अध्यायः 064
कर्कोटकवचनान्नलेनायोध्यायां बाहुक इति स्वनामनिर्देशपूर्वकमृतुपर्णनृपसमीपोपसर्पणम् ॥ 1 ॥ ऋतुपर्णेन तस्य सारथ्ये नियोजनम् ॥ 2 ॥
बृहदश्व उवाच । 
					तस्मिन्नन्तर्हिते नागे प्रययौ नैषधो नलः ।
						ऋतुपर्णस्य नगरं प्राविशद्दशमेऽहनि ॥
					स राजानमुपातिष्ठद्बाहुकोऽहमिति ब्रुवन् ।
						अश्वानां वाहने युक्तः पृथिव्यां नास्ति मत्समः ॥
					अर्थकृच्छ्रेषु चैवाहं प्रष्टव्यो नैपुणेषु च ।
						अन्नसंस्कारमपि च जानाम्यन्यैर्विशेषतः ॥
					यानि शिल्पानि लोकेऽस्मिन्यच्चैवान्यत्सुदुष्करम् ।
						सर्वं यतिष्ये तत्कर्तुमृतुपर्ण भरस्व माम् ॥
					`इत्युक्तः स नलेनाथ ऋतुपर्णो नराधिपः ।
						उवाच सुप्रीतमनास्तं प्रेक्ष्य च महीपते' ॥
					वसबाहुक भद्रं ते सर्वमेतत्करिष्यसि ।
						शीघ्रयाने सदा बुद्धिर्ध्रियते मे विशेषतः ॥
					स त्वमातिष्ठ योगं तं येन शीध्रां हया मम ।
						भवेयुरश्वाध्यक्षोसि वेतनं ते शतंशतम् ॥
					त्वामुपस्थास्यतश्चैव नित्यं वार्ष्णेयजीवलौ ।
						एताभ्यां रंस्यसे सार्धं वस वै मयि बाहुक ॥
						बृहदश्व उवाच । 
					एवमुक्तो नलस्तेन न्यवसत्तत्रपूजितः ।
						ऋतुपर्णस्य नगरे सहवार्ष्णेयजीवलः ॥
					स वै तत्रावसद्राजा वैदर्भीमनुचिन्तयन् ।
						सायंसायं सदा चेमं श्लोकमेकं जगाद ह ॥
					क्व नु सा क्षुत्पिपासार्ता श्रान्ता शेते तपस्विनी ।
						स्मरन्ती तस्य मन्दस्य कं वाऽऽसाद्योपतिष्ठति ॥
					एवं ब्रुवन्तं राजानं निशायां जीवलोऽब्रवीत् ।
							कामेनां शोचसे नित्यं श्रोतुमिच्छामि बाहुक ।
						
						आयुष्मन्कस्य वा नारी यामेवमनुशोचसि ॥
						
					तमुवाच नलो राजा मन्दप्रज्ञस्य कस्यचित् ।
						आसीद्बहुमता नारी तस्या दृढतरश्च सः ॥
					स वै केनचिदर्थेन तया मन्दो व्ययुज्यत ।
						विप्रयुक्तः स मन्दात्मा भ्रमत्यसुखपीडितः ॥
					दह्यमानः स शोकेन दिवारात्रमतन्द्रितः ।
						निशाकाले स्मरंस्तस्याः श्लोकमेकं स्म गायति ॥
					स विभ्रमन्महीं सर्वां क्वचिदासाद्य किंचन ।
						वसत्यनर्हस्तद्दुःखं भूय एवानुसंस्मरन् ॥
					सा तु तं पुरुषं नारी कृच्छेऽप्यनुगता वने ।
						त्यक्ता तेनाल्पभाग्येन दुष्करं यदि जीवति ॥
					एका बालाऽनभिज्ञा च मार्गमाणाऽतथोचिता ।
						क्षुत्पिपासापरीताङ्गी दुष्करं यदि जीवति ॥
					श्वापदाचरिते नित्यं वने महति दारुणे ।
						त्यक्ता तेनाल्पभाग्येन मन्दप्रज्ञेन मारिष ॥
					इत्येवं नैषधो राजा दमयन्तीमनुस्मरन् ।
							अज्ञातवासं न्यवसद्राज्ञस्तस्य नवेशने ॥
					इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि चतुःषष्टितमोऽध्यायः ॥ 64 ॥
3-64-9 मारिष आर्य ॥
