अध्यायः 298

सावित्र्या सह वनं प्रविष्टेन सत्यवता फलाहरणपूर्वकं काष्ठविपाटनम् ॥ 1 ॥ तथा शिरोवेदनादूनतया काष्ठपाटनादुपरमपूर्वकं भार्योत्सङ्गे शिरोनिधानेन भूतले शयनम् ॥ 2 ॥ ततः सत्यवतोऽसुहरणाय समागतं यमं दृष्टवत्या सावित्र्या साञ्जलिबन्धं तदागमनप्रयोजनप्रश्नः ॥ 3 ॥ यमेन तांप्रतितत्क्रधनपूर्वकं पाशबन्धनेन सत्यवतस्तदीयशरीरादपकर्षणपूर्वकं स्वलोकंप्रति प्रस्थानम् ॥ 4 ॥ तमनुगच्छन्त्याः सावित्र्याः स्तुतिवचनसंतुष्टेन यमेन तस्यै वरदानपूर्वकं वन्धविमोचनेन सत्यवतो विसर्जनम् ॥ 5 ॥ ततः पुनरुज्जीवितेन सत्यवता सावित्र्यासह पुताश्रमंप्रति प्रस्थानम् ॥ 6 ॥

मार्कण्डेय उवाच ।
अथ भार्यासहायः स फलान्यादाय वीर्यवान् ।
कठिनं पूरयामास ततः काण्ठान्यपाटयत् ॥
तस्य पाटयतः काष्ठं स्वेदो वै समजायत ।
व्यायामेन च तेनास्य जज्ञे शिरसि वेदना ॥
सोऽभिगम्य प्रियां भार्यामुवाच श्रमपीडितः ।
व्यायामेन ममानेन जाता शिरसि वेदना ॥
अङ्गानि चैव सावित्रि हृदयं दूयतीव च ।
अस्वस्थमिव चात्मानं लक्षये मितभाषिणि ॥
शूलैरिव शिरो विद्धमिदं संलक्षयाम्यहम् । `भ्रमन्तीव दिशः सर्वाश्चक्रारूढं मनो मम' ।
तत्स्वप्तुमिच्छे कल्याणि न स्तातुं शक्तिरस्ति मे ॥
सा समासाद्य सावित्री भर्तारमुपगम्य च ।
उत्सङ्गेऽस्य शिर कृत्वा निषसाद महीतले ॥
ततः सा नारदवचो विमृशन्ती तपस्विनी ।
तं मुहूर्तं क्षणं वेलां दिवसं च युयोज ह ॥
`हन्त प्राप्तः स कालोऽयमिति चिन्तापरा सती' । मुहूर्तादेव चापश्य्पुरुषं रक्तवाससम् ।
वद्धमौलिं वपुष्मन्तमादित्यसमतेजसम् ॥
श्यामावदातं रक्ताक्षं पाशहस्तं भयावहम् ।
स्थितं सत्यवतः पार्श्वे निरीक्षन्तं तमेव च ॥
तं दृष्ट्वासहसोत्थाय भर्तुन्यस्य शनैः शिरः ।
कृताञ्जलिरुवाचार्ता हृदयेन प्रवेपती ॥
दैवतंत्वाभिजानामि वपुरेतद्ध्यमानुषम् ।
कामया ब्रूहि देवेश कस्त्वं किंच चिकीर्षसि ॥
यम उवाच ।
पतिव्रताऽसि सावित्रि तथैव च तपोन्विता ।
अस्त्वामभिभाषामि विद्धि मां त्वं शुभे यमम् ॥
अयं ते रसत्यवान्भर्ता क्षीणायुः पार्थिवात्मजः ।
नेष्यामि तमहं बद्ध्वा विद्ध्येतन्मे चीकिर्षितं ॥
सावित्र्युवाच ।
श्रूयते भगवन्दूतास्तवागच्छन्ति मानवान् ।
नेतुं किल भवान्कस्मादागतोसि स्वयं प्रभो ॥
मार्कण्डेय उवाच ।
इत्युक्तः पितृराजस्तां भगवान्स्वचिकीर्षितम् ।
यथावत्सर्वमाख्यातुं तत्प्रियार्थं प्रचक्रमे ॥
अयं च धर्मसंयुक्तो रूपवान्गुणसागरः ।
नार्हो मत्पुरुषैर्नेतुमतोस्मि स्वयमागतः ॥
ततः सत्यवतः कायात्पाशबद्धं वशंगतम् ।
अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात् ॥
ततः समुद्धृतप्राणं गतश्वासं हतप्रभम् ।
निरविचेष्टंशरीरं तद्बभूवाप्रियदर्सनम् ॥
यमस्तु तं ततो बद्ध्वा प्रयातो दक्षिणामुखः ।
सावित्री चैव दुःखार्ता यममेवान्वगच्छत ॥
`भर्तुः शरीररां च विधाय हि तपस्विनी । भर्तारमनुगच्छन्ती तथावस्थं सुमध्यमा' ।
नियमव्रतसंसिद्धा महाभागा पतिव्रता ॥
यम उवाच ।
निवर्त गच्छ सावित्रि कुरुष्वास्यौर्ध्वदैहिकम् ।
कृतंभर्तुस्त्वयाऽऽनृण्यं यावद्गम्यं गतं त्वया ॥
सावित्र्युवाच ।
यत्र मे नीयते भर्ता स्वयं वा यत्र गच्छति ।
मया च तत्र गन्तव्यमेष धर्मः सनातनः ॥
तपसा गुरुभक्त्या च भर्तुः स्नेहाद्व्रतेन च ।
तव चैव प्रसादेन न मे प्रतिहता गतिः ॥
प्राहुः साप्तपदं मैत्रं बुधास्तत्त्वार्थदर्शिनः ।
मित्रतां च पुरस्कृत्य किंचिद्वक्ष्यामि तच्छृणु ॥
नानात्मवन्तस्तु वने चरन्ति धर्मं च वासं च परिश्रमं च ।
विज्ञानतो धर्ममुदाहरन्ति तस्मात्सन्तो धर्ममाहुः प्रधानम् ॥
एकस्य धर्मेण सतां मतेन सर्वेस्म तं मार्गमनुप्रपन्नाः ।
मा वै द्वितीयं मा तृतीयं च वाञ्छे तस्मात्सन्तो धर्ममाहुः प्रधानम् ॥
यम उवाच ।
निवर्त तुष्टोस्मि तवानया गिरा स्वराक्षरव्यञ्जनहेतुयुक्तया ।
वरं वृणीष्वेहविनाऽस्य जीवितं ददानि ते सर्वमनिन्दिते वरम् ॥
सावित्र्युवाच ।
च्युतः स्वराज्याद्वनवासमाश्रितो विनष्टचक्षुः श्वशुरो ममाश्रमे ।
स लब्धचक्षुर्बलवान्भवेन्नृप- स्तव प्रसादाज्ज्वलनार्कसंनिभः ॥
यम उवाच ।
ददानि तेऽहं तमनिन्दिते वरं यथा त्वयोक्तं भविता च तत्तथा ।
तवाध्वना ग्लानिमिवोपलक्षये निवर्त गच्छस्व न ते श्रमो भवेत् ॥
सावित्र्युवाच ।
श्रमः कुतो भर्तृसमीपतो हिमे यतो हि भर्ता मम सा गतिर्ध्रुवा ।
यतः पतिं नमेष्यसि तत्र मे गतिः सुरेश भूयश्च वचो निबोध मे ॥
सतां सकृत्संगतमीप्सितं परं ततः परं मित्रमिति प्रचक्षते ।
न चाफलं सत्पुरुषेण संगतं ततः सतां संनिवसेत्समागमे ॥
यम उवाच ।
मनोनुकूलं बुधबुद्धिवर्धनं त्वया यदुक्तं वचनं हिताश्रयम् ।
विना पुनः सत्यवतोस्य जीवितं वरं द्वितीयं वरयस्व भामिनि ॥
सावित्र्युवाच ।
हृतंपुरा मे श्वशुरस्य धीमतः स्वमेव राज्यंलभतां स पार्थिवः ।
कजह्यात्स्वधर्मान्न च मे गुरुर्यथा द्वितीयमेतद्वरयामि ते वरम् ॥
यम उवाच ।
स्वमेवं राज्यं प्रतिपत्स्यतेऽचिरा- न्न च स्वधर्मात्परिहीयते नृपः ।
कृतेन कामेन मया नृपात्मजे निवर्त गच्छस्व न ते श्रमो भवेत् ॥
सावित्र्युवाच ।
प्रजास्त्वयैता नियमेन संयता नियम्य चैता नयसे निकामया ।
