अध्यायः 087

दुर्योधनेन विदुरोपालम्भः ॥ 1 ॥ विदुरेण धृतराष्ट्रस्य हितोपदेशः ॥ 2 ॥

दुर्योधन उवाच ॥

परेषामेव यशसा श्लोघसे त्वं सदा क्षत्तः कुत्सयन्धार्तराष्ट्रान् ।
जानीमहे विदुर यत्प्रियस्त्वं बालानिवास्मानवमन्यसे नित्यमेव ॥
स विज्ञेयः पुरुषोऽन्यत्रकामो निन्दाप्रशंसे हि तथा युनक्ति ।
जिह्वाऽऽत्मनो हृदयस्थं व्यनक्ति जानीमहे त्वन्मनसः प्रातिकूल्यम् ॥
उत्सङ्गे च व्याल इवाहितोऽसि मार्जरवत्पोषकं चोपहंसि ।
भर्तृघ्नं त्वां न हि पापीय आहु- स्तस्मात्क्षत्तः किं न बिभेषि पापात् ॥
जित्वा शत्रून्फलमाप्तं महद्वै माऽस्मान्क्षत्तः परुषामीह वोचः ।
द्विषद्भिस्त्वं सम्प्रयोगाभिनन्दी मुहुर्देषं यासि नः सम्प्रयोगात् ॥
अमित्रतां याति नरोऽक्षमं ब्रुव- न्निगूहते गुह्यममित्रसंस्तवे ।
तदाश्रितोऽपत्रप किं नु बाधसे यदिच्छसि त्वं तदिहाभिभाषतसे ॥
मा नोऽवमंस्था विद्य मानस्तवेदं शिक्षस्व बुद्धिं स्थविराणां सकाशात् ।
यशो रक्षस्व विदुर सम्प्रणीतं मा व्यापृतः परकार्येशु भूस्त्वम् ॥
अहं कर्तेति विदूर मा च मंस्था मा नो नित्यं परुषाणीह वोचः ।
न त्वां पृच्छामि विदुर यद्धितं मे स्वस्ति क्षत्तर्मा तितिक्षून् क्षिण् त्वम् ॥
एकः शास्ता न द्वितीयोऽस्ति शास्ता गर्भे शयानं पुरुषं शास्ति शास्ता ।
तेनानुशिष्टः प्रवणादिवाम्भो यथा नियुक्तोऽस्ति तथा भवामि ॥
भिनत्ति शिरसा शैलमहिं भोजयते च यः । धीरेव कुरुते तस्य कार्याणामनुशासनम् ।
यो बलादनुशास्तीह सोऽमित्रं तेन विन्दति ॥
मित्रतामनुवृत्तं तु समुपेक्षत्यपण्डितः । दीप्य यः प्रदीप्ताग्निं प्राच्किरं नाभिधावति ।
भस्मापि न स विन्देत शिष्टं क्वचन भारत ॥
न वासयेत्पारवर्ग्यं द्विषन्तं विशेषतः क्षत्तरहितं मनुप्यम् ।
स यत्रेच्छसि विदुर तत्र गच्छ सुसान्त्विता ह्यसती स्त्री जहाति ॥
विदुर उवाच ॥
एतावता पुरुषं ये त्यजन्ति तेषां सख्यमन्तवद्ब्रूहि राजन् ।
राज्ञां हि चित्तानि परिप्लुतानि सान्त्वं दत्वा मुसलैर्घातयन्ति ॥
अबालत्वं मन्यसे राजपुत्र बालोऽहमित्येव सुमन्दबुद्धे ।
यः सौहृदे पुरुषं स्थापयित्वा पश्चादेनं दूषयते स बालः ॥
न श्रेयसे नीयते मन्दबुद्धिः स्त्री श्रोत्रियस्येव गृहे प्रदुष्टा ।
ध्रुवं न रोचेद्भरतर्षभस्य पतिः कुमार्या इव षष्टिवर्षः ॥
अतः प्रियं चेदनुकाङ्क्षसे त्वं सर्वेषु कार्येषु हिताहितेषु
स्त्रियश्च राजञ्जडपङ्गुकांश्च पृच्छ त्वं वै तादृशांश्चैव सर्वान् ॥
लभ्यते खलु पापीयान्नरोऽनु प्रियवागिह । अप्रियस्य हि पथ्यस्य वक्ता श्रोता च दुर्लभः
यस्तु धर्मपरश्च स्याद्धित्वा भर्तुः प्रियाप्रिये ।
अप्रियाण्याह पथ्यानि तेन राजा सहायवान् ॥
अव्याधइजं कटुजं तीक्ष्णमुष्णं यशोमुषं परुषं पूतिगन्धिम् ।
सतां पेयं यन्न पिबन्त्यसन्तो मन्युं महाराज पिब प्रशाम्य ॥
वैचित्रवीर्यस्य यशो धनं च वाञ्छाम्यहं सहपुत्रस्य शश्वत् ।
यथा तथा तेऽस्तु नमश्चतेऽस्तु ममापि च स्वस्ति दिशन्तु विप्राः ॥
आशीविषान्नेत्रविषान्कोपयेन्न च पण्डितः ।
एवं तेऽहं वदामीदं प्रयतः कुरुनन्दन ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि सप्ताशीतितमोऽध्यायः ॥ 87 ॥

2-87-3 पापीयः पापीयांसम् ॥ 2-87-11 पारवर्ग्यं शत्रुपक्षजातम् ॥