अध्यायः 139

द्वाररक्षकशूद्रेण निवेदितपुत्रमरणेन भरद्वाजेन रैभ्यस्यापि ज्येष्ठसुतेन हननरूपशापदानम् ॥ 1 ॥ पुत्रमरणदुःखितेन भरद्वाजेन तद्देहदहनपूर्वकमग्नौ प्रवेशः ॥ 2 ॥

लोमश उवाच ।
भरद्वाजस्तु कौन्तेय कृत्वा स्वाध्यायमाह्निकम् ।
समित्कलापमादाय प्रविवेश स्वमाश्रमम् ॥
तं स्म दृष्ट्वा पुरा सर्वे प्रत्युत्तिष्ठिन्ति पावकाः ।
न त्वेनमुपतिष्ठन्ति हतपुत्रं तदाऽग्नयः ॥
वैकृतंत्वग्निहोत्रे स लक्षयित्वा महातपाः ।
तमन्धं शूद्रमासीनं गृहपालमथाब्रवीत् ॥
किंनु मे नाग्नयः शूद्र प्रतिनन्दन्ति दर्शनम् ।
त्वं चापि न यथापूर्वं कच्चित्क्षेममिहाश्रमे ॥
कच्चिन्न रैभ्यं पुत्रो मे गतवानल्पचेतनः ।
एतदाचक्ष्व मे शीघ्रं न हि शुद्ध्यति मे मनः ॥
शूद्र उवाच ।
रैभ्यं यातो नूनमयं पुत्रस्ते मन्दचेतनः ।
तथाहि निहतः शेते राक्षसेन महात्मना ॥
प्रकाल्यमानस्तेनायं शूलहस्तेन रक्षसा ।
अग्न्यगारं प्रतिद्वारि मया दोर्भ्यां निवारितः ॥
ततः स विहताशोऽत्रजलकामोशुचिर्ध्रुवम् ।
निहतः सोऽतिवेगेन शूलहस्तेन रक्षसा ॥
लोमश उवाच ।
भरद्वाजस्तु तच्छ्रुत्वा शूद्रस्य विप्रियं महत् ।
गतासुं पुत्रमादाय विललाप सुदुःखितः ॥
भरद्वाज उवाच ।
रब्राह्मणानां किलार्थाय ननु त्वं तप्तवांस्तपः ।
द्विजानामनधीता वै वेदाः संप्रतिभान्त्विति ॥
तथा कल्याणशीलस्त्वं ब्राह्मणेषुमहात्मसु ।
अनागाः सर्वभूतेषु कर्कशत्वमुपेयिवान् ॥
प्रतिषिद्धो मया तात रैभ्यावसथदर्शनात् ।
गतवानेव तं क्षुद्रं कालान्तकयमोपमम् ॥
यः स जानन्महातेजा वृद्धस्यैकं ममात्मजम् ।
गतवानेव कोपस्य वशं परमदुर्मतिः ॥
पुत्रशोकमनुप्राप्त एष रैभ्यस्य कर्मणा ।
त्यक्ष्यामि त्वामृतेपुत्र प्राणानिष्टतमान्भुवि ॥
यथाऽहं पुत्रशोकेन देहं त्यक्ष्यामि किल्विषी ।
तथा ज्येष्ठः सुतो रैभ्यं हिंस्याच्छीघ्रमनागसम् ॥
सुखिनो वै नरा येषां जाया पुत्रो न विद्यते ।
ये पुत्रशोकमप्राप्य विचरन्ति यथासुखम् ॥
ये तु पुत्रकृताच्छोकाद्भृशं व्याकुलचेतसः ।
शपन्तीष्टान्सखीनार्तास्तेभ्यः पापतरो नु कः ॥
परासुश्च सुतो दृष्टः शप्तश्चैष्टः सखा मया ।
ईदृशीमापदं कोत्र द्वितीयोऽनुविष्यति ॥
लोमश उवाच ।
विलप्यैवं बहुविधं भरद्वाजोऽदहत्सुतम् । सुसमिद्धं ततः पश्चात्प्रविवेश हुताशनम् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि एकोनचत्वारिंशदधिकशततमोऽध्यायः ॥ 139 ॥

3-139-1 आह्निकं स्वाध्यायं प्रत्यहं कर्तव्यं ब्रह्मयज्ञम् ॥ 3-139-2 हतपुत्रत्वेन आशौचयुक्तत्वात् ॥ 3-139-5 शुद्ध्यति निःसंदेहं भवति ॥ 3-139-7 अग्न्यगारं प्रविष्टस् रक्षोभयं न भवेदिति ॥ 3-139-9 शूद्रस्य शूद्रकृतं विप्रियं पुत्रनिरोधेन कृतम् ॥ 3-139-15 किल्विषी शोकाकान्तः ॥