ततो यमत्वं तव देव विश्रुतं निबोध चेमां गिरमीरितां मया ॥
अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा ।
अनुग्रहश्च दानं च सतां धर्मः सनातनः ॥
एवंप्रायश्च लोकोऽयं मनुष्याः शक्तिपेशलाः ।
सन्तस्त्वेवाप्यमित्रेषु दयां प्राप्तेषु कुर्वते ॥
यम उवाच ।
पिपासितस्येव भवेद्यथा पय- स्तथा त्वया वाक्यमिदं समीरितम् ।
विना पुनः सत्यवतोऽस्य जीवितं वरं वृणीष्वेह शुभे यदिच्छसि ॥
सावित्र्युवाच ।
ममानपत्यः पृथिवीपतिः पिता भवत्पितुः पुत्रशतं तथौरसम् ।
कुलस्य संतानकरं च यद्भवे- त्तृतीयमेतद्वरयामि ते वरम् ॥
यम उवाच ।
कुलस्य संतानकरं सुवर्चसं शतं सुतानां पितुरस्तु ते शुभे ।
कृतेन कामेन नराधिपात्मजे निवर्त दूरं हि पथस्त्वमागता ॥
सावित्र्युवाच ।
न दूरमेतन्मम भर्तृसन्निधौ मनो हि मे दूरतरं प्रधावति ।
अथ व्रजन्नेव गिरं समुद्यतां मयोच्यमानां शृणु भूय एव च ॥
विवस्वतस्त्वं तनयऋ प्रतापवां- स्ततो हि वैवस्वत उच्यसे बुधैः ।
समेन धर्मेण चरन्ति ताः प्रजा- स्ततस्तवेहेवर धर्मराजता ॥
आत्मन्यपि न विश्वासस्तथा भवति सत्सु यः ।
तस्मात्सत्सु विशेपेण सर्वः प्रणयमिच्छति ॥
सौहदात्सर्वभूतानां विश्वासो नाम जायते ।
तस्मात्सत्सु विशेपेण विश्वासं कुरुते जनः ॥
यव उवाच ।
उदाहृतंते वचनं यदङ्गने शुभे न तादृक् त्वदृते श्रुतं मया ।
अनेन तुष्टोस्मि विनाऽस्य जीवितं वरं चतुर्थं वरयस्व गच्छ च ॥
सावित्र्युवाच ।
ममात्मजं सत्यवतस्तथौरसं भवेदुभाभ्यामिह यत्कुलोद्वहम् ।
शतं सुतानां बलवीर्यशालिना- मिदंचतुर्थं वरयामि ते वरम् ॥
यम उवाच ।
शतं सुतानां बलवीरय्शालिनां भविष्यति प्रीतिकरं तवाबले ।
परिश्रमस्ते न भवेन्नृपात्मजे निवर्त दूरं हि पथस्त्वमागता ॥
सावित्र्युवाच ।
सतां सदा शाश्वतधर्मवृत्तिः सन्तो न सीदन्ति न च व्यथन्ति ।
सतां सद्भिर्नाफलः संगमोस्ति सद्भ्यो भयंनानुवर्तन्ति सन्तः ॥
सन्तो हि सत्येन नयन्ति सूर्यं सन्तो भूमिं तपसा धारयन्ति ।
सन्तो गतिर्भूतभव्यस् राज- न्सतां मध्ये नावसीदन्ति सन्तः ॥
आर्यजुष्टमिदं वृत्तमिति विज्ञाय शाश्वतम् ।
सन्तः परार्थं कुर्वाणा नावेक्षन्ति प्रतिक्रियाः ॥
न च प्रसादः सत्पुरुषेषु मोघो न चाप्यर्थो नश्यति नापि मानः ।
यस्मादेतन्नियतं सत्सु नित्यं तस्मात्सन्तो रक्षितारो भवन्ति ॥
यम उवाच ।
यथायथा भाषसि धर्मसंहितं मनोनुकूलं सुपदं महार्थवत् ।
तथातथा मे त्वयि भक्तिरुत्तमा वरं वृणीष्वाप्रतिमं पतिव्रते ॥
सावित्र्युवाच ।
