अध्यायः 261

मुद्गलचित्तपरीक्षणाय दुर्वाससा षट््कृत्वोयाचनेष्यविकृतमनसा तेन तदातदाऽन्नदानेन तत्तोषणम् ॥ 1 ॥ तन्महिम्ना सविमानेन देवदूतेन सशरीरस्यैव मुद्गलस्य स्वर्गंप्रत्याह्नानम् ॥ 2 ॥ मुद्गलेन तंप्रति स्वर्गस्वरूपनिरूपणप्रार्थना ॥ 3 ॥

युदिष्ठिर उवाच ।
व्रीहिद्रोणः परित्यक्तः कथं तेन महात्मना ।
कस्मै दत्तश्च भगवन्विधिना केन चात्थ मे ॥
प्रत्यक्षधर्मा भगवान्यस् तुष्टो हि कर्मभिः ।
सफलं तस्य जन्माहं मन्ये सद्धर्मचारिणः ॥
व्यास उवाच ।
शिलोञ्छवृत्तिर्धर्मात्मा मुद्गलः संयतेन्द्रियः ।
आसीद्राजन्कुरुक्षेत्रे सत्यवागनसूयकः ॥
अतिथिव्रती क्रियावांश्च कापोतीं वृत्तिमास्थितः ।
सत्रमिष्टीकृतंनाम समुपास्ते महातपाः ॥
सपुत्रदारो हि मुनिः पक्षाहारो बभूव ह ।
कपोतवृत्त्या पक्षेण व्रीहिद्रोयणमुपार्जयत् ॥
दर्शं च पौर्णमासं च कुर्वन्विगतमन्सरः ।
देवतातिथिशेषेण कुरुते देहयापनम् ॥
तत्रेन्द्रः सहितो देवैः साक्षात्रिभुवनेश्वरः ।
प्रत्यृह्णान्महाराज भागं पर्वणिपर्वणि ॥
स पर्वकाल्यं कृत्वा तु मुनिवृत्त्या समन्वितः ।
अतिथिभ्यो ददावन्नं प्रहृष्टेनान्तरात्मना ॥
व्रीहिद्रोणस्य तत्प्रीत्या ददतोऽन्नं महात्मनः ।
ऋषेर्मात्सर्यहीनस् वर्धत्यतिथिदर्शनात् ॥
तच्छतान्यपि भुञ्जन्ति ब्राह्मणानां मनीषिणाम् ।
मुनेस्त्यागविशुद्ध्या तु तदन्नं वृद्धिमृच्छति ॥
तं तु रशुश्राव धर्मिष्ठं मुद्गलं संशितव्रतम् ।
दुर्वासा नृप दिग्वासास्तमथाभ्याजगाम ह ॥
विभ्रच्चानियतं वेषमुन्मत्त इव पाण्डव ।
विकचः परुषा वाचो व्याहरन्विविधा मुनिः ॥
अभिगम्याथ तं विप्रमुवाच मुनिसत्तमः ।
अन्नार्थिनमनुप्राप्तं विद्धि मां मुनिसत्तम ॥
स्वागतं तेऽस्त्विति मुनिं मुद्गलः प्रत्यभाषत ।
पाद्यमाचमनीयं च प्रतिवेद्यान्नमुत्तमम् ॥
प्रादात्स तपसोपात्तं क्षुधितायातिथिप्रियः ।
उन्मत्ताय परां श्रद्धामास्थाय स धृतव्रतः ॥
ततस्तदन्नं रसवत्स एव क्षुधयाऽन्वितः ।
बुभुजे कृत्स्नमुन्मत्तः प्रादात्तस्मै च मुद्गलः ॥
भुक्त्वा चान्नं ततः सर्वमुच्छिष्टेनात्मनस्ततः ।
अथाङ्गं लिलिपेऽन्नेन यथागतमगाच्च सः ॥
`तेनैवात्मानमालिप्य हसन्गायन्प्रधावति ।
नृत्यते धावते चैव बुद्ध्या तत्क्रोशते तथा' ॥
एवं द्वितीये संप्राप्ते पर्वकाले मनीषिणः ।
आगम्य बुभुजे सर्वमन्नपुञ्छोपजीविनः ॥
निराहारस्तु स मुनिरुञ्छमार्जये पुनः ।
न चैनं विक्रियां नेतुमशकन्मुद्गलं क्षुधा ॥
न क्रोधो न च मात्सर्यं नावमानो न संभ्रमः ।
सपुत्रदारमुञ्छन्तमाविवेश द्विजोत्तमम् ॥
तथा तमुञ्छधर्माणं दुर्वासा मुनिसत्तमम् ।
उपतस्थे यथाकालं षट्कृत्वः कृतनिश्चयः ॥
न चास् मनसः कश्चिद्विकारो दृश्यते मुनेः ।
शुद्धसत्वस्य शुद्धं स ददृशे निर्मलं मनः ॥
तमुवाच ततः प्रीतः स मुनिर्मुद्गलं तदा ।
त्वत्समो नास्ति लोकेऽस्मिन्दाता मात्सर्यवर्जितः ॥
क्षुद्धर्मसंज्ञां प्रणुदत्यादत्ते धैर्यमेव च ।
विषयानुसारिणी जिह्वा कर्षत्येव रसान्प्रति ॥
आहारप्रभवाः प्राणा मनो दुर्निग्रहं चलम् ।
मनसश्चेन्द्रियाणां चाप्यैकाग्र्यं निश्चितं तपः ॥
श्रमेणोपार्जितं त्यक्तं न च दुःखेन चेतसा ।
तत्सर्वं भवता साधो यथावदुपपादितम् ॥
प्रीताः स्मोऽनुगृहीताश्च समेत्य भवता सह । इन्द्रियाभिजयो धैर्यं संविभागो दमः शमः ।
दया सत्यं च धर्मश्च त्वयि सर्वं प्रतिष्ठितम् ॥
`लोकाः समस्ता धर्मेण धार्यन्ते सचराचराः ।
धर्मोपि धार्यते येन धृतियुक्त त्वयाऽऽत्मना ॥
विशुद्धसत्वसंपन्नो न त्वदन्योस्ति कश्चन' ।
जितास्ते कर्मभिर्लोकाः प्राप्तोसि परमां गतिम् ॥
अहो दानं विघुष्टं ते सुमहत्स्वर्गवासिभिः ।
सशरीरो भवान्गन्ता स्वर्गं सुचरितव्रत ॥
इत्येवं वदतस्तस्य तदा दुर्वाससो मुनेः ।
देवदूतो विमानेन मुद्गलं प्रत्युपस्थितः ॥
हंससारसयुक्तेन किङ्किणीजालमालिना ।
कामगेन विचित्रेण दिव्यगन्धवता तथा ॥
उवाच चैनं विप्रर्षिं विमानं कर्मभिर्जितम् ।
समुपारोह संसिद्धिं प्राप्तोसि परमां मुने ॥
तमेवंवादिनमृषिर्देवदूतमुवाच ह ।
इच्छामि भवता प्रोक्तान्गुणान्स्वर्गनिवासिनां ॥
के गुणास्तत्रवसतां किं तपः कश्च निश्चयः ।
स्वर्गे तत्रसुखं किं च दोषो वा देवदूतक ॥
सतां साप्तपदं मित्रमाहुः सन्तः कुलोचिताः ।
मित्रतां च पुरस्कृत्य पृच्छामि त्वामहं विभो ॥
यदत्र तथ्यं पथ्यं च तद्ब्रवीह्यविचारयन् । श्रुत्वा तथा करिष्यामि व्यवसायं गिरा तव ॥

