अध्यायः 272

युधिष्ठिरादीनां जयद्रथादिभिरायोधनम् ॥ 1 ॥ जयद्रथेन मीमादिभिः स्वसहायानां निधने द्रौपदीविमोचनपूर्वकं पलायनम् ॥ 2 ॥ भीमार्जुनाभ्यां परुषोक्तिपूर्वकं तदनुधावनम् ॥ 3 ॥

वैशंपायन उवाच ।
संतिष्ठध्वं प्रहरत तूर्णं विपरिधावत ।
इति स्म सैन्धवो राजा चोदयामास तान्नृपन् ॥
ततो घोरतमः शब्दोरणे समभवत्तदा ।
भीमार्जुनयमान्दृष्ट्वा सैन्यानां सयुधिष्ठिरान् ॥
शिबिसिंधुत्रिगर्तानां विषादश्चाप्यजायत ।
तान्दृष्ट्वापुरुषव्याघ्रान्व्याघ्रानिव बलोत्कटान् ॥
हेमबिन्दुं महोत्सेधां सर्वशैक्यायसीं गदाम् ।
प्रगृह्याभ्यद्रवद्भीमः सैन्धवं कालचोदितम् ॥
तदन्तरमथावृत्य कोटिकाश्योऽभ्यहारयत् ।
महता रथवंशेन परिवार्य वृकोधरम् ॥
शक्तितोमरनाराचैर्वीरबाहुप्रचोदितैः ।
कीर्यमाणोपि बहुभिर्न स्म भीमोऽभ्यकम्पत ॥
गजं तु सगजारोहं पदातींश्च चतुर्दश ।
जघान गदया भीमः सैन्धवध्वजंनीमुखे ॥
पार्थः पञ्चशताञ्शूरान्पार्वतीयान्महारथान् ।
परीप्समानः सौवीरं जघान ध्वजिनीमुखे ॥
राजा स्वयं सुवीराणां प्रवराणां प्रहारिणाम् ।
निमेषमात्रेण शतं जघान समरे तदा ॥
ददृशे नकुलस्तत्ररथात्प्रस्कन्द्य खङ्गधृत् ।
शिरांसि पादरक्षाणां बीजवत्प्रवपन्मुहुः ॥
सहदेवस्तु संयाय रथेन गजयोधिनः ।
पातयामास नाराचैर्द्रुमेभ्य इव बर्हिणः ॥
ततस्त्रिगर्तः सधनुरवतीर्य महारथात् ।
गदया चतुरो वाहान्राज्ञस्तस् तदाऽवधीत् ॥
तमथाभ्यागतं राजा पदातिं कुन्तिनन्दनः ।
अर्धचन्द्रेण बाणएन विव्याधोरसि धर्मराट् ॥
स भिन्नहृदयो वीरो वक्राच्छोणितमुद्वमन् ।
पपाताभिमुखं प्राप्तश्चिन्नमूल इव द्रुमः ॥
इन्द्रसेनद्वितीयस्तु रथात्प्रस्कन्द्य धर्मराट् ।
हताश्वः सहदेवस्य प्रतिपेदे महारथम् ॥
नकुलं त्वभिसंवार्य क्षेमंकरमहामुखौ ।
उभावुभतस्तीक्ष्णैः शरवर्षैरवर्षताम् ॥
तौ शरैरभिवर्षन्तौ जीमूताविव वार्षिकौ ।
एकैकेन विपाठेन जघ्ने माद्रवतीसुतः ॥
त्रिगर्तराजः सुरथस्तस्याथ गजूर्गतः ।
रथमाक्षेपयामास गजेन गजयानवित् ॥
नकुलस्त्वपभीस्तस्माद्रथाच्चर्मासिपाणिमान् ।
उद्धाम्य स्तानमास्थाय तस्थौ गिरिवाचलः ॥
सुरथस्तं गजवरं वधाय नकुलस्य तु ।
प्रेषयामास सक्रोधमत्युच्छ्रितकरं ततः ॥
नकुलस्तस्य नागस्य समीपपरिवर्तिनः ।
सविषाणं भुजं मूले खङ्गेन निरकृन्तत ॥
स विनद्यमहानादं गजः किङ्किणिभूषणः ।
पतन्नवाक्शिरा भूमौ हस्त्यारोहमपोथयत् ॥
स तत्कर्म महत्कृत्वा शूरो माद्रवतीसुतः ।
भीमसेनरथं प्राप्य शर्म लेभे महारथः ॥
भीमस्त्वापततो राज्ञः कोटिकाश्यस् संगरे ।
सूतस्य नुदतो वाहान्क्षुरेणापाहरच्छिरः ॥
न बुबोध हतं सूतं स राजा बाहुशालिना ।
तस्याश्वा व्यद्रवन्सङ्ख्ये हतमसूतास्ततस्ततः ॥
