अध्यायः 314

युधिष्ठिरेण सरस्तीरशायिनां भ्रातृणामबलोकनेन सकरुणं परिदेवनपूर्वकं पानीयपानाय प्रयतनम् ॥ 1 ॥ तथा यक्षेण स्वीयप्रश्नानामुत्तरदानमन्तरा जलपानस्य दुश्शकत्वकथनेन तत्प्रतिपेधने तेषां समुचितोत्तरदानम् ॥ 2 ॥ ततस्तुष्टेन यक्षेण भीमादीनां चतुर्णामुज्जीवनम् ॥ 3 ॥

वैशंपायन उवाच ।
स ददर्श हतान्भ्रातृँल्लोकपालानिव च्युतान् ।
युगान्ते समनुप्राप्ते शक्रवैश्रवणोपमान् ॥
विनिकीर्णधनुर्बाणं दृष्ट्वा निहतमर्जुनम् ।
भीमसेनं यमौ चैव निर्विचेष्टान्गतायुषः ॥
सदीर्घमुष्णं निःश्वस्य शोकबाष्पपरिप्लुतः । तान्दृष्ट्वा पतितान्भ्रातॄन्सर्वांश्चिन्तासमन्वितः ।
ननु त्वया महाबाहो प्रतिज्ञातं वृकोदर ।
सुयोधनस्य भेत्स्यामि गदया सक्थिनी रणे ॥
व्यर्थं तदद्य मे सर्वं त्वयि वीरे निपातिते ।
महात्मनि महाबाहो कुरूणां कीर्तिवर्धने ॥
मनुष्यसंभवा वाचो विधर्मिण्यः प्रतिश्रुताः ।
भवतांदिव्यवाचस्तु ता भवन्तु कथं मृपा ॥
देवाश्चापि यदाऽवोचन्मूतके त्वां धनंजय ।
सहस्राक्षादनवरः कुन्ति पुत्रस्तवेति वै ॥
उत्तरे पारियात्रे च जगुर्भूतानि सर्वशः ।
विप्रनष्टां श्रियं चैषामाहर्ता पुनरोजसा ॥
नास्य जेता रणे कश्चिदजेता नैष कस्यचित् ।
सोयं मृत्युवशं यातः कथं जिष्णुर्महाबलः ॥
अयंममाशां संहत्य शेते भूमौ धनंजयः ।
आश्रित्ययं वयं नाथं दुःखान्येतानिसेहिम ॥
रणे प्रगल्भौ वीरौ चसदा शत्रुनिबर्हणौ । कथं रिपुवशं यातौ कुन्तीपुत्रौ महाबलौ ।
यौ सर्वास्त्राप्रतिहतौ भीमसेनधनंजयौ ॥
अश्मसारमयं नूनं हृदयं मम दुर्हृदः ।
यमौ यदेतौ दृष्ट्वाऽद्य पतितौ नावदीर्यते ॥
शास्त्रज्ञा देशकालज्ञास्तपोयुक्ताः क्रियान्विताः ।
अकृत्वा सदृशं कर्म किं शेध्वं पुरुषर्षभाः ॥
अविक्षतशरीराश्चाप्यप्रमृष्टशरासनाः ।
असंज्ञा भुवि संगम्य किं शेष्वमपराजिताः ॥
सानूनिवाद्रेः संसुप्तान्दृष्ट्वा भ्रातृन्महामतिः ।
सुखं प्रसुप्तान्प्रस्विन्नः खिन्नः कष्टां दशां गतः ॥
एवमेवेदमित्युक्त्वा धर्मात्मा स नरेश्वरः ।
शोकसागरमध्यस्थो दध्यौ कारणमाकुलः ॥
इतिकर्तव्यतां चेति देशकालविभागवित् ।
नाभिपेदे महाबाहुश्चिन्तयानो महामतिः ॥
अथसंस्तभ्य धर्मात्मा तदाऽऽत्मानं तपःसुतः । एवंविलप्य बहुधा धर्मपुत्रो युधिष्ठिरः ।
बुद्ध्या विचिन्तयामासवीराः केन निपातिताः ॥
नैषां शस्त्रप्रहारोस्ति पदं नेहास्ति कस्यचित् ।
भूतं महदेदं मन्ये भ्रातरो येन मे हताः ॥
एकाग्रं चिन्तयिष्यामि पीत्वा वेत्स्यामि वा जलम् ।
`भ्रातॄणां न्न्यसनं घोरं सममेव महात्मनाम्' ॥
स्यात्तु दुर्योधनेनेदमुपांशु परिकल्पितम् ।
