अध्यायः 078

दुर्योधनेन धृतराष्ट्रसमीपे युधिष्ठिराय नानादेशीयराजोपाहृतोपायनवर्णनम् ॥ 1 ॥

दुर्योधन उवाच ॥

यन्मया पाण्डवोयानां दृष्टं तच्छृणु भारत ।
आहृतं भूमिपालैर्हि वसु मुख्यं ततस्ततः ॥
नाविदं मूढमात्मानं दृष्ट्वाहं तदरेर्धनम् ।
फलतो भूमितो वाऽपि प्रतिपद्यस्व भारत ॥
और्णान्बैलान्वार्षदंशान् जातरूपपरिष्कृतान् ।
प्रावाराजिनमुख्यांश्च काम्भोजः प्रददौ बहून् ॥
अश्वांस्तित्तिरिकल्माषांस्त्रिशतं शुकनासिकान् ।
अष्ट्रवामीस्त्रिगर्ताश्च पुष्टाः पीलुशमीङ्गुदैः ॥
गोपाः स्वीयेन सहितास्तदादाय चतुष्पदम् ।
वसातयोऽन्यद्द्रव्यं द्वारि तस्यावतस्थिरे ॥
कमण्डलूनुपादाय जातरूपमयञ्छिवान् । रत्नानि च हिरण्यं च सुवर्णं चैव केवलम् ।
प्रीयमाणः प्रसन्नात्मा स्वयं स्वजनसंवृतः ।
त्रैखर्वो रथमुख्येशः पाण्डवाय न्यवेदयत् ॥
यश्च स द्विजमुख्येन राज्ञः शङ्खो निवेदितः ।
प्रीत्या दत्तः कुविन्देन धर्मराजाय धीमते ॥
तं सर्वे भ्रातरो भ्रात्रे ददुः शङ्खं किरीटिने ।
तं प्रत्यगृह्णाद्बीभत्सुस्तोयजं हेममालिनम् ॥
चित्रं निष्कसहस्रेण भ्राजमानं स्वतेजसा ।
रुचिरं दर्शनीयं च पूजितं विश्वकर्मणा ॥
अधारयच्च धर्मश्च तं नमस्य पुनः पुनः ।
योऽनादनेऽपि नदति स ननादाधिकं तदा ॥
प्रणादाद्भूमिपास्तस्य पेतुर्हीनाः खतेजसा ।
धृष्टद्युम्नः पाण्डवाश्च सात्यकिः केशवोऽष्टमः ॥
सत्वेन स्वेन सम्पन्ना अन्योन्यप्रियकारिणः ।
विसञ्ज्ञान्भूमिपान्दृष्ट्वा मां च ते प्राहसंस्तदा ॥
ततः प्रहृष्टो बीभत्सुरददाद्धेमशृङ्गिणः ।
शताननडुहान्पञ्च द्विजमुख्याय भारत ॥
सुमुखेन बलिर्मुख्यः प्रेषितोऽजातशत्रवे ।
कुविन्देन हिरण्यं च वासांसि विविधानि च ॥
काश्मीरराजो मार्द्वीकं शुद्धं च सरसं मधु ।
बलिं च कुत्स्नमादाय पाण्डवायाभ्युटपागमत् ॥
यवना हयानुपादाय पार्वतीयान्मनोजवान् ।
आसनानि महार्हाणि कम्बलांश्च महाधनान् ॥
नवान्सूक्ष्मांश्च हृद्यांश्च परार्थ्यान्सुप्रदर्शनान् ।
अन्यच्च विविधं रत्नं द्वारि ते न्यवतस्थिरे ॥
श्रुतायुरपि कालिङ्गो मणिरत्नमनुत्तमम् ।
अङ्गः स्त्रियो दर्शनीया जातरूपविभूषिताः ॥
वङ्गो जाम्बूनदमयान्पर्यङ्गाञ्छतशो नृप ।
दक्षिणात्सागराभ्याशात्प्रावारांश्च परश्शतम् ॥