विरथं हतसूतं तं भीमः प्रहरतांवरः ।
जघान तलयुक्तेन प्रासेनाभ्येत्य पाण्डवः ॥
द्वादशानां तु सर्वेषां सौवीराणां धनंजयः ।
चकर्त निशितैर्भल्लैर्धनूंषि च शिरांसि च ॥
शिबीनिक्ष्वाकुमुख्यांश्च त्रिगर्तान्सैन्धवानपि ।
जघानातिरथः सङ्ख्ये बाणगोचरमागतान् ॥
सूदिताः प्रत्यदृश्यन्त बहवः सव्यसाचिना ।
सपताकाश्च मातङ्गाः सध्वजाश्च महारथाः ॥
प्रच्छाद्य पृथिवीं तस्थुः सर्वमायोधनं प्रति ।
शरीराण्यशिरस्कानि विदेहानि शिरांसि च ॥
श्वगृध्रकङ्ककाकोलभासगोमायुवायसाः ।
अतृप्यंस्तत्रवीराणां हतानां मासशोणितैः ॥
`एवं तीक्ष्णशरज्वालैर्गाण्डीवानिलचोदितैः ।
सेनेन्धनं ददाहाशु सरोषः पार्थपावकः ॥
चक्राणां पतितानां च युगानां च महीपते ।
तूणीराणआं पताकानां ध्वजानां च रथैः सह ॥
ईषाणामनुकर्षाणां त्रिवेणूनां तथैव च ।
अक्षाणामथ योक्राणां प्रतोदानां च राशयः ॥
शिरसां पतितानां च कुण्डलोष्णीषधारिणाम् ।
भुजानां मकुटानां च हाराणामङ्गदैः सह ॥
छत्राणां व्यजनानां च चर्मणआं वर्मणां तथा ।
छिन्नानां कार्मुकाणां च पट्टसानां तथैव च ॥
शक्तीनामथ खङ्गानां दण्डानां सह तेमरैः ।
राशयश्चात्रदृश्यन्ते तत्रतत्र विशांपते ॥
पतितैश्चैव मातङ्गैः सयोधैः पर्वतोपमैः ।
हयैर्द्विधाकृतैः सार्धं सादिभिः सायुधैस्तथा ॥
विप्रविद्धै रथैश्चैव निहतैश्चपदातिभिः ।
अगम्यरूपा पृथिवी मांसशोणितकर्दमा' ॥
हतेषु तेषु वीरेषु सिन्धुराजो जयद्रथः ।
विमुच्य कृष्णां संत्रस्तः पलायनपरोऽभवत् ॥
स तस्मिन्संकुले सैन्ये द्रौपदीमवतार्य ताम् ।
प्राणप्रेप्सुरुपाधावद्वनं तत्र नराधमः ॥
द्रौपदीं धर्मराजस्तु दृष्ट्वा धौम्यपुरस्कृताम् ।
माद्रीपुत्रेण वीरेण रथमारोपयत्तदा ॥
ततस्तद्विद्रुतं सैन्यमपयाते जयद्रथे ।
आदिश्यादिश्य नाराचैराजघान वृकोदरः ॥
सव्यसाची तु तं दृष्ट्वा पलायन्तं जयद्रथम् ।
वारयामास निघ्नन्तं भीमं सैन्धवसैनिकान् ॥
अर्जुन उवाच ।
यस्यापचारात्प्राप्तोऽयमस्मान्क्लेशो दुरासदः ।
तमस्मिन्समरोद्देशे न पश्यामि जयद्रथम् ॥
`मूढं नैकृतिकं दुष्टं द्रौपद्याः क्लेशकारिणम्' । तमेवान्विष भद्रं ते किं ते योधैर्निपातितैः ।
अनामिषमिदं कर्म कथं वा मन्यते भवान् ॥
वैशंपायन उवाच ।
इत्युक्तो भीमसेनस्तु गुडाकेशेन धीमता ।
युधिष्ठिरमभिप्रेत्य वाग्मी वचनमब्रवीत् ॥
हतप्रवीरा रिपवो भूयिष्ठं विद्रुता दिशः ।
गृहीत्वा द्रौपदीं राजन्निवर्ततु भवानितः ॥
यमाभ्यां सह राजेन्द्र धौम्येन च महात्मना ।
प्राप्याश्रमपदं राजन्द्रौपदीं परिसान्त्वय ॥
न हि मे मोक्ष्यतेजीवन्मूढः सैन्धवको नृपः ।
पातालतलसंस्थोपि यदि शक्रोस्य सारथिः ॥
युधिष्ठिर उवाच ।
