अध्यायः 237

कस्माच्चिद्ब्राह्मणात्पाण्डववृत्तान्तं श्रुतवता धृतराष्ट्रेण पाण्डवान्प्रति परिशोचनम् ॥ 1 ॥ तथा पाण्डवपराक्रमानुस्मरणेन स्वपुत्राणां भाविवधनिर्धारणपूर्वकं तान्प्रति परिशोचनम् ॥ 2 ॥

जनसेजय उवाच ।
एवं वने वर्तमाना नराग्र्याः शीतोष्णवातातपकर्शिताङ्गाः ।
सरस्तदासाद्यवनं च पुण्यं ततः परंकिमकुर्वन्त पार्थाः ॥
वैशंपायन उवाच ।
सरस्तदासाद्य तु पाण्डुपुत्रा जनं समुत्सृज्य विधाय चेष्टम् ।
वनानि रम्याण्यथ पर्वतांश्च नदीप्रदेशांश्च तदा विचेरुः ॥
तथा वने तान्वसतः प्रवीरान् स्वाध्यायवन्तश्च तपोधनाश्च ।
अभ्याययुर्वेदविदः पुराणा- स्तान्पूजयामासुरथो नराग्र्याः ॥
ततः कदाचित्कुशलः कथासु विप्रोऽभ्यगच्छद्भुवि कौरवेयान् ।
स तैः समेत्याथ यदृच्छयैव वैचित्रवीर्यं नृपमभ्यगच्छत् ॥
अथोपविष्टः प्रतिसत्कृतश्च वृद्धेन राज्ञा कुरुसत्तमेन ।
प्रचोदितः संकथयांबभूव धर्मानिलेन्द्रप्रभवान्यमौ च ॥
कृशांश्च वातातपकर्शिताङ्गान् दुःखस्य चोग्रस् मुखे प्रपन्नान् ।
तां चाप्यनाथामिव वीरनाथां कृष्णां परिक्लेशगुणेन युक्ताम् ॥
ततः कथास्तस्य निशम्य राजा वैचित्रवीर्यः कृपयाऽभितप्तः ।
वने तथा पार्थिवपुत्रपौत्रा- ञ्श्रुत्वा तथा दुःखनदींप्रपन्नान् ॥
प्रोवाच दैन्याभिहतान्तरात्मा निश्वासवातोपहतस्तदानीम् ।
वाचं कथंचित्स्थिरतामुपेत्य तत्सर्वमात्मप्रभवं विचिन्त्य ॥
कथंनु सत्यः शुचिरार्यवृत्तः श्रेष्ठः सुतानां मम धर्मराजः ।
अजातशत्रुः पृथिवीतले स्म शेते पुरा राङ्कवकूटशायी ॥
प्रबोध्यते मागधसूतपुत्रै- र्नित्यं स्तुवद्भिः स्वयमिन्द्रकल्पः ।
पतत्रिसङ्घैः स जघन्यरात्रे प्रबोध्यते नूनमिलातलस्थः ॥
कथंनु वातातपकर्शिताङ्गो वृकोदरः कोपपरिप्लुताङ्गः ।
शेते पृथिव्यामतथोचिताङ्गः कृष्णासमक्षं वसुधातलस्थः ॥
तथाऽर्जुनः सुकुमारो मनस्वी वशे स्थितो धर्मसुतस्य राज्ञः ।
विदूयमानैरिव सर्वगात्रै- र्ध्रुवं न शेते वसतीरमर्षात् ॥
यमौ च कृष्णां च युधिष्ठिरं च भीमं च दृष्ट्वा सुखविप्रयुक्तान् ।
विनिःश्वसन्सर्प इवोग्रतेजा ध्रुवं न शेते वसतीरमर्षात् ॥
तथा यमौ चाप्यसुखौ सुखार्हौ समृद्धरीपावमरौ दिवीव ।
प्रजागरस्थौ ध्रुवमप्रशान्तौ क्रोधेन सत्येन च वार्यमाणौ ॥
समीरणेनाथ समो बलेन समीरणस्यैवसुतो बलीयान् ।
स धर्मपासेन सितोऽग्रजेन ध्रुवं विनिःश्वस्य सहत्यमर्षम् ॥
स चापिभूमौ परिवर्तमानो वधं सुतानां मम काङ्क्षमाणः ।
सत्येन धर्मेण च वार्यमाणः कालंप्रतीक्षत्यधिको रणेऽन्यैः ॥
अजातशत्रौ तु जिते निकृत्या दुःशासनो यत्परुषाण्यवोचत् ।
तानि प्रविष्टानि वृकोदराङ्गं दहन्ति कक्षाग्निरिवेन्धनानि ॥
न पापकं ध्यास्यति धर्मपुत्रो धनंजयश्चाप्यनुवर्त्स्यते तम् ।
अरण्यवासेन विवर्धते तु भीमस्य कोपोऽग्निरिवानिलेन ॥
स तेन कोपेन विदीर्यमाणः करं करेणाभिनिपीड्यवीरः ।
विनिःश्वसत्युष्णमतीव घोरं दहन्निवेमां मम पुत्रसेनाम् ॥
गाण्डीवधन्वा च वृकोदरश्च संरम्भिणावन्तककालकल्पौ ।
न शेषयेतां युधि शत्रुसेनां शरान्किरन्तावनिप्रकाशान् ॥
दुर्योधनः शकुनिः सूतपुत्रो दुःशासनश्चापि सुमन्दचेताः ।
मधु प्रपश्यन्ति न तु प्रपातं वृकोदरं चैव धनंजयं च ॥
शुभाशुभं कर्म नरोहि कृत्वा प्रतीक्षतेचेत्स फलंविपाके ।
सतेन युज्यत्यवशः फलेन मोक्षः कथं स्यात्पुरुषस्य तस्मात् ॥
क्षेत्रे सुकृष्टे ह्युपिते च बीजे देवेच वर्षत्यृतुकालयुक्तम् ।
न स्यात्फलंतस्य कुतः प्रसिद्धि- रन्यत्रदैवादिति नास्ति हेतुः ॥
कृतं मताक्षेण यथा न साधु साधुप्रवृत्तेन च पाण्डवेन ।
मया च दुष्पुत्रवशानुगेन कृतः कुरूणामयमन्तकालः ॥
ध्रुवं प्रशाम्यत्यसमीरितोऽग्नि- र्ध्रुवं प्रजास्यत्युत गर्भिणी या ।
ध्रुवं दिनादौ रजनीप्रणाश- स्तथा क्षपादौ च दिनप्रणाशः ॥
कृतेच कस्मान्न परेच कुर्यु- र्दत्ते च दद्युः पुरुषाः कथंस्वित् ।
प्राप्यार्थकालं च भवेदनर्थः कथंचन स्यादितितत्कुतः स्यात् ॥
कथं न भिद्येत न च स्रवेत न च प्रसिच्येदितिरक्षितव्यम् ।
अरक्ष्यमाणं शतधा प्रकीर्ये- द्भ्रुवं न नाशोऽस्ति कृतस्य लोके ॥
गतो ह्यरण्यादपिशक्रलोकं धनंजयः पशय्त वीर्यमस्य ।
अस्त्राणि दिव्यानि चतुर्विधानि ज्ञात्वा पुनर्लोकमिमं प्रपन्नः ॥
स्वर्गं हि गत्वा सशरीर एव को मानुषः पुनरागन्तुमिच्छेत् ।
अन्यत्रकालोपहताननेका- न्समीक्षमाणस्तुकुरून्मुमूर्षून् ॥
धनुर्ग्राहश्चार्जुनः सव्यसाची धनुश्च तद्गाण्डिवं भीमवेगम् ।
अस्त्राणि दिव्यानि च तानि तस्य त्रयस्य तेजः प्रसहेत कोऽत्र ॥
निशम्य तद्वचनं पार्थिवस्य दुर्योधनं रहिते सौबलोऽथ ।
अबोधयत्कर्णमुपेत्य सर्वं स चाप्यहृष्टोऽभवदल्पचेताः ॥

