अध्यायः 194

मार्कण्डेयेन युधिष्ठिरप्रति कृतयुगवृत्तान्तकथनपूर्वकं धर्माचरणचोदना ॥ 1 ॥

मार्कण्डेय उवाच ।
ततश्चोरक्षयंकृत्वाद्विजेभ्यः पृथिवीमिमाम् ।
वाजिमेधे महायज्ञे विधिवत्कल्पयिष्यति ॥
स्थापयित्वा च मर्यादाः स्वयंभुविहिताः शुभाः ।
पुनः पुण्ययशःकर्म जरया संश्रयिष्यति ॥
तच्छीलमनुवर्स्यन्ति मनुष्या लोकवासिनः ।
विप्रैश्चोरक्षये चैव कृतेक्षेमं भविष्यति ॥
कृष्णाजिनानि शक्तीश्च त्रिशूलान्यायुधानि च ।
स्थापयन्द्विजशार्दूलो देशेषु विजितेषु च ॥
संस्तूयमानो विप्रेन्द्रैर्मानयानो द्विजोत्तमान् ।
कल्कीचरिष्यति महीं सदा दस्युवधे रतः ॥
हा मातस्तात पुत्रेति तास्ता वाचः सुदारुणाः ।
विक्रोशमानान्सुभृशं दस्यूननेष्यति संक्षयम् ॥
ततोऽधऱ्मविनाशो वै धर्मवृद्धिश्च भारत ।
भविष्यति कृतेप्राप्ते क्रियावांश्च जनस्तथा ॥
आरामाश्चैव चैत्याश्च तटाकावसथास्तथा ।
पुष्करिण्यश्च विविधा देवतायतनानि च ॥
यज्ञक्रियाश्च विविधा भविष्यन्ति कृते युगे ।
ब्राह्मणाः साधवश्चैव मुनयश्च तपस्विनः ॥
आश्रमा हतपाषण्डाः स्थिताः सत्ये जनास्तदा ।
जायन्ति सर्वभूतानि शुध्यमानानि चैव हि ॥
सर्वेष्वृतुषु राजेन्द्र सर्वं सस्यं भविष्यति ।
नरा दानेषु निरता व्रतेषु नियमेषु च ॥
जपयज्ञपरा विप्रा धर्मकामा मुदा युताः ।
पालयिष्यन्ति राजानो धर्मेणेमां वसुंधराम् ॥
व्यवहाररता वैश्या भविष्यन्ति कृते युगे ।
षट्कर्मनिरता विप्राः क्षत्रिया रक्षणे रताः ॥
शुश्रूषायां रताः शूद्रास्तथा वर्णत्रयस्य च ।
एष धर्मः कृतयुगे त्रेतायां द्वापरे तथा ॥
पश्चिमे युगकाले च यः स ते संप्रकीर्तितः ।
सर्वलोकस् विदिता युगसह्ख्या च पाण्डव ॥
एतत्ते सर्वमाख्यातमतीतानागतं मया ।
वायुप्रोक्तमनुस्मृत्यपुराणमृषिसंस्तुतम् ॥
एवं संसारमार्गा मे बहुशश्चिरजीविनः ।
दृष्टाश्चैवानुभूताश्च किं भूयः श्रोतुमिच्छसि ॥
इदं चैवापरं भूयः सह भ्रातृभिरच्युत ।
धर्मसंशयमोक्षार्थं निबोध वचनं मम ॥
न तेऽन्यथाऽत्र विज्ञेयो धर्मो धर्मभृतांवर ।
धर्मात्मा हि सुखं राजन्प्रेत्य चेह च नन्दति ॥
न ब्राह्मणे परिभवः कर्तव्यस्ते कदाचन ।
ब्राह्मणः कुपितोऽहन्यादपि लोकान्प्रतिज्ञया ॥
वैशंपायन उवाच ।
मार्कण्डेयवचः श्रुत्वा कुरूणां प्रवरो नृपः ।
उवाच वचनं धीमान्परमं परमद्युतिः ॥