गान्धारराजरचितं सततं जिह्मवुद्धिना ॥
यस् कार्यमकार्यं वा सममेव भवत्युत ।
कस्तस्य विश्वसेद्वीरो दुष्कृतेरकृतात्मनः ॥
अथवा पुरुषैर्गूढैः प्रयोगोऽयंदुरात्मनः ।
भवेदिति महाबुद्धिर्बहुधा समचिन्तयत् ॥
`आचार्यं किंनु वक्ष्यामि कृपं भीष्ममहं नु किम् ।
विदुरं किंनु वक्ष्यामि बृहस्पतिसमं नये ॥
अम्बां च किंनु वक्ष्यामि सर्वदा दुःखभागिनीम् ।
दृष्ट्वा मां भ्रातृभिर्हीनं पृच्छन्तीं पुत्रगृद्धिनीम् ॥
यदा त्वं भ्रातृभिः सर्वैः शक्रतुल्यपराक्रमैः ।
सार्धं वनं गतो वीरैः कथमेकस्त्वमागतः' ॥
कस्य किंनु विषेणेदमुदकं दूपितं यथा । मृतानामपि चैतेषां विकृतं नैव जायते ।
मुखवर्णाः प्रसन्ना मे भ्रातॄणामित्यचिन्तयत् ॥
एकैकशश्चौघबलानिमान्पुरुपसत्तमान् ।
कोऽन्यः प्रतिसमासेत कालान्तकयमादृते ॥
एतेन व्यवसायेन तत्तोयं व्यवगाढवान् ।
पातुकामश्च तत्तोयमन्तरिक्षात्स शुश्रुवे ॥
यक्ष उवाच ।
अहं बकः शैवलमत्स्यभक्षो नीता मया प्रेतवशं तवानुजाः ।
त्वं पञ्चमो भविता राजपुत्र न चेत्प्रश्नान्पृच्छतो व्याकरोपि ॥
मा तात साहसंकार्पीर्मम पूर्वपरिग्रहः ।
प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च ॥
युधिष्ठिर उवाच ।
रुद्राणां वा वसूनां वामरुतां वा प्रधानभाक् ।
पृच्छामि को भवान्देवो नैतच्छकुनिना कृतम् ॥
हिमवान्पारियात्रश्च विन्ध्यो भलय एव च ।
चत्वारः पर्वताः केन पातिता भुवि तेजसा ॥
त्वयाऽतीव महत्कर्म कृतं च बलिनांवर ।
`विनिघ्नता महेष्वासांश्चतुरोपि ममात्मजान्' ॥
यान्न देवान गन्धर्वानासुराश्च न राक्षसाः ।
विपहेरन्महायुद्धे कृतं ते तन्महाद्भुतम् ॥
न ते जानामि यत्कार्यं नाभिजानामि काङ्क्षित्तम् ।
कौतूहलं महज्जातं साध्वसं चागतं मम ॥
येनास्स्युद्विग्नहृदयः समुत्पन्नशिरोज्वरः ।
पृच्छामि भगवंस्तस्मात्को भवानिह तिष्ठति ॥
यक्ष उवाच ।
यक्षोऽहमस्मि भद्रं ते नास्मि पक्षी जलेचरः ।
मयैते निहता सर्वे भ्रातरस्ते निवारिताः ॥
वैशंपायन उवाच ।
ततस्तामशिवां श्रुत्वावाचं स परुपाक्षराम् ।
यक्षस् ब्रुवतो राजन्नाकम्पत तदाऽऽस्थितः ॥
विरूपाक्षं महाकायं यक्षं तालसमुच्छ्रयम् ।
ज्वलनार्कप्रतीकाशमधृष्यं पर्वतोपमम् ॥
सेतुमाश्रित्य तिष्ठन्तं दद्रश भरतर्षभः ।
मेघगम्भीरनादेन तर्जयन्तं महास्वनम् ॥
`उवाच यक्षः कौन्तेयं भ्रातृशोकप्रपीडितम्' ॥
इमे तेभ्रातरो राजन्वार्यमाणआ मयाऽसकृत् । बलात्तोयं जिहीर्षन्तस्ततो वै मृदिता मया ।
न पेयमुदकं राजन्प्राणानिह परीप्सता ॥
पार्थ मा साहसं कार्पीर्मम पूर्वपरिग्रहः ।
प्रश्नानुक्त्वा तु कौन्तेय ततःपिब हरस्व च ॥
