अध्यायः 016

युधिष्ठिर्जुनयोर्भाषणम् ॥ 1 ॥

युधिष्ठिर उवाच ॥

सम्राड्गुणमभीप्सन्वै युष्मान्स्वार्थपरायणः ।
कथं प्रहिणुयां कृष्ण सोऽहं केवलसाहसात् ॥
भीमार्जुनावुभौ नेत्रे मनो मन्ये जनार्दनम् ।
मनश्चक्षुर्विहीनस्य कीदृशं जीवितं भवेत् ॥
जरासन्धबलं प्राप्य दुष्पारं भीमविक्रमम् ।
यमोपि न विजेताऽऽजौ तत्र वः किं विचेष्टितम् ॥
अस्मिंस्त्वर्थान्तरे युक्तमनर्थः प्रतिपद्यते ।
तस्मान्न प्रतिपत्तिस्तु कार्या युक्ता मता मम ॥
यथाऽहं विमृशाम्येकस्तत्तावच्छ्रूयतां मम । संन्यासं रोचये साधु कार्यस्यास्य जनार्दन ।
प्रतिहन्ति मनो मेऽद्य राजसूयो दूराहरः ॥
वैशम्पायन उवाच ॥
पार्थः प्राप्य धनुः श्रेष्ठमक्षय्यौ च महेषुधी ।
रथं ध्वजं हयांश्चैव युधिष्ठिरमभाषत ॥
अर्जुन उवाच ।
धनुः शस्त्रं शरा वीर्यं पक्षो भूमिर्यशो बलम् । प्राप्तमेतन्मय राजन्दुष्प्रापं यदभीप्सितम् ।
कुले जन्म प्रशंसन्ति वैद्याः साधु सुनिष्ठिताः । बलेन सदृशं नास्ति वीर्यं तु मम रोचते ।
कृतवीर्यकुले जातो निर्वीर्यः किं करिष्यति ।
निर्वीर्ये तु कुले जातो वीर्यवांस्तु विशिष्यते ॥
क्षत्रियः सर्वशो राजन्यस्य वृत्तिर्द्विषज्जये ।
सर्वैगुणैर्विहीनोऽपि वीर्यवान्हि तरेन्द्रिपून् ॥
सर्वैरपि गुणैर्युक्तो निर्वीर्यः किं करिष्यति ।
जयस्य हेतुः सिद्धिर्हि कर्म दैवं च संश्रितम् ॥
संयुक्तो हि बलैः कश्चित्प्रमादान्नोपयुज्यते ॥
तेन द्वारेण शत्रुभ्यः क्षीयते सबलो रिपुः ॥
दैन्यं यथा बलवति तथा मोहो बलान्विते ।
तावुभौ नाशकौ हेतू राज्ञा त्याज्यौ जयार्थिना ॥
जरासन्धिविनाशं च राज्ञां च परिरक्षणम् ।
यदि कुर्याम् यज्ञार्थं किं ततः परमं भवेत् ॥
अनारम्भे हि नियतो भवेदगुणनिश्चयः ।
गुणान्निः संशयाद्राजन्नैर्गुण्यं मन्यसे कथम् ॥
काषायं सुलभं पश्चान्मुनीनां शममिच्छताम् ।
साम्राज्यं तु भवेच्छक्यं वयं योत्स्यामहे परान् ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि षोडशोऽध्यायः ॥ 16 ॥