अध्यायः 253

पातालवासिभिर्दैत्यदानवैर्दुर्योधनंप्रति हेतूपन्यासपूर्वकं प्रायोपवेशनिश्चयान्निवर्तनम् ॥ 1 ॥ पुनः कृत्यया दुर्योधनस्य पूर्वस्थानंप्रत्यानयनम् ॥ 2 ॥ परेद्युः कर्णादिप्रार्थनया दुर्योधनेन सर्वैः सह स्वपुरंपरत्यागमनम् ॥ 3 ॥

दानवा ऊचुः ।
भोः सुयोधन राजेन्द्र भरतानां कुलोद्वह ।
शूरैः परिवृतो नित्यं तथैव च महात्मभिः ॥
अकार्षीः साहसमिदं कस्मात्प्रायोपवेशनम् ।
आत्मत्यागी ह्यधो याति वाच्यतां चायशस्करीम् ॥
न हि कार्यविरुद्धेषु बहुपापेषु कर्मसु ।
मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः ॥
नियच्छैनां मतिं राजन्धर्मार्थसुखनाशिनीम् ।
यशःप्रतापवीर्यघ्नीं शत्रूणां हर्षवर्धनीम् ॥
श्रूयतां तु प्रभो तत्त्वं दिव्यतां चात्मनो नृप ।
निर्माणं च रशरीरस्य ततो धैर्यमवाप्नुहि ॥
पुरा त्व तपसाऽस्माभिर्लब्धो राजन्महेश्वरात् ।
पूर्वकायश्च ते सर्वो निर्मितो वज्रसंचयैः ॥
अस्त्रैरभेद्यः शस्त्रैश्चाप्यधःकायश्च तेऽनघ ।
कृतः पुष्पमयो देव्या रूपतस्त्रीमनोहरः ॥
एवमीश्वरसंयुक्तस्तव देहो नृपोत्तम ।
देव्या च राजशार्दूल दिव्यस्त्वं हि न मानुषः ॥
क्षत्रियाश्च महावीर्या भगदत्तपुरोगमाः ।
दिव्यास्त्रविदुषः शूराः क्षपयिष्यन्ति ते रिपून् ॥
तदलं ते विषादेन भयं तव न विद्यते ।
सहायार्थं च ते वीराः संभूता बुवि दानवाः ॥
भीष्मद्रोणकृपादींश्च प्रवेक्ष्यन्त्यपरेऽसुराः ।
यैराविष्टा घृणां त्यक्त्वा योत्स्यन्ते तव वैरिभिः ॥
नैव पुत्रान्न च भ्रातॄन्न पितॄन्न च बान्धवान् । नैव शिष्यान्न च ज्ञातीन्न बालान्त्यविरान्न च ।
युधि संप्रहरिष्यन्तो मोक्ष्यन्ति कुरुसत्तम ॥
निःस्नेहा दानवाविष्टाः समाक्रान्तेऽन्तरात्मनि ।
प्रहरिष्यन्ति बन्धुभ्यः स्नेहमुत्सृज्य दूरतः ॥
हृष्टाः पुरुषशार्दूलाः कलुषीकृतमानसाः । अनभिज्ञातमूलाश्च दैवाच्च विधिनिर्मितात् ।
व्याभाषमाणाश्चान्योन्यं न मे जीवन्विमोक्ष्यसे ॥
सर्वे शस्त्रास्त्रमोक्षेण पौरुषे समवस्थिताः ।
श्लाघमानाः कुरुश्रेष्ठ करिष्यन्ति जनक्षयम् ॥
तेपि पञ्च महात्मानः प्रतियोत्सन्ति पाण्डवाः ।
वधं चैषां करिष्यन्ति दैवयुक्ता महाबलाः ॥
दैत्यरक्षोगणाश्चैव संभूताः क्षत्रयोनिषु ।