यूधिष्ठिर उवाच ।
न चाहं कामये यक्ष तव पूर्वपरिग्रहम् ॥
कामं नैतत्प्रसंसन्ति सन्तो हि पुरुषाः सदा । यदात्मना स्वमात्मानं प्रशंसेत्पुरुषर्षभ ।
यथाप्रज्ञं तु ते प्रश्नान्प्रतिवक्ष्यामि पृच्छ माम् ॥
यक्ष उवाच ।
किंस्विदादित्यमुन्नयति के च तस्याभितश्चराः ।
कश्चैनमस्तं नयतिकस्मिंश्च प्रतितिष्ठति ॥
युधिष्ठिर उवाच ।
ब्रह्मादित्यमुन्नयति देवास्तस्याभितश्चराः ।
धर्मश्चास्तं नयति च सत्ये च प्रतितिष्ठति ॥
यक्ष उवाच ।
केन स्विच्छ्रोत्रियो भवति केन स्विद्विन्दते महत् ।
केन स्विद्द्वितीयवान्भवतिराजन्केन च बुद्दिमान् ॥
युधिष्ठिर उवाच ।
श्रुतेन श्रोत्रियो भति रतपसा विन्दते महत् ।
धृत्या द्वितीयवान्भवति बुद्धिमान्वृद्धसेवया ॥
यक्ष उवाच ।
किं ब्राह्मणानां देवत्वं कश्च धर्मः सतामिव ।
कश्चैषां मानुषो भावः किमेषामसतामिव ॥
युधिष्ठिर उवाच ।
स्वाध्याय एषां देवत्वं तप एषां सतामिव ।
मरणं मानुषो भावः परिवादोऽसतामिव ॥
यक्ष उवाच ।
किं क्षत्रियाणां देवत्वं कश्च धर्मः सतामिव ।
कश्चैषां मानुषो भावः किमेषामसतामिव ॥
युधिष्ठिर उवाच ।
इष्वस्त्रमेषां देवत्वं यज्ञ एषां सतामिव ।
भयं वै मानुषो भावः परित्यागोऽसतामिव ॥
यक्ष उवाच ।
किमेकं यज्ञियं साम किमेकं यज्ञियं यजुः ।
का चैषां वृणुते यज्ञं कां यज्ञो नातिवर्तते ॥
युधिष्ठिर उवाच ।
प्राणो वै यज्ञियंसाम मनो वै यज्ञियं यजुः ।
ऋगेका वृणुते यज्ञं तां यज्ञो नातिवर्तते ॥
यक्ष उवाच ।
किंस्विदावपतां श्रेष्ठं रकिंस्विन्निवपतां वरम् ।
किंस्वित्प्रतिष्ठमानानां किस्वित्प्रसवतांवरम् ॥
युधिष्ठिर उवाच ।
वर्षमावपतां श्रेष्ठं बीजं निवपतां वरम् ।
गावः प्रतिष्ठमानानां पुत्रः प्रसवतां वरः ॥
यक्ष उवाच ।
इन्द्रियार्थाननुभवन्बुद्धिमाँल्लोकपूजितः ।
संमतः सर्वभूतानामुच्छ्वसन्को न जीवति ॥
युधिष्ठिर उवाच ।
देवतातिथिभृत्यानां पितॄणामात्मनश्च यः ।
न निर्वपति पञ्चानामुच्छ्वसन्न स जीवति ॥
यक्ष उवाच ।
किंस्विद्गुरुतरं भूमेः किंस्विदुच्चतरं च स्वात् ।
किंस्विच्छीघ्रतरं वायोः किंस्विद्बहुतरं तृणात् ॥
युधिष्ठिर उवाच ।
माता गुरुतरा भूमेः खात्पितोच्चतरस्तथा ।
मनः शीघ्रतरं वाताच्चिन्ता बहुतरी तृणात् ॥
यक्ष उवाच ।
किंस्वित्सुप्तं न निमिषति किंस्विज्जातं न चेङ्गते ।
कस्यस्विद्धृदयं नास्तिकास्विद्वेगेन वर्धते ॥
युधिष्ठिर उवाच ।
मत्स्यः सुप्तो न निमिषत्यण्डं जातं न चेङ्गते ।
अश्मनो हृदयंनास्ति नदी वेगेन वर्धते ॥
अक्ष उवाच ।
किंस्वित्प्रवसतो मित्रं किंस्विन्मित्रं गृहे सतः ।