न तेऽपवर्गः सुकृताद्विना कृत- स्तथा यथाऽन्येषु वरेषु मानद ।
वरं वृणे जीवतु सत्यवानयं यथा मृता ह्येवमहं पतिं विना ॥
न कामये भर्तविनाकृता सुखं न कामये भर्तृविनाकृता दिवम् ।
नकामये भर्तविनाकृता श्रियं न भर्तृहीना व्यवसामि जीबितुम् ॥
वरातिसर्गः शतपुत्रता मम त्वयैव दत्तो ह्रियते च मे पतिः ।
वरं वृणे जीवतु सत्यवानयं तवैव सत्यं वचनं भविष्यति ॥
मार्कण्डेय उवाच ।
तथेत्युक्त्वा तु तं पाशं मुक्त्वा वैवस्वतो यमः ।
धर्मराजः प्रहृष्टात्मा सावित्रीमिदमब्रवीत् ॥
एष भद्रे मया मुक्तो भर्ता ते कुलनन्दिनि ।
`तोषितोऽहं त्वया साध्वि वाक्यैर्धर्मार्तसंहितैः' ॥
अरोगस्व नेयश्च सिद्धार्थः स भविष्यि ।
चतुर्वर्षशतायुश्च त्वया सार्धमवाप्स्यति ॥
इष्ट्वा यज्ञैश्च धर्मेण ख्यातिं लोके गमिष्यति ।
त्वयि पुत्रशतं चैव सत्यवाञ्जनयिष्यति ॥
ते चापि सर्वे राजानः क्षत्रियाः पुत्रपौत्रिणः ।
ख्यातास्त्वन्नामधेयाश्चभविष्यन्तीह शाश्वताः ॥
पितुश्च ते पुत्रशतं भविता तव मातरि । मालव्यां मालवा नाम शाश्वताः पुत्रपौत्रिणः ।
भ्रातरस्ते भविष्यन्ति क्षत्रियास्त्रिदशोपमाः ॥
एवं तस्यै वरं दत्त्वा धर्मराजः प्रतापवान् ।
निवर्तयित्वा सावित्रीं स्वमेव भवनं ययौ ॥
सावित्र्यपि यमे याते भर्तारं प्रतिलभ्य च ।
जगाम तत्र यत्रास्या भर्तुः शावं कलेवरम् ॥
सा भूमौ प्रेक्ष्यभर्तारमुपसृत्योपगृह्य च ।
उत्सङ्गे शिर आरोप्य भूमावुपविवेश ह ॥
संज्ञां चस पुनर्लब्ध्वा सावित्रीमभ्यभाषत ।
प्रोष्यागत इव प्रेम्णा पुनःपुनरुदीक्ष्यवै ॥
सुचिरं बत सुप्तोस्मि किमर्थं नावबोधितः ।
क्व चासौ पुरुषः श्यामो योसौ मां संचकर्षह ॥
सावित्र्युवाच ।
सुचिरं त्वंप्रसुप्तोसि ममाह्के पुरुषर्षभ ।
गतः स भगवान्देवः प्रजासंयमनो यमः ॥
विश्रान्तोसि महाभाग विनिद्रश्च नृपात्मज ।
यदि शक्यं समुत्तिष्ठ विगाढां पश्य शर्वरीम् ॥
मार्कण्डेय उवाच ।
उपलभ्यततः संज्ञां सुखसुप्त इवोत्थितः ।
दिशः सर्वा वनान्तांश्च निरीक्ष्योवाच सत्यवान् ॥
फलाहारोस्मि निष्क्रान्तस््वया सह सुमध्यमे ।
ततः पाटयतः काष्ठं शरिसो मे रुजाऽभवत् ॥
शिरोभितापसंतप्तः स्थातुं चिरमशक्नुवन् ।
तवोत्सङ्गे प्रसुप्तोस्मि इति सर्वं स्मरे शुभे ॥
त्वयोपगूढस्य च मे निद्रयाऽपहृतं मनः ।
ततोऽपश्यं तमो घोरं पुरुषं च महौजसम् ॥
तद्यदि त्वं विजानासि किं तद्ब्रूहि सुमध्यमे ।
स्वप्नो मे यदिवा दृष्टो यदि वा सत्यमेव तत् ॥
तमुवाचाथ सावित्री रजनी व्यवगाहते ।
श्वस्ते सर्वंयथावृत्तमाख्यास्यामि नृपात्मज ॥