औदकानि सरत्नानि बलिं चादाय भारत ।
अन्येभ्यो भूमिपालेभ्यः पाण्डवाय न्यवेदयत् ॥
दार्दुरं चन्दनं मुख्यं भारं षण्णवति द्रुतम् ।
पाण्डवाय ददौ पाण्ड्यः शङ्खांस्तावत एव च ॥
चन्दनागरु चानन्तं मुक्तावैडूर्यचित्रिताः ।
चोलश्च केरलश्चोमौ ददतुः पाण्डवाय वै ॥
अश्मको हेमशृङ्गीश्च दोग्ध्रीर्हेमविभूषितः ।
सवत्साः कुम्भदोहाश्च सहस्राण्यददाद्दश ॥
सैन्धवानां सहस्राणि हयानां पञ्चविंशतिम् ।
अददात्सैन्धवो राजा हेममाल्यैरलङ्कृतान् ॥
सौवीरो हस्तिभिर्युक्तान्रथांश्च त्रिशतं परान् ।
जातरूपपरिष्कारान्मणिरत्नविभूषितान् ॥
मध्यन्दिनार्कप्रतिमांस्तेजसा ज्वलितानिव ।
बलिं च कृत्स्नमादाय पाण्डवाय न्यवेदयत् ॥
अवन्तिराजो रत्नानि विविधानि सहस्रशः ।
हाराङ्गदांश्च मुख्यान्वै विविधं च विभूषणम् ॥
दासीनामयुतं चापि बलिमादाय भारत ।
सभाद्वारि नरश्रेष्ठ दिदृक्षुरवतिष्ठते ॥
दशार्णश्चेदिराजश्च शूरसेनश्च वीर्यवान् । वस्त्राणि मुख्यान्यादाय रत्नानि विविधानि च ।
बलिं च कृत्स्नमादाय पाण्डवाय न्यवेदयत् ॥
काशिराजेन हृष्टेन बली राज्ञि निवेदितः ।
अशीतिगोसहस्राणि शतान्यष्टौ च दन्तिनाम् ॥
अयुतं च नदीजानां हयानां हेममालिनाम् ।
विविधानि च रत्नानि काशिराजो बलिं ददौ ॥
कृतक्षणश्च वैदेहः कौसलश्च बृहद्बलः ।
ददतुर्वाजिमुख्यांश्च सहस्राणि चतुर्दश ॥
शैब्यो वसादिभिः सार्धं त्रिगर्तो मालवैः सह ।
तेभ्यो रत्नानि ददतुरेकैको भूमिपोऽमितम् ॥
हारान्मुख्यान्परार्ध्यांश्च विविधं च विभूषणम् ।
शतं दासीसहस्राणि कार्पासिकनिवासिनाम् ॥
श्यामास्तन्वीर्दीर्घकेशीर्हेमाभरणभूषिताः ।
बलिं च कृत्स्नमादाय भारुकच्छो नरर्षभ ॥
शुद्धान्विप्रोत्तमार्हांश्च कम्बलप्रवरान्ददौ ।
ते सर्वे पाण्डुपुत्रस्य द्वार्यतिष्ठन्दिदृक्षवः ॥
उपायनं यदा दद्युस्तदा द्वारमलभ्यत ।
इन्द्रकृष्टैर्वर्धयन्ति धान्यैर्नदमुखैस्तु ये ॥
समुद्रनिकटे जाताः परिसिन्धुनिवासिनः ।
ते वै द्रुमाः पारदाश्च काश्यकैरातकैः सह ॥
बलिं विविधमादाय रत्नानि विविधानि च ।
अजाविकं गोहिरण्यं खरोष्ट्रं फलवन्मधु ॥
कम्बलान्विविधांश्चैव द्वारि तिष्ठन्ति वारिताः ।
प्राग्ज्योतिषपतिः शूरो म्लेच्छानामधिपो बली ॥
यवनैः सहितो राजा भगदत्तो महाबलः ।
आजानेयान्हयाञ्छीघ्रमादायानिलरंहसः ॥
