अध्यायः 286

रामलक्ष्मणादीनां रावणेन्द्रजिदादिभिः सह द्वन्द्वयुद्धम् ॥ 1 ॥

मार्कण्डेय उवाच ।
ततो निविशमानांस्तान्सैनिकान्रावणानुगाः ।
अभिजग्मुर्गणाऽनके पिशाचक्षुद्ररक्षसाम् ॥
पर्वणः पतनो जम्भः खरः क्रोधवशो हरिः ।
प्ररुजश्चारुजश्चैव प्रघसश्चैवमादयः ॥
ततोऽभिपततां तेषामदृश्यानां दुरात्मनाम् ।
अन्तर्धानवधं तज्ज्ञश्चकार स विभीषणः ॥
ते दृश्यमाना हरिभिर्बलिभिर्दूरपातिभिः ।
निहताः सर्वशो राजन्महीं जग्मुर्गतासवः ॥
अमृष्यमाणः सबलो रावणो निर्ययावथ ।
राक्षसानां बलैर्घोरैः पिशाचानांच संवृतः ॥
युद्धशास्त्रविधानज्ञ उशना इव चापरः ।
व्यूह्यचौशनसं व्यूहं हरीनभ्यवहारयत् ॥
राघवस्तु विनिर्यान्तं व्यूढानीकं दशाननम् ।
बार्हस्पत्यं विधं कृत्वा प्रतिव्यूह्य ह्यदृश्यत ॥
समेत्य युयुधे तत्र ततो रामेण रावणः ।
युयुधे लक्ष्मणश्चापि तथैवेन्द्रजिता सह ॥
विरूपाक्षेण सुग्रीवस्तारेण च निस्वर्वटः ।
पौण्ड्रेण च नलस्तत्र पदुशः पनसेन च ॥
विषह्यं यं हि यो मेने स स तेन समेयिवान् ।
युयुधे युद्धवेलायां स्वबाहुबलमाश्रितः ॥
स संप्रहारो ववृधे भीरूणां भयवर्धनः ।
रोमसंहर्षणो घोरः पुरा देवासुरे यथा ॥
रावणो राममानर्च्छच्छक्तिशूलासिवृष्टिभिः ।
निशितैरायसैस्तीक्ष्णै रावणं चापि राघवः ॥
तथैवेन्द्रजितं यत्तं लक्ष्मणो मर्मभेदिभिः ।
इन्द्रजिच्चापि सौमित्रिं बिभेद बहुभिः शरैः ॥
विभीषणः प्रहस्तं च प्रहस्तश्च विभीषणम् ।
खगपत्रैः शरैस्तीक्ष्णैरभ्यवर्षद्गतव्यथः ॥
तेषां बलवतामासीन्महास्त्राणां समागमः । विव्यथुः सकला येन त्रयो लोकाश्चराचराः ॥

इति श्रीमन्महाभारते अरण्यपर्वणि रामोपाख्यानपर्वणि षडशीत्यधिकद्विशततमोऽध्यायः ॥ 286 ॥

3-286-1 गणा अनेके इति च्छेदः ॥ 3-286-3 अन्तर्धानवधमन्तर्धानशक्तेर्नाशम् ॥ 3-286-6 हरीन् वानरान् । अभ्यवहारयदावेष्टितवान् ॥ 3-286-12 आनर्च्छदपीडयत् ॥