उत्तिष्ठोत्तिष्ठ भद्रं ते पितरौ पश्य सुव्रत ।
विगाढा रजनी चेयं निवृत्तश्च दिवाकरः ॥
नक्तंचराश्चरन्त्येते हृष्टाः क्रूराभिभाषिणः ।
श्रूयन्ते पर्णशब्दाश्च मृगाणां चरतां वने ॥
एता घोरं शिवा नादान्दिशं दक्षिणपश्चिमाम् ।
आस्थाय विरुवन्त्युग्राः कम्पयन्त्यो मनो मम ॥
सत्यवानुवाच ।
वनं प्रतिभयाकारं घनेन तमसा वृतम् ।
न विज्ञास्यसि पन्थानं गन्तुं चैव न शक्ष्यसि ॥
सावित्र्युवाच ।
अस्मिन्न वने दग्धे शुष्कवृक्षः स्थितो ज्वलन् ।
वायुना धम्यमानोत्र दृश्यतेऽग्निः क्वचित्क्वचित् ॥
ततोऽग्निमानयित्वेह ज्वालयिप्यामि सर्वतः ।
काष्ठानीमानि सन्तीह जहि संतापमात्मनः ॥
यदि नोत्सहसे गन्तुं सरुजं त्वां हि लक्षये ।
न च ज्ञास्यसि पन्थानं तमसा संवृते वने ॥
श्वः प्रभाते वने दृश्ये यास्यावोऽनुमते तव ।
वसावेह क्षपामेकां रुचितं यदि तेऽनघ ॥
सत्यवानुवाच ।
शिरोरुजा निवृत्ता मे स्वस्थान्यङ्गानि लक्षये ।
मातापितृभ्यामिच्छामि संयोगं त्वत्प्रसादजम् ॥
न कदाचिद्विकाले हि गतपूर्वोहमाश्रमात् ।
अनागतायां सन्ध्यायां माता मे प्ररुणद्धि माम् ॥
दिवाऽपिमयि निष्क्रान्ते सन्तप्येते गुरू मम ।
विचिनोति हि मां तातः सहैवाश्रमवासिभिः ॥
मात्रा पित्रा च सुभृशं दुःखिताभ्यामहं पुरा ।
उपालब्धश्च बहुशश्चिरेणागच्छसीति हि ॥
कात्ववस्था तयोरद्य मदर्थमिति चिन्तये ।
तयोरदृश्ये मयि च महद्दुःखं भविष्यति ॥
पुरा मामूचतुश्चैव रात्रावस्रायमाणकौ ।
भृशं सुदुःखितौ वृद्धौ बहुशः प्रीतिसंयुतौ ॥
त्वया हीनौ न जीवाव मुहूर्तमपि पुत्रक ।
यावद्धरिष्यसे पुत्र तावन्नौ जीवितं ध्रुवम् ॥
वृद्धयोरन्धयोर्दृष्टिस्त्वयि वंशः प्रतिष्ठिः ।
त्वयि पिण्डश्च कीर्तिश्च सन्तानश्चावयोरिति ॥
माता वृद्धा पिता वृद्धस्तयोर्यष्टिरहं किल ।
तौ रात्रौ मामपश्यन्तौ कामवस्थां गमिष्यतः ॥
निद्रायाश्चाभ्यसूयामि यस्या हेतोः पिता मम ।
माता च संशयं प्राप्ता मत्कृतेऽनपकारिणी ॥
अहं च संशयं प्राप्तः कृच्छ्रामापदमास्थितः ।
मातापितृभ्यां हि विना नाहं जीवितुमुत्सहे ॥
व्यक्तमाकुलया बुद्ध्या प्रज्ञाचक्षुः पिता मम ।
एकैकमस्यां वेलायां पृच्छत्याश्रमवासिनम् ॥
नात्मानमनुशोचामि यथाऽहंपितरं शुभे ।
भर्तारं चाप्यनुगतां मातरं भृशदुःखिताम् ॥
मत्कृते न हि तावद्य सन्तापं परमेष्यतः ।
जीवन्तावनुजीवामि भर्तव्यौ तौ मयेति ह ॥
तयोः प्रियं मे कर्व्यमिति जीवामि चाप्यहम् । `परमं दैवतं तौ मे पूजनीयौ सदा मया ।
तयोस्तु मे सदाऽस्त्येवं व्रतमेतत्पुरातनम्' ॥
मार्कण्डेय उवाच ।