न हन्तव्यो महाबाहो दुरात्माऽपिस सैन्धवः ।
दुःशलामभिसंस्मृत्य गान्धारीं च यशस्विनीम् ॥
वैशंपायन उवाच ।
तच्छ्रुत्वा द्रौपदी भीममुवाच व्याकुलेन्द्रिया ।
कुपिता ह्रीमती प्राज्ञा पती भीमार्जुनावुभौ ॥
कर्तव्यं चेत्प्रियं मह्यं वध्यः स पुरुषाधमः ।
सैन्धवापशदः पापो दुर्मतिः कुलपांसनः ॥
भार्याभिहर्ता वैरी यो यश्च राज्यहरो रिपुः ।
याचमानोऽपिसंग्रामे न मोक्तव्यः कथंचन ॥
इत्युक्तौ तौ नरव्याघ्रौ ययतुर्यत्र सैन्धवः ।
राजा निववृतेकृष्णामादाय सपुरोहितः ॥
स प्रविश्याश्रमपदमपविद्धवृसीकटम् ।
मार्कण्डेयादिभिर्विप्रैरनुकीर्णं ददर्श ह ॥
द्रौपदीमनुशोचद्भिर्ब्राह्मणैस्तैः समाहितैः ।
समेयाय महाप्राज्ञः सभार्य भ्रातृमध्यगः ॥
ते स्म तं मुदिता दृष्ट्वा पुनरप्यागतं नृपम् ।
जित्वा तान्सिनधुसौवीरान्द्रौपदीं चाहृतां पुनः ॥
स तैः परिवृतो राजातत्रैवोपविवेश ह ।
प्रविवेशाश्रमं कृष्णा यमाभ्यां सह भामिनी ॥
भीमसेनार्जुनौ चापि श्रुत्वा क्रोशगतं रिपुम् ।
स्वयमश्वांस्तुदन्तौ तौ जवेनैवाभ्यधावताम् ॥
इदमत्यद्भुतं चात्र चकारातिरथोऽर्जुनः ।
क्रोशमात्रगतानश्वान्सैन्धवस्य जघान यत् ॥
स हि दिव्यास्त्रसंपन्नः कृच्छ्रकालेऽप्यसंभ्रमः ।
अकरोद्दुष्करं कर्म शरैरस्त्रानुमन्त्रितैः ॥
ततोऽभ्यधावतां वीरावुभौ भीमधनंजयौ ।
हताश्वं सैन्धवं भीतमेकं व्याकुलचेतसम् ॥
सैन्धवस्तु हतान्दृष्ट्वा तथाऽश्वान्स्वान्सुदुःखितः ।
`रथात्प्रस्कन्द्य पद्भ्यां वै पलायनपरोऽभवत्' ॥
दृष्ट्वा रविक्रमकर्माणि कुर्वाणं च धनंजयम् ।
पलायनकृतोत्साहः प्राद्रवद्येन वै वनम् ॥
सैन्धवं त्वमिसंप्रेक्ष्यपराक्रान्तं पलायने ।
अनुयाय महाबाहुः फल्गुनो वाक्यमब्रवीत् ॥
अनन वीर्येण कथं स्त्रियं प्रार्थयसे बलात् ।
राजपुत्र निवर्तस्व न ते युक्तं पलायनम् ॥
कथं ह्यनुचरान्हित्वा शत्रुमध्ये पलायसे ।
इत्युच्यमानः पार्थेन सैन्धवो न न्यवर्तत ॥
तिष्ठतिष्ठेति तं भीमः सहसाऽभ्यद्रवद्बली । मा वधीरिति पार्थस्तं दयावान्प्रत्यभाषत ॥

इति श्रीमन्महाभारते अरण्यपर्वणि द्रौपदीहरणपर्वणि द्विसप्तत्यधिकद्विशततमोऽध्यायः ॥ 272 ॥

3-272-5 अन्तरं अभ्यहारयत् भीमजयद्रथयोर्मध्ये प्रवेशेन व्यवधानं कृतवान् । रथवंशेन रथवर्ग्रेण ॥ 3-272-16 क्षेमंकरसुमालवौ इति क. पाठः । क्षेमंकरमहामलौ इति थ. ध. पाठः ॥ 3-272-21 सविषाणं भुजं सदन्तं शुण्डादण्डम् । मूले गण्डप्रदेशे ॥ 3-272-26 तलयुक्तेन मुष्टियुक्तेन ॥ 3-272-46 अन्विष अन्विच्छ ॥ 3-272-51 दुःशलां दुर्योधनभगिनीम् ॥ 3-272-56 अपविद्धा इतस्ततो विशीर्णा बस्यः ऋषीणामासनानि ॥ 3-272-65 विक्रमयुक्तानि कर्माणि ॥