इति श्रीमन्महाभारते अरण्यपर्वणि व्रीहिद्रौणिकपर्वणि एकषष्ट्यधिकद्विशततमोऽध्यायः ॥ 261 ॥

3-261-2 प्रत्यक्षधर्मा नृणां धर्मस्य वेत्ता । भगवान् ईश्वरः ॥ 3-261-3 उञ्छः कणश आदानं कणिशाद्यर्जनं शिलमिति यादवः । ते उभे वृत्तिर्जीवनं यस् स शिलोञ्छवृत्तिः ॥ 3-261-4 कापोतींवृत्तिं अल्पसंग्रहरूपाम् । इष्टीकृतंइष्टिभिरेव निर्वर्त्यं नतु पश्वादिना सत्रं यज्ञम् ॥ 3-261-9 व्रीहिद्रोणमात्रं यदा सिध्यति तदा ददाति तदा च दीयमानं तद्वर्धति वर्धते ॥ 3-261-10 ऋच्छति प्राप्नोति ॥ 3-261-12 विकचः हसन्मुण्डो वा ॥ 3-261-19 द्वितीये पक्षे ॥ 3-261-25 क्षुत् क्षुधा ॥ 3-261-27 त्यक्तुं दुःखं शुद्धेन चेतसा इति ख. झ. ध. पाठः ॥ 3-261-38 व्यवसायं निश्चयम् ॥