योत्स्यन्ति युधि विक्रम्य शत्रुभिस्तव पार्थिव ॥
गदाभिर्मुसलैः शूलैः शस्त्रैरुच्चावचैस्तथा ।
`प्रहरिष्यनति ते वीरास्तवारिषु महाबलाः' ॥
यच्च तेऽन्तर्गतं वीर भयमर्जुनसंभवम् ।
तत्रापि विहितोऽस्माभिर्वधोपायोऽर्जुनस्य वै ॥
हतस्य नरकस्यात्मा कर्णमूर्तिमुपाश्रितः ।
तद्वैरं संस्मरन्वीर योत्स्यते केशवार्जुनौ ॥
स ते विक्रमशौण्डीरो रणे पार्थं विजेष्यति ।
कर्णः प्रहरतांश्रेष्ठः सर्वांश्चारीन्महारथः ॥
ज्ञात्वैतच्छद्मना वज्री रक्षार्थं सव्यसाचिनः ।
कुण्डले कवचं चैव कर्णस्यापहरिष्यति ॥
तस्मादस्माभिरप्यत्र दैत्याः शतसहस्रशः । नियुक्ता राक्षसाश्चैव ये ते संशप्तका इति ।
प्रख्यातास्तेऽर्जुनं वीरं युधि हिंस्यन्ति मा शुचः ॥
असपत्ना त्वया हीयं भोक्तव्या वसुधा नृप ।
मा विषादं गमस्तस्मान्नैतत्त्वय्युपपद्यते ॥
विनष्टे त्वयि चास्माकं पक्षो हीयेत कौरव । गच्छ वीर न ते बुद्धिरन्या कार्या कथंचन ।
त्वमस्माकं गतिर्नित्यं देवतानां च पाण्डवाः ॥
वैशंपायन उवाच ।
एवमुक्त्वा परिष्वज्य दैत्यास्तं राजकुञ्जरम् ।
समाश्वास्य च दुर्धर्षं पुत्रवद्दानवर्षभाः ॥
स्थिरां कृत्वा बुद्धिमस्य प्रियाण्युक्त्वा च भारत ।
गम्यतामित्यनुज्ञाय जयमाप्नुहि चेत्यथ ॥
तैर्विसृष्टं महाबाहुं कृत्या सैवानयत्पुरः ।
तमेव देशं यत्रासौ तदा प्रायमुपाविशत् ॥
प्रतिनिक्षिप्यतं वीरं कृत्या समभिपूज्य च ।
अनुज्ञाता च राज्ञा सा तत्रैवान्तरधीयत ॥
गतायामथ तस्यां तु राजा दुर्योधनस्तदा ।
स्वप्नभूतमिदं सर्वमचिन्तयत भारत ॥
`संमृश्य तानि वाक्यानि दानवोक्तानि दुर्मतेः' ।
विजेष्यामि रणे पाण्डूनिति चास्याभवनमतिः ॥
कर्णं संशप्तकांश्चैव पार्थस्यामित्रघातिनः ।
अमन्यत वधे युक्तान्समर्थांश्च सुयोधनः ॥
एवमाशा दृढा तस् धार्तराष्ट्रस् दुर्मतेः ।
विनिर्जये पाण्डवानामभवद्भरतर्षभ ॥
कर्णोऽप्याविष्टचित्तात्मा नरकस्यान्तरात्मना ।
अर्जुनस्य वधे क्रूरां करोति स्म तदा मतिम् ॥
संशप्तकाश्च ते वीरा राक्षसाविष्टचेतसः ।
रजस्तमोभ्यामाक्रान्ताः फाल्गुनस्य वधैषिणः ॥
भीष्मद्रोणकृपाद्याश्च दानवाक्रान्तचेतसः ।
न तथा पाण्डुपुत्राणां स्नेहवन्तोऽभवंस्तदा ॥
न चाचचक्षे कस्मैचिदेतद्राजा सुयोधनः ।
`कृत्ययाऽऽनाय्यकथितं यदस्य निशि दानवैः' ॥
