अध्यायः 266

जयद्रथचोदनया कोटिकाश्येन द्रौपदींप्रति तत्पितृभर्तृकुलादिप्रश्नः ॥ 1 ॥

कोटिक उवाच ।
का त्वं कदम्बस्य विनम्य शाखां किमाश्रमे तिष्ठसि शोभमाना ।
देदीप्यमानाऽग्निशिखेव नक्तं व्याधूयमाना पवनेन सूभ्रूः ॥
अतीव रूपेण समन्विता त्वं न चाप्यरण्येषु बिभेषि किंनु ।
देवी नु यक्षी यदिदानवी वा वराप्सरा दैत्यवराङ्गना वा ॥
वपुष्मती वोरगराजकन्या वनेचरी वा क्षणदाचरस्त्री ।
त्वं देवराज्ञो वरुणस्य पत्नी यमस्य सोमस्य धनेश्वरस्य ॥
धातुर्विधातुः सवितुर्विभोर्वा शक्रस्य वा त्वं सदनात्प्रपन्ना ।
न ह्येव नः पृच्छसि ये वयं स्म न चापि जानीम तवेह नाथम् ॥
वयं हि मानं तव वर्धयन्तः पृच्छाम भद्रेप्रभवं प्रभुं च ।
आचक्ष्व बन्धूंश्च पतिं कुलं च जातिं च यच्चेगह करोषि कार्यम् ॥
अहं तु राज्ञः सुरथस्य पुत्रो यं कोटिकाश्येति विदुर्मनुष्याः ।
`वश्येन्द्रियः सत्यरतिर्वरोरु वृद्धोपसेवी गुरुपूजकश्च' ॥
असौ तु यस्तिष्ठतिकाञ्चनाङ्गे तथे हुतोऽग्निश्चयने यथैव ।
तरिगर्तराजः कमलायताक्षः क्षेमंकरो नाम स एष वीरः ॥
अस्मात्परस्त्वेष महाधनुष्मा- न्पुत्रः कुलिन्दाधिपतेर्वरिष्ठः ।
निरीक्षते त्वां विपुलायताक्षः सुपुष्पितः पर्वतवासनित्यः ॥
असौ तु यः पुष्करिणीसमीपे श्यामो युवा तिष्ठति दर्शनीयः ।
इक्ष्वाकुराजः सुबलस्य पुत्रः स एव हन्ता द्विषतां सुगात्रि ॥
यस्यानुयात्रं ध्वजिनः प्रयान्ति सौवीरका द्वादशराजपुत्राः ।
शोणाश्वयुक्तेषु रथेषु सर्वे मस्वेषु दीप्ता इव इव्यवाहाः ॥
अङ्गारकः कुञ्जरो गुप्तकश्च श्रुंजयः संजयसुप्रवृद्धौ ।
प्रभंकरोऽथ भ्रमरो रविश्च शूरः प्रतापःकुहनश्च नाम ॥
यं षट्सहस्रा रथिनोऽनुयान्ति नागा हयाश्चैव पदातिनश्च ।
जयद्रथो नाम यदि श्रुतस्ते सौवीरराजः सुभगे स एषः ॥
तस्यापरे भ्रातरोऽदीनसत्वा बलाहकानीकविदारणाद्याः ।
सौवीरवीराः प्रवरा युवानो राजानमेते बलिनोऽनुयान्ति ॥
एतैः सहायैरुपयाति राजा मरुद्गणैरिन्द्र इवाभिगुप्तः ।
अजानतां ख्यापय नः सुकेशि कस्यासि भार्या दुहिता च कस्य ॥

इति श्रीमन्महाभारते अरण्यपर्वणि द्रौपदीहरणपर्वणि षट्षष्ट्यधिकद्विशतमोऽध्यायः ॥ 266 ॥

3-266-4 धातुः प्रजापतेः सरस्वती वा । विधातुः कश्यपस्य रुद्वस्य वा । अदितिः पार्वती वा । विभोर्विष्णोर्लक्ष्मीर्वा ॥ 3-266-5 प्रभवपितरम् । प्रभुं महान्तम् । प्रभवं भुवं चेति ध.पाठः ॥ 3-266-7 चयने इष्टकोच्चये ॥ 3-266-12 पदातिनः पद्भ्यां अतितुं सततं गन्तुं शीलं येषां ते पदातयः ॥