बलिं च कृत्स्नमादाय द्वारि तिष्ठति वारितः ।
अश्वसारमयान्भाण्डाञ्छुभान्दन्तत्सरूनसीन् ॥
प्राग्ज्योतिषाधिपो दत्त्वा भगदत्तोऽव्रजत्तदा ।
व्यक्षाङ्ख्यक्षांल्ललाटाक्षान्नानादिग्भ्यः समागतान् ॥
औष्णीषआनहयांश्चैव बाहुकान्पुरुषादकान् ।
एकपादांश्च तत्राहमपश्यं द्वारि वारितान् ॥
बल्यर्थं ददतस्तस्य हिरण्यं रजतं वसु ।
इन्द्रगोपकसङ्काशाञ्छुकवर्णान्मनोजवान् ॥
तथैवेन्द्रायुधनिभान्सन्ध्याभ्रसदृशानपि ।
अनेकवर्णानारण्यान्गृहीत्वाश्वांस्तथा बहून् ॥
जातरूपमनर्घ्यं च ददुस्तस्यैकपादकाः ।
सिंहलश्च तदा राजा परिगृह्य धनं बहु ॥
गोशीर्षं हरितश्यामं चन्दनप्रवरं महत् ।
भाराणां शतमेकं तु द्वारि तिष्ठति वारितः ॥
ये नग्नविषया राजन्बर्बरेयाश्च विश्रुताः । शतं दासीसहस्राणां कम्बलांश्च सहस्रशः ।
परिगृह्य महाराज द्वारि तिष्ठन्ति वारिताः ॥
पौण्ड्राश्च दामलिप्ताश्च यथाकामकृतो नृपाः ।
कालेयकं च रूप्यं च परिगृह्य परिच्छदान् ॥
अगरून्स्फाटिकांश्चैव दन्ताञ्जातीफलानि च ।
तक्कोलांश्च लवङ्गाश्च कर्पूरांश्च महाबल ॥
अन्यांश्च विविधान्द्रव्यान्परिगृह्योपतस्थिरे ।
एते सर्वे महात्मानो द्वारि तिष्ठन्ति वारिताः ॥
शैलेयश्च ततो राजा पत्रोर्णान्परिगृह्य सः ।
द्वारि तिष्ठन्महाराज द्वारपालैर्निवारितः ॥
चीना हूणाः कषाः काचाः पर्वतान्तरवासिनः ।
आहार्षुर्दशसाहस्रान्विन्नीतान्दिक्षु विंश्रुतान् ॥
औष्णीकं कम्बलं चैव कीटजं मणिजं तथा ।
प्रमाणरागस्पर्शाढ्यं बाह्वीचीनसमुद्भवम् ॥
रसान् गन्धान्प्रशंसन्तस्ततो द्वारमलभ्यत ।
खर्वटास्तोमराश्चैव शूरा वर्धनकास्तथा ॥
चेलान्बहुविधान्गृह्य द्वारि तिष्ठन्ति वारिताः ।
प्राक्कोटा नाटकेयाश्च नन्दीनगरकास्तथा ॥
नापितास्त्रैपुराश्चैव पञ्चमेयाः सहोरुजाः ।
तथा चाटविकाः सर्वे नानाद्रव्यपरिच्छदान् ॥
परिगृह्य महाराज द्वारि तिष्ठन्ति वारिताः ।
शकास्तुषाराः कौरव्य रोमकाः शृङ्गिणोश्मकाः ॥
बलादूरुगमा राजन्गणितं चार्बुदं मया ।
कूटीकृतं सुवर्णं च पद्मकिञ्जल्कसंनिभम् ॥
शितान्दीर्घानसीनन्यान्यष्टिशक्तिपरश्वथान् ।
श्लक्ष्णं वस्त्रमकार्पसमाविकं मृदु चाजिनम् ॥
बलं मत्तं समादाय द्वारि तिष्ठन्ति वारिताः ।
आसनानि महार्हाणि यानानि शयनानि च ॥
