अध्यायः 007

विदुरस्य पुनरागमनेन खिद्यता दुर्योधनेन कर्णादिभिरालोचनम् ॥ 1 ॥ कर्णादिषु समालोच्य पाण्डवजिघांसया प्रस्थितेषु तदा समागतेन श्रीव्यासेन तेषां प्रतिषेधनम् ॥ 2 ॥

वैशंपायन उवाच ।
श्रुत्वा च विदुरं प्राप्तं राज्ञा च परिसान्त्वितम् ।
धृताराष्ट्रात्मजो राजा पर्यतप्यत दुर्मतिः ॥
स सौबलेयमानाय्य कर्णदुःशासनौ तथा ।
अब्रवीद्वचनं राजा प्रविश्याबुद्धिजं तमः ॥
एष प्रत्यागतो मन्त्री धृतराष्ट्रस्य संमतः ।
विदुरः पाण्डुपुत्राणां सुहृद्विद्वान्हिते रतः ॥
यावदस्य पुनर्बुद्धिं विदुरो नापकर्षति ।
पाण्डवानयने तावन्मन्त्रयध्वं हितं मम ॥
अथ पश्याम्यहं पार्थान्प्राप्तानिह कथंचन ।
पुनः शोषं गमिष्यामि निरसुर्निष्परिग्रहः ॥
विषमुद्बन्धनं चैव शस्त्रमग्निप्रवेशनम् ।
करिष्ये न हि तानृद्धान्पुनर्द्रष्टुमिहोत्सहे ॥
सुकुनिरुवाच ।
किं बालिशमतिं राजन्नास्थितोसि विशांपते ।
गतास्ते समयं कृत्वा नैतदेवं भविष्यति ॥
सत्यवाक्येः स्विताः सर्वे पाण्डवा भरतषभ ।
पितुस्ते वचनं तात न ग्रहीष्यन्ति कर्हिचिति ॥
अथवा ते ग्रहीष्यन्ति पुनरेष्यन्ति वा पुरम् ।
निरस्य समयं सर्वे पणोऽस्माकं भविष्यति ॥
सर्वे भवामो मध्यस्था राज्ञश्छन्दानुवर्तिनः । छिद्रं बहु प्रपश्यन्तः पाण्डवानां सुसंवृताः ।
दुःशासन उवाच ।
एवमेतन्महाप्राज्ञ यथा वदसि मातुल ।
नित्यं हि मे कथयतस्तव बुद्धिर्विरोचते ॥
कर्ण उवाच ।
काममीक्षामहे सर्वे दुर्योधन तवेप्सितम् ।
ऐकमत्यं हि नो राजन्सर्वेषामेव लक्षये ॥
[नागमिष्यन्ति ते धीरा अकृत्वा कालसंविदम् । आगमिष्यन्ति चेन्मोहात्पुनर्द्यूतेन ताञ्जय ॥]
वैशंपायन उवाच ।
एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा ।
नातिहृष्टमनाः क्षिप्रमभवत्स पराङ्मुखः ॥
उपलभ्य ततः कर्णो विवृत्य नयने शुभे ।
रोषाद्दुःशासनं चैव सौबलं च तमेव च ॥
उवाच परमक्रुद्ध उद्यम्यात्मानमात्मना ।
अथो मम मतं यत्तु तन्निबोधत भूमिपाः ॥
प्रियं सर्वे करिष्यामो राज्ञः किं करवामहे ।
न चास्य शक्नुमः स्थातुं प्रिये सर्वे ह्यतन्द्रिताः ॥
वयं तु शस्त्राण्यादाय रथानास्थाय दंशिताः ।
गच्छामः सहिता हन्तुं पाण्डवान्वनगोचरान् ॥
तेषु सर्वेषु शान्तेषु गतेष्वविदितां गतिम् ।
निर्विवादा भविष्यन्ति धार्तराष्ट्रास्तथा वयम् ॥
यावदेव परिद्यूना यावच्छोकपरायणाः ।
यावन्मित्रविहीनाश्च तावद्गच्छाम माचिरम् ॥
तस्यतद्वचनं श्रुत्वा पूजयन्तः पुनः पुनः ।
प्रहृष्टमनसः सर्वे प्रत्यूचुः सूतजं तदा ॥
एवमुक्त्वा सुसंरब्धा रथैः सर्वे पृथक्पृथक् ।
निर्ययुः पाण्डवान्हन्तुं सहिताः कृतनिश्चयाः ॥
तान्प्रस्थितान्परिज्ञाय कृष्णद्वैपायनः प्रभुः ।
आजगाम विशुद्धात्मा दृष्ट्वा दिव्येन चक्षुषा ॥
प्रतिषिध्याथ तान्सर्वान्भगवाँल्लोकपूजितः । प्रज्ञाचक्षुषमासीनमुवाचाभ्येत्य सत्वरम् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि किर्मीरवधपर्वणि सप्तमोऽध्यायः ॥ 7 ॥

3-7-2 तमो रागद्वेषात्मकं मोहम् ॥ 3-7-6 करिष्ये स्वीकरिष्ये । ऋद्धान् ऋद्धिमतः ॥ 3-7-9 पणः कार्याकार्यविवेकलक्षणो व्यवहारः ॥ 3-7-10 छिद्रं समयातिक्रमदोषम् ॥ 3-7-15 उपलभ्य दुर्योधनाशयमिति शेषः ॥ 3-7-16 उद्यम्योत्क्षिष्य । आत्मानं देहम् ॥ 3-7-17 प्रियं चिदीर्षामो नतु शक्नुमः प्रिये स्थातुमिति संबन्धः । धृतराष्ट्रेण निरुद्धत्वात् ॥ 3-7-20 परिद्यूनाः खिन्ना वर्जितविजिगीषा वा ॥ 3-7-21 बाढमित्येव ते सर्वे इति झ. फाठः ॥