अध्यायः 075

परेद्युः प्रभाते भीमराजेन स्रातालंकृतयोर्नलदमयन्त्योर्दर्शनम् ॥ 1 ॥ ऋतुपर्णेन नलं क्षमापयित्वा ततोऽश्वविद्यापरिग्रहणपूर्वकं स्वपुरंप्रति गमनम् ॥ 2 ॥

बृहदश्व उवाच ।
अथ तां व्युषितो रात्रिं नलो राजा स्वलंकृतः ।
वैदर्भ्या सहितः काल्यं ददर्श वसुधाधिपम् ॥
ततोऽभिवादयामास प्रयतः श्वशुरं नलः ।
ततो नु दमयन्ती च ववन्दे पितरं शुभा ॥
तं भीमः प्रतिजग्राह पुत्रवत्परया मुदा ।
यथार्हं पूजयित्वा च समाश्वासयत प्रभुः ॥
नलेन सहितां तत्रदमयन्तीं पतिव्रताम् ।
`अनुजग्राह महता सत्कारेण क्षितीश्वरः' ॥
तामर्हणां नलो राजा प्रतिगृह्य यथाविधि ।
परिचर्यां स्वकां तस्मै यथावत्प्रत्यवेदयत् ॥
ततो बभूव नमरे सुमहान्हर्षजः स्वनः ।
जनस्य संप्रहृष्टस्य नलं दृष्ट्वा तथाऽऽगतम् ॥
अशोभयच्च नगरीं पताकाध्वजमालिनीम् ।
सिक्ताः सुमृष्टपुष्पाढ्या राजमार्गाः स्वलंकृताः ॥
द्वारिद्वारि च पौराणां पुष्पभङ्गः प्रकल्पितः ।
अर्चितानि च सर्वाणि देवतायतनानि च ॥
ऋतुपर्णोऽपिशुश्राव बाहुकच्छद्मिनं नलम् ।
दमयन्त्या समायुक्तं जहृषे च नराधिपः ॥
तमानाय्य नलं राजा क्षमयामास पार्थिवः ।
स च तं क्षमयामास हेतुभिर्बुद्धिसंमितः ॥
स सत्कृतोमहीपालो नैषधं विस्मिताननः ।
दिष्ट्या समेतो दारैः स्वैर्भवानित्यभ्यनन्दत ॥
कच्चित्तु नापराधं ते कृतवानस्मि नैषध ।
अज्ञातवासे वसतो मद्गृहेवसुधाधिप ॥
यदि वाऽबुद्धिपूर्वाणि यदि बुद्ध्याऽपि कानिचित् ।
मया कृतान्यकार्याणि तानि त्वं क्षन्तुमर्हसि ॥
नल उवाच ।
न मेऽपराधं कृतवांस्त्वं स्वल्पमपि पार्थिव ।
कृतेऽपि च न मे कोपः क्षन्तव्यं हि मया तव ॥
पूर्वं ह्यापि सखा मेऽसि संबन्धी च जनाधिप ।
अत ऊर्ध्वं तु भूयस्त्वं प्रीतिमाहर्तुमर्हसि ॥
सर्वकामैः सुविहितैः सुखमस्म्युषितस्त्वयि ।
न तथा स्वगृहेराजन्यथा तव गृहे सदा ॥
इदं चैव हयज्ञानं त्वदीयं मयि तिष्ठति ।
तदुपाकर्तुमिच्छामि मन्यसे यदि पार्थिव ॥
एवमुक्त्वा ददौ विद्यामृतुपर्णाय नैषधः ।
स च तां प्रतिजग्राह विधिदृष्टेन क्रमणा ॥
गृहीत्वा चाश्वहृदयं प्रीतो भागस्वरिर्नृप । निषधाधिपतेश्चापि दत्ताऽक्षहृदयं नृपः ।
सूतमन्यमुपादाय ययौ स्वपुरमेव ह ॥
ऋतुपर्णे गते राजन्नलो राजा विशांपते । नगरे कुण्डिने कालं नातिदीर्गमिवावसत् ॥

इति श्रीमन्महाभारते अरण्यपर्वयणि नलोपाख्यानपर्वणि पञ्चसप्ततितमोऽध्यायः ॥ 75 ॥

3-75-6 जनाश्च सर्वे संहृष्टा राजा चोत्सवमाचरदिति ध. पाठः . । 3-75-8 पुष्पभङ्गः पुष्पसंमर्दः ॥ 3-75-17 उपाकर्तुं दातुम् ॥