मणिकाञ्चनचित्राणि गजदन्तमयानि च ।
रथांश्च विविधाकाराञ्जाम्बूनदपरिष्कृतान् ॥
हयैर्विनीतैः सम्पन्नान्वैयाघ्रपरिवारितान् । विचित्रान्सपरिस्तोमांश्चापानि विविधानि च ।
नाराचानर्घनाराचाञ्छस्त्राणि विविधानि च ।
एतद्द्रव्यं महद्गृह्य पूर्वदेशाधिपो नृपः ॥
प्रविष्टो यज्ञसदनं पाण्डवस्य महात्मनः ।
जन्तुचेलान्द्विसाहस्रान्दुकूलान्ययुतानि च ॥
कांस्यानि चैव भाण्डानि महार्हाणि कुथानि च ।
एतान्यन्यानि रत्नानि ददौ पार्थस्य वै मुदा ॥
अन्यान्बहुविधान्राजन्नरः सागरमाश्रिताः ।
रत्नानि विविधान्गृह्य ददुस्ते पाण्डवाय तु ॥
मालवाश्च ततो राजन्रत्नानि विविधानि च ।
गोधूमानां च राजेन्द्र द्रोणानां कोटिसंमितम् ॥
अन्यांश्च विविधान्धान्यान्परिगृह्य महाबलः ।
पाण्डवाय ददौ प्रीत्या प्रविवेश महाध्वरम् ॥
नानारत्नान्बहून्गृह्य सुराष्ट्राधिपतिर्नृपः ।
तैलकुम्भान्महाराज द्रोणानामयुतानि च ॥
गुडानपि स तान्स्वादून्सहस्रशकटैर्नृपः ।
एतानि सर्वाण्यादाय ददौ कुन्तीसुताय सः ॥
अन्ये च पार्थिवा राजन्नानादेशसमागताः ।
रत्नानि विविधान्गृह्य ददुस्ते कौरवाय तु ॥
जम्बूद्वीपे समस्ते तु सराष्ट्रवनपर्वते ।
करं तु न प्रयच्छेत नास्ति पार्थस्य पार्थिवः ॥
नरः सप्तसु वर्षेसु तद्यज्ञे नास्ति नागतः ।
क्रतुर्नानागणैः कीर्णो बभौ शक्रसदो यथा ॥
इमांश्च दायान्विविधान्निबोध मम पार्थिव ।
यज्ञाप्थे राजभिर्दत्तान्महतो धनसञ्चयान् ॥
मेरुमन्दरयोर्मध्ये शैलोदामभितो नदीम् ।
ये ते कीचकवेणूनां छायां रम्यामुपासते ॥
खषा एकासनाद्यर्हाः प्रदरा दीर्घवेणवः ।
पारदाश्च कुलिन्दाश्च तङ्कणाः परतङ्कणाः ॥
तद्वै पिपीलिकं नाम उद्धृतं यत्पिपीलिकैः ।
जातरूपं द्रोणमेयमहार्षुः कुञ्जशो नराः ॥
कृष्णवालांश्च चमराञ्छुक्लवालांस्तथा परान् ।
हिमवत्पुष्पजं चैव स्वादुक्षौद्ररसं बहु ॥
उत्तरेभ्यः कुरुभ्यश्च व्यूढमाल्यैर्महात्मभिः ।
उत्तरादपि कैलासादोषधीः सुमहाबलाः ॥
पार्वतीयाश्चराजान आहृत्य प्रणताः स्थिताः ।
अजातशत्रवे राजन्द्वारि तिष्ठन्ति वारिताः ॥
ये परार्घ्या हिमवतः सूर्योदयगिरेरनु ।
एवंरूपाः समुद्रान्ते लौहित्यमभितश्च ये ॥
--- --
-- ---
-- --
-- --
-- --
शिबित्रैगर्तयौधेया राजन्या मद्रकैः सह ।
