वादुक्षौद्राणि ददुस्ते ब्राह्मणेषु वै ॥
एतानि सततं भुक्त्वा तस्मिन्यज्ञे द्विजातयः ।
परां प्रीतिं ययुः सर्वे मोदमानास्ततस्ततः ॥
एवं प्रमुदितं सर्वं बहुशो धनधान्यवत् ।
यज्ञवाटं नृपा दृष्ट्वा विस्मयं परमं ययुः ॥
यथाबद्धूयमानाग्निं राजसूयं महाक्रतुम् ।
पाण्डवस्य यथाशास्त्रं जुहुवुः सर्वयाजकाः ॥
व्यासधौम्यादयः सर्वे विधिवत्षोडशर्त्विजः ।
स्वस्वकर्माणि चक्रुस्ते पाण्डवस्य महाक्रतौ ॥
नाषडङ्गविदत्रासीत्सदस्यो नाबहुश्रुतः ।
नाव्रतो नानुपाध्यायो न पापो नाक्षमो द्विजः ॥
न तत्र कृपणः कश्चिद्दरिद्रो न बभूव ह ।
क्षुधितो दुःखितो वापि प्राकृतो वापि मानुषः ॥
भोजनं भोजनार्थिभ्यो दापयामास सर्वदा ।
सहदेवो महातेजाः सततं राजशासनात् ॥
संस्तरे कुशलाश्चापि सर्वकर्माणि याजकाः ।
दिवस दिवसे चक्रुर्यथाशास्त्रार्थचक्षुषः ॥
ब्राह्मणा देवशास्त्रज्ञः कथाश्चक्रुश्च सर्वतः ।
रेमिरे च कथान्ते तु सर्वे तस्मिन्महाक्रतौ ॥
सा वेदिर्वेदसम्पन्नैर्देवद्विजमहर्षिभिः ।
आबभासे तदा कीर्णा नक्षत्रैर्द्यौरिवामला ॥
पाण्डित्यदर्शनार्थाय केचन द्विजसत्तमाः ।
तर्कार्थमागताः केचित्केचिद्विद्याभिमानिनः ॥
केचिद्दिदृक्षया केचिद्भीत्या राज्ञः प्रतापिनः ।
सर्वेऽप्यवभृथस्नाता याजकाः केचन द्विजाः ॥
ततो वै हेमयूपांश्च सर्वरत्नसमाचितान् ।
शोभार्थं कारयामास सहदेवो महाद्युतिः ॥
ददृशुस्तोरणान्यत्र हेमतालमयानि च ।
स यज्ञस्तोरणैस्तैश्च ग्रहैर्द्योरिव सम्बभौ ॥
तालानां तोरणैर्हैमैर्दान्तैरिव दिशागजैः ।
दिक्षु सर्वासु विन्यस्तैस्तेजोभिर्भास्करैर्यथा ॥
सकिरीटैर्नृपैश्चैव शुशुभे तत्सदस्तदा ।
देवैर्दिव्यैश्च यक्षैश्च उरगैर्दिव्यमानुषैः ॥
विद्याधरगणैः कीर्णः पाण्डवस्य महात्मनः ।
स राजसूयः शुशुभे धर्मराजस्य धीमतः ॥
गन्धर्वगणसङ्कीर्णः शोभितोऽप्सरसां गणैः ।
देवैर्मुनिगणैर्यक्षैर्देवलोक इवापरः ॥
स किम्पुरुषगीतैश्च किन्नरैरुपशोभितः ।
नारदश्च जगौ तत्र तुम्बुरुश्च महाद्युतिः ॥
विश्वासुश्चित्रसेनस्तथाऽन्ये गीतकोविदाः ।
रमयन्ति स्म तान्सर्वान्यज्ञकर्मान्तरेष्वथ ॥
तत्र चाप्सरसः सर्वाः सुन्दर्यः प्रियदर्शनाः ।
ननृतुश्च जगुश्चात्र नित्यं कर्मान्तरेष्वथ ॥
इतिहासपुराणानि आख्यानानि च सर्वशः ।
ऊचुर्वै शब्दशास्त्रज्ञा नित्यं कर्मान्तरेष्वथ ॥
भेर्यश्च मुरजाश्चैव मड्डुका गोमुखाश्च ये ।
शृङ्गवंशाम्बुजा वीणाः श्रूयन्ते स्म सहस्रशः ॥
लोकेऽस्मिन्सर्वविप्राश्च वैश्याः शूद्रा नृपादयः । सर्वे म्लेच्छाः सर्वगणास्त्वादिमध्यान्तजास्तथा ।
नानादेशसमुद्भूतैर्नानाजातिभिरागतैः ।
पर्याप्त इव लोकोऽयं युधिष्ठिरनिवेशने ॥
भीष्मद्रोणादयः सर्वे कुरवः ससुयोधनाः ।
वृष्णयश्च समग्राश्च पाञ्चालाश्चापि सर्वशः ॥
यज्ञेऽस्मिन्सर्वकर्माणि चक्रुर्दासा इव क्रतौ ।
एवं प्रवृत्तो यज्ञः स धर्मराजस्य धीमतः ॥
शुशुभे च महाबाहो सोमस्येव क्रतुर्यथा ।
वस्त्राणि कम्बलांश्चैव प्रावारांश्चैव सर्वदा ॥
निष्कहेमजभाण्डानि भूषणानि च सर्वशः ।
प्रददौ तत्र विप्राणां धर्मराजो युधिष्ठिरः ॥
यानि तत्र महीपालैर्लब्धवान्भरतर्षभः ।
तानि सर्वाणि रत्नानि ब्राह्मणानां ददौ तदा' ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि शिशुपालवधपर्वणि एकसप्ततितमोऽध्यायः ॥ 71 ॥