दुर्योधनं निशन्ते च कर्णो वैकर्तनोऽब्रवीत् ।
स्मयन्निवाञ्जलिं कृत्वा पार्थिवं हेतुमद्वचः ॥
न मृतो जयते शत्रूञ्जीवन्भद्राणि पश्यति ।
मृतस्य भद्राणि कुतः कौरवेय कुतो जयः ॥
न कालाऽद्य विषादस्य भयस्य मरणस्य वा ।
परिष्वज्याब्रवीच्चैवनं भुजाभ्यां स महाभुजः ॥
उत्तिष्ठ राजन्किं शेषे कस्माच्छोचसि शत्रुहन् ।
शत्रून्प्रताप्य वीर्येण स कथं मर्तुमर्हसि ॥
अथवा ते भयं जातं दृष्ट्वाऽर्जुनपराक्रमम् ।
सत्यंते प्रतिजानामि वधिष्यामि रणेऽर्जुनम् ॥
गते त्रयोदशे वर्षे सत्येनायुधमालभे ।
आनयिष्याम्यहं पार्तान्वशं तव जनाधिप ॥
एवमुक्तस्तु कर्णेन दैत्यानां वचनात्तथा ।
प्रणिपातेन चाप्येषामुदतिष्ठत्सुयोधनः ॥
दैत्यानां तद्वचः श्रुत्वा हृदि कृत्वा स्थिरां मतिम् । ततो मनुजशार्दूलो योजयामास वाहिनीम् ।
रथनागाश्वफलिलां पदातिजनसंकुलाम् ॥
गङ्गौघप्रतिमा चास्य प्रयाणे शुशुभे चमूः ॥
श्वेतच्छत्रैः पताकाभिश्चामरैश्च सुपाण्डुरैः ।
रथैर्नागैः पदातैश्च शुशुभेऽतीव संकुला ॥
व्यपेताभ्रघने काले द्यौरिवासीत्तु शारदी ।
`हंसपङ्क्तिसमाकीर्णा भ्रमत्सारसशोभिता' ॥
जयाशीर्भिर्द्विजेन्द्रैः स स्तूयमानोऽधिराजवत् ।
गृह्णन्नञ्जलिमालाश्च धार्तराष्ट्रो जनाधिपः ॥
सुयोधनो ययावग्रे श्रिया परमया ज्वलम् ।
कर्णेन सार्धं राजेन्द्र सौबलेन च देविना ॥
दुःशासनादयश्चास्य भ्रातरः सर्व एव ते ।
भूरिश्रवाः सोमदत्तो माराजश्च बाह्लिकः ॥
रथैर्नानाविधाकारैर्हयैर्गजवरैस्तथा ।
प्रयान्तं नृपसिंहं तमनुजग्मुः कुरूद्वहाः ॥
`प्रहृष्टमनसः सर्वे दुर्योधनपुरोगमाः' ॥ कालेनाल्पेन राजेन्द्र स्वपुरं विविशुस्तदा ॥

इति श्रीमन्महाभारते अरण्यपर्वणि घोषयात्रापर्वणि त्रिपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 253 ॥

3-253-21 विक्रमे शत्रुजये । शौण्डीरः समर्थः ॥ 3-253-27 जयमाप्रुहि चेत्युक्त्वेति शेषः । अथ तैर्विसृष्टमिति संबन्धः ॥ 3-253-34 अन्तरात्मना मनसा ॥ 3-253-36 पाण्डुपुत्राणामुपरीति शेषः ॥ 3-253-44 एषां दुःशासनादीनाम् ॥ 3-253-48 व्यपेतः अभ्रघनः मेघ्नविस्तारो यस्मिन् शरदीत्यर्थः ॥ 3-253-49 अधिराजा सार्वभौमो युधिष्ठिरस्तद्वत् ॥ 3-253-50 देविना द्यूतरतेन ॥