वसुतेयाः समौलेया दाहक्षुद्रकमालवैः ॥
चौण्डिकाश्चौदकाश्चैव साल्वाश्चैव विशम्पते ।
अङ्कवङ्काश्च यवना अनवद्या गयैः सह ॥
सुजातयः श्रेणिमन्तः श्रेयांसः शस्त्रधारिणः ।
आहार्षुः क्षत्रिया वित्तं शतशोऽजातशत्रवै ॥
वङ्काः कलिङ्गा मगधास्ताम्रलिप्ताः सपुण्ड्रकाः ।
दुकूलं कौशिकं चैव पत्रोर्णं चैव भारत ॥
उपावृत्ता नृपास्तस्य ददुः प्रीतिं न चागमन् ।
उच्यन्ते तत्र हि द्वार्स्थैर्बलिमादाय विष्ठिताः ॥
ईषादन्तान्हेमकक्ष्यान्पद्मवर्णान्कुथावृतान् ।
शैलाभान्नित्यमत्तांश्चाप्यभितः काम्यकं सरः ॥
क्षमावतः कुलीनांश्च कुञ्जरान्सपरिच्छदान् ।
दत्त्वैकैको दशशतान्द्वारेण प्रविशन्त्विति ॥
वैदेहकाश्च पुण्ड्राश्च गौलेयास्ताम्रलिप्तकाः ।
मरुकाः काशिका दर्दा भौमेया नटनाटकाः ॥
कर्णाटाः कांस्यकुट्टाश्च पद्मजालाः सतीनराः ।
दाक्षिणात्याः पुलिन्दाश्च शवेरास्तङ्कणाः शषाः ॥
बर्बरा यवनाश्चैव गर्गराभीरकास्तथा ।
पल्लवाः शककारूशास्तुम्बकाः काशिकास्तदा ॥
एते चान्ये च बहवो नानादिगभ्यः समागताः ।
अन्यैश्चोपहृतान्यत्र रत्नानि हि महात्मभिः ॥
समुद्रसारवैडूर्यान्मुक्ताः शङ्खास्तथैव च ।
शुभावर्ताञ्छुभाञ्छुक्तीः सिंहलाः समुपाहरन् ॥
सम्भृतान्मणिचीरैश्च श्यामांस्ताम्रान्तलोचनान् । राजा चित्ररथो नाम गन्धर्वो वासवानुगः ।
शतानि चत्वार्यददद्धयानां वातरंहसाम् ॥
तुम्बुरुस्तु प्रमुदितो गन्धर्वो वाजिनां शतम् ।
आम्रपत्रसवर्णानामददद्धेममालिनाम् ॥
कृती राजा च कौरव्य शूकराणां विशाम्पते ।
अददद्गजरत्नानां शतानि सुबहून्यथ ॥
विराटेन तु मत्स्येन बल्यर्थं हेममालिनाम् ।
कुञ्जराणां सहस्रे द्वे मत्तानां समुपाहृते ॥
पांसुराष्ट्राद्वमुदानो राजा षड्विंशतिं गजान् ।
अश्वानां चसहस्रे द्वे राजन्काञ्चनमालिनाम् ॥
जवसत्वोपपन्नानां वयस्थानां नराधिप ।
बलिं च कृत्स्नमादाय पाण्डवेभ्यो न्यवेदयत् ॥
यज्ञसेनेन दासीनां सहस्राणि चतुर्दश ।
दासानामयुतं चैव सदाराणां विशाम्पते ॥
गजयुक्ता महाराज रथाः षड्विंशतिस्तथा ।
राज्यं च कृत्स्नं पार्थेभ्यो यज्ञार्थं वै निवेदितम् ॥
वासुदेवोऽपि वार्ष्णेयो मानं कुर्वन्किरीटिनः ।
अददद्गजमुख्यानां सहस्राणि चतुर्दश ॥
आत्मा हि कृष्णः पार्थस्य कृष्णस्यात्मा धनञ्जयः ।