एवमुक्त्वा स धर्मात्मा गुरुभक्तो गुरुप्रियः ।
उच्छ्रित्य बाहू दुःखार्तः सुस्वरं प्ररुरोद ह ॥
ततोऽब्रवीत्तथा दृष्ट्वाभर्तारं शोककर्शितम् ।
प्रमृज्याश्रूणि पाणिभ्यां सावित्री धर्मचारिणी ॥
यदि मेऽस्ति तपस्तप्तं यदि दत्तं हुतं यदि ।
श्वश्रूश्वशुरभर्तॄणां मम पुण्याऽस्तु शर्वरी ॥
न स्मराम्युक्तपूर्वं वै स्वैरेष्वप्यनृतां गिरम् ।
तेन सत्येन तावद्य ध्रियेतां श्वशुरौ मम ॥
सत्यवानुवाच ।
कामये दर्शनं पित्रोर्याहि सावित्रि माचिरम् ।
`अपिनाम गुरू तौ हि पश्येयं ध्रियमाणकौ' ॥
पुरा मातुः पितुर्वाऽपियदि पश्यामि विप्रियम् ।
न जीविष्ये वरारोहे सत्येनात्मानमालभे ॥
यदि धर्मे च ते बुद्धिर्मां चेज्जीवन्तमिच्छसि ।
मम प्रियं वा कर्तव्यं गच्छावाश्रममन्तिकात् ॥
मार्कण्डेय उवाच ।
सावित्री तत उत्थाय केशान्संम्य भामिनी ।
पतिमुत्थापयामास बाहुभ्यां परिगृह्य वै ॥
उत्ताय सत्यवांश्चापि प्रमृज्याङ्गानि पाणिना ।
सर्वा दिशः समालोक्य कठिने दृष्टिमादधे ॥
तमुवाचाथसावित्री श्वः फलानि हरिष्यसि ।
योगक्षेमार्थमेतं ते नेष्यामि परशुं त्वहम् ॥
कृत्त्वा कठिनभारं सा वृक्षशाखावलम्बिनम् ।
गृहीत्वा परशुं भर्तुः सकाशे पुनरागमत् ॥
वामे स्कन्धे तु वामोरूर्भर्तुर्बाहुं निवेश्य च । दक्षिणएन परिष्वज्य जगाम गजगामिनी ॥ सत्यवानुवाच ।
अभ्यासगमनाद्भीरु पन्थानो विदिता मम ।
वृक्षान्तरालोकितया ज्योत्स्नया चापि लक्षये ॥
आगतौ स्वः पथा येन फलान्यवचितानि च ।
यथागतं शुभे गच्छ पन्थानं मा विचारय ॥
पलाशखण्डे चैतस्मिन्पन्था व्यावर्तते द्विधा ।
तस्योत्तरेण यः पन्थास्तेन गच्छ त्वरस्व च ॥
स्वस्थोस्मि बलवानस्मि दिदृक्षुः पितरावुभौ । ब्रुवन्नेव त्वरायुक्तः सम्प्रायादाश्रमं प्रति ॥

इति श्रीमन्महाभारते अरण्यपर्वणि पतिव्रतामाहात्म्यपर्वणि अष्टनवत्यधिकद्विशततमोऽध्यायः ॥ 298 ॥

3-298-1 कठिनं स्तालीम् ॥ 3-298-7 युयोज अनुचिन्तितवती ॥ 3-298-8 पुरुषं पीतवाससमिति क. थ. पाठः ॥ 3-298-11 कामया इच्छया ॥ 3-298-25 अनात्मवन्तः अजितेन्द्रियाः । वने धर्मं यज्ञादिरूपं न चरन्ति । जितेनद्रिया एव वने ग्रामे वा यज्ञादीन्स्त्रीसंबद्धान् धर्मान्कुर्वन्ति । तेन गृहस्थवानप्रस्थयोः संग्रहः । वासं गुरुकुलवासं ब्रह्मचर्यम् । परिश्रमं परित्यागरूपमाश्रमं संन्यासम् । विज्ञानतः चतुर्थ्यर्थे सार्वविभक्तिकस्तसिः । धर्मस्य फलं आत्मविज्ञानमित्यर्थः ॥ 