अध्यायः 058

द्यूते पुष्करजितेन नलेन दमयन्त्या सह वनप्रवेशः ॥ 1 ॥ अन्तरिक्षे पक्षिरूपेण समुत्पतद्भिरक्षैरात्मजिघृक्षोर्नलस्य अन्तरीयवस्त्रापकर्षणेन पलायनम् ॥ 2 ॥

बृहदश्व उवाच ।
ततस्तु याते वार्ष्णेये पुण्यश्लोकस्य दीव्यतः ।
पुष्करेण हृतं राज्यं यच्चापि वसु किंचन ॥
हृतराज्यं नलं राजन्प्रहसन्पुष्करोऽब्रवीत् ।
द्यूतं प्रवर्ततां भूयः प्रतिपाणोऽस्ति कस्तव ॥
शिष्टा ते दमयन्त्येका सर्वमन्यद्धृतं मया ।
दमयन्त्याः पणः साधु वर्ततां यदि मन्यसे ॥
पुष्रेणैवमुक्तस्य पुण्यश्लोकस्य मन्युना ।
व्यदीर्यतेव हृदयं न चैनं किंचिदब्रवीत् ॥
ततः पुष्करमालोक्य नलः परममन्युमान् ।
`उवाच विद्यतेऽन्यच्च धनं मम नराधम ॥
षणरूपेण निक्षिप्य पुण्यश्लोकः सुदुर्मनाः । उत्तरीयं तथा वस्त्रं तस्याश्चाभरणानि च' ।
उन्सृज्य सर्वगात्रभ्यो भूषणानि सहायशाः ॥
सुकवासा ह्यसंवीतः सुहृच्छोकविवर्धनः ।
निश्चक्राम ततोराजा त्यक्त्वा सुविपुलां श्रियम् ॥
दमयन्त्येकवस्त्राऽथ गच्छन्तं पृष्ठतोऽन्वगात् ।
स तया नगराभ्याशे त्रिरात्रं नैपधोऽवसत् ॥
पुष्करस्तु महाराज धोषयामास वै पुरे ।
नले यः सम्यगातिष्ठेत्स गच्छेद्वध्यतां मम ॥
पुष्करस्य तु वाक्येन तस्य विद्वेषणेन च ।
पौरा न तस्य सत्कारं कृतवन्तो युधिष्ठिर ॥
स तथा नगराभ्याशे सत्कारार्हो न सन्कृतः ।
त्रिगत्रमुपितो राजा जलमात्रेण वर्तयन् ॥
[पीड्यमानः क्षुधा तत्र फलमृलानि कर्पयन् । प्रातिष्ठत ततोराजा दमयन्ती तमन्वगात् ॥]
क्षुधया पीड्यमानम्तु नलो बहुतिथेऽहनि ।
अपश्यच्छकुनान्कांश्रिद्धिरण्यसदृशच्छदान् ॥
स चिन्तयामास तदा निपधाधिपतिर्बली ।
अस्ति भक्ष्यो ममाद्यापि वसु चेदं भविष्यति ॥
ततस्तानन्तरीयेण वाससा स समावृणोत् ।
तस्य तद्वस्त्रमादाय सर्वे जग्मुर्विहायसा ॥
उन्पतन्तः खगा वाक्यमेतदाहुस्ततो नलम् ।
दृष्ट्वा दिग्वाससं भूमौ स्थितं दीनमधोमुखम् ॥
वयमक्षाः सुदुर्बुद्धे तववासो जिहीर्षवः ।
आगता न हि नः प्रीतिः सवाससि गते त्वयि ॥
नान्समीक्ष्य गतानक्षानात्मानं च विवाससम् ।
पुण्यश्लोकस्तदा राजा दमयन्तीमथाब्रवीत् ॥
येषां प्रकोपादैश्वर्यान्प्रच्युतोऽहमनिन्दिते ।
प्राणयात्रां न विन्देयं दुःखितः क्षुधयाऽन्वितः ॥
येषां कृते न सत्कारमकुर्वन्मयि नैषधाः ।
इमे ते शकुना भूत्वा वासश्चाषहरन्ति मे ॥
वैषम्यं परमं प्राप्तो दुःखितो गतचेतनः ।
भर्ता तेऽहं निबोधेदं वचनं हितमात्मनः ॥
एते गच्छन्ति वहवः पन्थानो दिणापथम् ।
अवन्तीमृक्षवन्तं च समतिक्रम्य पर्वतम् ॥
एष विन्ध्यो महाशैलः पयोष्णी च समुद्रगा ।
आश्रमाश्च महर्षीणां बहुमूलफलान्विताः ॥
एष पन्था विदर्भाणामेष यास्यति कोसलान् ।
अतःपरं च देशोऽयं दक्षिणो दक्षिणापथः ॥
एतद्वाक्यं नलो राजा दमयन्तीं समाहितः ।
उवाचासकृदार्तो हि भैमीमुद्दिश्य भारत ॥
ततः सा वाष्पकलया वाचा दुःखेन कर्शिता ।
उवाच दमयन्ती तं नैषधं करुणं वचः ॥
उद्वेषते मे हृदयं सीदन्त्यङ्गानि सर्वशः ।
तव पार्थिव संकल्पं चिन्तयन्त्याः पुनः पुनः ॥
हृतराज्यं हृतद्रव्यं विवस्त्रं क्षुच्छ्रमान्वितम् ।
कथमुत्सृज्य गच्छेयमहं त्वां निर्जने वने ॥
श्रान्तस्य ते क्षुधार्तस्य चिन्तयानस्य तत्सुखम् ।
वने घोरे महाराज नाशयिष्याम्यहं क्लमम् ॥
न च भार्यासमं किंचिन्नरस्यार्तस्य भेषजम् ।
नित्यं हि सर्वदुःखेषु सत्यमेतद्व्रवीमि ते ॥
नल उवाच ।
एवमेतद्यथाऽऽन्थ त्वं दमयन्ति सुमध्यमे ।
नास्ति बार्यासमं मित्रं नरस्यार्तस्य भेषजम् ॥
न चाहं त्यक्तुकामस्त्वां किमलं भीरु शङ्कसे ।
त्यजेयमहमात्मानं न चैव त्वामनिन्दिते ॥
दमयन्त्युवाच ।
यदि मां त्वं महाराज न विहातुमिहच्छसि ।
तत्किमर्थं विदर्भाणां पन्थाः समुपदिश्यते ॥
अवैमि चाहं नृपते न तु मां त्यक्तुमर्हसि ।
चेतसा त्वपकृष्टेन मां त्यजेथा महीपते ॥
पन्थानं हि ममाभीक्ष्णमाख्यासि च नरोत्तम ।
अतो निमित्तं शोकं मे वर्धयस्यमरोपम ॥
यदि चायमभिप्रायस्तव राजन्भविष्यति ।
सहितावेव गच्छावो विदर्भान्यदि मन्यसे ॥
विदर्भराजस्तत्र त्वां पूजयिष्यति मानद । तेन त्वं पूजितो राजन्सुखं वत्स्यसि नो गृहे ॥

इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि अष्टपञ्चाशोऽध्यायः ॥ 58 ॥

3-58-2 प्रतिपाणः पणनीयं द्रव्यम् ॥ 3-58- अपकृष्ठेन कलिकर्पितन ॥