यद्ब्रूयादर्जुनः कृष्णं सर्वं कुर्यादसंशयम् ॥
कृष्णो धनञ्जयस्यार्थे स्वर्गलोकमपि त्यजेत् ।
तथैव पार्थः कृष्णार्थे प्राणानपि परित्यजेत् ॥
सुरभींश्चन्दनरसान्हेमकुम्भसमास्थितान् ।
मलयाद्दर्दुराच्चैव चन्दनागुरुसञ्चयान् ॥
मणिरत्नानि भास्वन्ति काञ्चनं सूक्ष्मवस्त्रकम् ।
चोलपाण्ड्यावपि द्वारं न लेभाते ह्युपस्थितौ ॥
समुद्रसारं वैदूर्यं मुक्तासङ्घांस्तथैव च ।
शतशश्च कुथांस्तत्र सिंहलाः समुपाहरन् ॥
संवृता मणिचीरैस्तु श्यामास्ताम्रान्तलोचनाः ।
ता गृहीत्वा नरास्तत्र द्वारि तिष्ठन्ति वारिताः ॥
प्रीत्यर्थं ब्राह्मणश्चैव क्षत्रियाश्च विनिर्जिताः ।
उपाजह्रुर्विशश्चैव शूद्राः शुश्रूषवस्तथा ॥
प्रीत्या च बहुमानाच्चाप्युपागच्छन्युधिष्ठिरम् ।
सर्वे म्लेच्छाः सर्ववर्णा आदिमध्यान्तजास्तथा ॥
नानादेशसमुत्थैश्चन नानाजितिभिरेव च ।
पर्यस्त इव लोकोऽयं युधिष्ठिरनिवेशने ॥
उच्चावचानुपग्राहान्राजभिः प्रापितान्बहून् ।
शत्रूणां पश्यतो दुःखान्मुमूर्षा मे व्यजायत ॥
भृत्यास्तु ये पाण्डवानां तांस्ते वक्ष्यामि पार्थिव ।
येषामामं च पक्वं च संविधत्ते युधिष्ठिरः ॥
अयुतं त्रीणि पद्मानि गजारोहाः ससादिनः ।
रथानामर्बुदं चापि पादाता बहवस्तथा ॥
प्रमीयमाणमां च पच्यमानं तथैव च ।
विसृज्यमानं चान्यत्र पुण्याहस्वन एव च ॥
नाभुक्तवन्तं नापीतं नालङ्कृतमसत्कृतम् ।
अपश्यं सर्ववर्णानां युधिष्ठिरनिवेशने ॥
अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः । त्रिंशद्दासीक एकैको यान्बिभर्ति युधिष्ठिरः ।
सुप्रीताः परितृष्टाश्च ते ह्याशंसत्त्यरिक्षयम् ॥
दशान्यानि सहस्राणि यतीनामूर्ध्वरेतसाम् ।
भुञ्जते रुक्मपात्रीभिर्युधिष्ठिरनिवेशने ॥
अभुक्तं भुक्तवद्वापि सर्वमाकुब्जवामनम् ।
अभुञ्जाना याज्ञसेनी प्रत्यवैक्षद्विशाम्पते ॥
द्वौ करौ न प्रयच्छेतां कुन्तीपुत्राय भारत ।
साम्बन्धिकेनपाञ्चालाः सख्येनान्धकवृष्णयः ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि अष्टसप्ततितमोऽध्यायः ॥ 78 ॥

2-78-2 नाविदमिति सम्बन्धः । अपि तथापि मुख्यतो वक्ष्यमाणं धनं प्रतिपद्यस्वेत्यर्थ ः । फलतो जातं वस्त्रादि । भूमितो जातं हीरादि ॥ 2-78-5 वस्त्राणि धान्यद्रव्यं च घ.पाठः ॥ 2-78-104