`एतच्छ्रुत्वा मया किं स्यात्कर्तव्यं मुनिसत्तम ।
कथं चायं जितोलोको रक्षितव्यो भविष्यति' ॥
कस्मिन्धर्मे मया स्थेयं प्रजाः संरक्षता मुने ।
कथंच वर्तमानो वै न च्यवेयं स्वधर्मतः ॥
मार्कण्डेय उवाच ।
दयावान्सर्वबूतेषु हितो रक्तोऽनसूयकः ।
उपत्यानामिव स्नेहात्प्रजानां रक्षणे रतः ॥
चर धर्मं त्यजाधर्मं पितॄन्पूर्वाननुस्मर ।
प्रमादाद्यत्कृतं तेऽभूत्सम्यग्ज्ञानेन तज्जय ॥
अलं ते मानमाश्रित्य सततं प्रियवाग्भव ।
विजित्य पृथिवीं सर्वां मोदमानः सुखी भव ॥
एष भूतो भविष्यश्च धर्मस्ते समुदीरितः ।
न तेऽस्त्यविदितं किंचिदतीतानागतं भुवि ॥
तस्मादिमं परिक्लेशं त्वं तात हृदि मा कृथाः ।
प्राज्ञास्तात न मुह्यन्ति कालेनापि प्रपीडिताः ॥
एष कालो महाबाहो अपि सर्वदिबौकसाम् ।
मुह्यन्ति हि प्रजास्तात कालेनापि प्रचोदिताः ॥
मा च तेऽत्र विशङ्का भूद्यन्मयोक्तं तवानघ ।
अतिशङ्क्य वचो ह्येतद्धर्मलोपो भवेत्तव ॥
जातोसि प्रथिते वंशे कुरूणां भरतर्षभ ।
कर्मणा मनसा वाचा सर्वमेतत्समाचर ॥
युधिष्ठिर उवाच ।
यत्त्वयोक्तं द्विजश्रेष्ठ वाक्यं श्रुतिमनोहरम् ।
तथा करिष्ये यत्नेन भवतः शासनं विभो ॥
न मे लोभोस्ति विप्रेन्द्रन भयं न च मत्सरः ।
करिष्यामि हि तत्सर्वमुक्तं यत्ते मयि प्रभो ॥
वैशंपायन उवाच ।
श्रुत्वा तु वचनं तस्य पाण्डवस्य यशस्विनः ।
संहृष्टः पाण्डवा राजन्सहिता शार्ङ्गधन्वना ॥
विप्र्रषभाश्च ते सर्वे ये तत्रासन्समागताः । तथा कथां शुभां श्रुत्वा रमार्कण्डेयस्य धमतः ।
विस्मिता समपद्यन्त पुराणस् निवेदनात् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि चतुर्नवत्यधिकशततमोऽध्यायः ॥ 194 ॥

3-194-1 कल्पयिष्ति दास्यति ॥ 3-194-2 वनं पुण्ययशः कर्मारमणीयं प्रवेक्ष्यति. इति झ. पाठः ॥ 3-194-3 विप्रैर्हेतुभिः कृतेयुगे ॥ 3-194-4 कृष्णाजिनानि ब्रह्मचारिपरिधेयानि । तेन सर्वाणि ब्राह्मणकर्माणि लक्ष्यन्ति. शक्तीरित्यादिना राजधर्माः । स्थापयान् ब्रह्मक्षत्रयोर्धर्मव्यवस्थांचक्रे इतिभावः ॥ 3-194-10 प्रयन्ति सर्वबीजानि रोप्यमाणानि चैव हेति झ. पाठः । तत्र प्रयन्ति नश्यन्ति बीजानि संस्काराः रोप्यमाणानि क्रियमाणैः कर्मभिर्दृढं संपाद्यमानान्यपि ज्ञानबलान्नश्यन्तीत्यर्थ ॥ 3-194-25 सम्यग्दानेन इति झ. पाठः ॥ 3-194-34 तस्य मार्कण्डेयस् धीमत इति झ. पाठः ॥