3-298-26 एतेषामाश्रमधर्माणां समुच्चयं वारयति एकस्येति । चतुर्णामन्यतमस्यैकस्याश्रमस्य धर्मेण सतां मतेन दम्भादिरहितश्रद्धया सम्यगनुष्ठितेनेत्यर्थः । सर्वे तं मार्गं ज्ञानमार्गं प्रपन्नाः प्राप्ताः अतो धर्मं च वासं च प्रतिश्रयं चेति पाठक्रमापेक्षया द्वितीयं नैष्ठिकं गुरुकुलवासं दाराऽकरणरूपं तृतीयं पारिव्राज्यं दारादित्यागरूपं वा न वाञ्छे । ज्ञानहेतोः प्रधानभूतस्य धर्मस्याद्येपि सिद्धेरित्यर्थः. मद्धर्तुर्हरणेनावयोर्धर्मं मा नाशयेति भावः ॥ 3-298-27 निवर्त निवर्तस्व । स्वर उदात्तादिः । अक्षरमकारादि । व्यञ्जनं ककारादि । एतद्युक्तत्वेन वाक्यस्य शब्दतो निर्दोषत्वमुक्तम् । हेतुयुक्तत्वेन युक्तियुक्तत्वमप्युक्तम् ॥ 3-298-33 गुरुः श्वशुरः ॥ 3-298-42 समेन शत्रुमित्रादितारतम्यहीनेन तव धर्मेण प्रशासनेन ताः प्रजाश्चरन्ति । त्वदाज्ञावशगा इत्यर्थः । अतएव तव नाम धर्मराज इति । धर्मेणैव राजते धर्मोऽस्य राजत इतिवा ॥ 3-298-43 लौकिकेष्वपि विश्रामं कुर्यन्निष्टसिद्धिं प्राप्नोति किमुत त्वयि धर्मराजे इत्याशयेनाह आत्मन्यपीति । सर्वः प्रणमते नर इति क. ध. पाठः ॥ 3-298-45 ते त्वया ॥ 3-298-48 शाश्वतो धर्मः पत्युः सकाशादेवापत्योत्पादनं सतां मादृशानां दाराणां तत्रैव वृत्तिः । ननु गतायुषि पत्यौ कथं तत् स्यादित्यत आह संत इति । वरं दत्त्वा सन्तो नव्यथन्ति नापि सीदन्ति किंतु उक्तं निर्वहन्त्येवेत्यर्थः । अत्यन्ताशक्येऽर्थे कथं स्यादित्यत आह सतामिति । सतामशक्यमपि नास्ति । भंयचान्यस्य तेभ्यो नास्तीति तत्त्वतोहं निर्भयास्मीति भावः ॥ 3-298-49 त्वयापि सत्यं स्वीयं रक्षणीयमित्याह सन्तो हीति । भूतभव्यस्य भूतस्य भविष्यस्य च ॥ 3-298-51 एतत् त्रयं प्रसादोऽर्थो मानश्च । दरिद्रस्य प्रसादो नार्थाय । श्रीमतां प्रसादोऽर्थकृदपि न मानदः । सतां तु मानद इति । खले तु प्रसाद एव नास्ति । अतस्त्रयं त्वय्येव स्तितमिति त्वं रक्षितास्माकं भवेति भावः ॥ 3-298-53 ते त्वत्तः । अपवर्गः पुत्रफलप्राप्तिः सुकृताद्विना समीचीनाद्दाम्पत्ययोगादृतेक्षेत्रजादिपुत्रार्पणेन न कृतोनिष्पादितो भवति । यथान्येषु वरेषु भर्तृषु मदयन्त्यां वशिष्ठस्येव न तद्वत् । यस्मादेवं तस्माद्वरं वृणे ॥ 3-298-54 व्यवसामि शक्नोमि ॥ 3-298-60 त्वन्नामधेयाः सावित्रा इति ॥ 3-298-88 अस्रायमाणकौ रुदन्तौ ॥ 3-298-89 नौ आवयोः ॥ 3-298-94 प्रज्ञाचक्षुरन्धः ॥ 3-298-101 ध्रियेतां जीवेताम् । श्वशुरौ श्वश्रूश्वशुरौ ॥ 3-298-106 कठिने फलपूर्णे पात्रे ॥ 3-298-108 कृत्त्वा आच्छिद्य आदायेत्यर्थः ॥ 3-298-109 जगात्यमृदुभामिनी इति थ. पाठः ॥