इति श्रीमन्महाभारते अरण्यपर्वणि धोषयात्रापर्वणि सप्तत्रिंशदधिकद्विशततमोऽध्यायः ॥ 237 ॥

3-237-1 सरो द्वैतवनस्थम् ॥ 3-237-2 जनं समुदायम् ॥ 3-237-3 वने द्वैतवने ॥ 3-237-4 नृप धृतराष्ट्रम् ॥ 3-237-9 रङ्कोर्मृगविशेषस्य लोमराशिमयीतूलिका राङ्कवकूटम् ॥ 3-237-13 उग्रतेजा अर्जुनः ॥ 3-237-14 प्रजागरस्थौ भुवि शयाते इति शेषः ॥ 3-237-16 अन्यैः अन्येभ्यः अधिकः ॥ 3-237-23 उपिते न्युप्ते । एवं मच्चित्ते दुर्योधनादीनां च चित्ते वृद्धहितोपदेशो वृथा भवतीति भावः ॥ 3-237-24 मताक्षेण शकुनिना पाण्डवेन च तदानीमेव तान् अविघ्नता ॥ 3-237-25 प्रजास्यति अपत्यं अनयिष्यति । क्षपादौ रात्र्यादौ । एतस् पापस्य फलं अपरिहार्यमिति भावः ॥