आतुरस् च किं मित्रं किंस्विन्मित्रं मरिष्यतः ॥
युधिष्ठिर उवाच ।
विद्या प्रवसतो मित्रं भार्या मित्रं गृहे सतः ।
आतुरस्य भिषङ्भित्रं दानं मित्रं मरिष्यतः ॥
यक्ष उवाच ।
कोऽतिथिः सर्वभूतानां किं स्विद्धर्मं सनातनम् ।
अमृतं किंस्विद्राजेन्द्रकिंस्वित्सर्वमिदं जगत् ॥
युधिष्ठिर उवाच ।
अतिथिः सर्वभूतानामग्निः सोमो गवामृतम् ।
सनातनोऽमृतो धर्मो वायुः सर्वमिदं जगत् ॥
यक्ष उवाच ।
किंस्विदेको विचरते जातः को जायते पुनः ।
किंस्विद्धिमस्य भैषज्यं किंस्विदावपनं महत् ॥
युधिष्ठिर उवाच ।
सूर्य एको विचरते यन्द्रमा जायते पुनः ।
अग्निर्हमस्य भैषज्यं भूमिरावपनं महत् ॥
यक्ष उवाच ।
किंस्विदेकपदं धर्म्यं किंस्विदेकपदं यशः ।
किंस्विदेकपदं स्वर्ग्यं किंस्विदेकपदं सुखम् ॥
युधिष्ठिर उवाच ।
दाक्ष्यमेकपदं धर्म्यं दानमेकपदं यशः ।
सत्यमेकपदं स्वर्ग्यं शीलमेकपदंसुखम् ॥
यक्ष उवाच ।
किंस्विदात्मा मनुष्यस् किंस्विद्दैवकृतः सखा ।
उपजीवनं किस्विदस् किंस्विदस्य परायणम् ॥
युधिष्ठिर उवाच ।
पुत्र आत्मा मनुष्यस्य भार्या दैवकृतः सखा ।
उपजीवनं च पर्जन्यो दानमस् परायणम् ॥
यक्ष उवाच ।
धन्यानामुत्तमं किंस्विद्धनानां स्यात्किमुत्तमम् ।
लाभानामुत्तमं किंस्यात्सुखानां स्यात्किमुत्तमं ॥
धन्यानामुत्तमं दाक्ष्यंधनानामुत्तमं श्रुतम् ।
लाभानां श्रेय आरोग्यं सुखानां तुष्टिरुत्तमा ॥
यक्ष उवाच ।
किंस्विद्धर्मपरंलके कश्च धर्मः सदाफलः ।
किं नियम्य न शोचन्ति कैश् सन्धिर्न जीर्यते ॥
युधिष्ठिर उवाच ।
आनृशंस्यं परं धर्मात्रेताधर्मः सदाफलः ।
मनो यम्य न शोचन्ति सन्धिः सद्भिर्न जीर्यते ॥
यक्ष उवाच ।
किंनु हित्वाप्रियो भवति किंनु हित्वा न शोचति ।
किंनु हित्वाऽर्थवान्भवति किंनु हित्वा सुखी भवेत् ॥
युधिष्ठिर उवाच ।
मानं हित्वाप्रियो भवति क्रोधं हित्वा न शोचति ।
कामं हित्वाऽर्थवान्भवति लोमं हित्वा सुखी भवेत् ॥
यक्ष उवाच ।
किमर्थं ब्राह्मणे दानं किमर्थं नटनर्तके ।
किमर्थं चैव भृत्येषु किमर्थं चैव राजसु ॥
युधिष्ठिर उवाच ।
धर्मार्थं ब्राह्मणे दानं यशोर्थं नटनर्तके ।
भृत्येषु सङ्ग्रहार्थं च भयार्थं चैव राजसु ॥
यक्ष उवाच ।
अज्ञानेनावृतोलोकस्तमसा न प्रकाशते ।
लोभात्त्यजतिमित्राणि सङ्गात्स्वर्गं न गच्छति ॥
युधिष्ठिर उवाच ।
अज्ञानेनावृतोलोकस्तमसा न प्रकाशते ।
लोभात्त्यजतिमित्राणि सङ्गात्स्वर्गं न गच्छति ॥
यक्ष उवाच ।
मृत कथं स्यात्पुरुषः कथं राष्ट्रं मृतं भवत् ।
श्राद्धं मृतंकथं वा स्यात्कथं यज्ञा मृतो भवेत् ॥
युधिष्ठिर उवाच ।
मृतो दरिद्रः पुरुषोमृतंराष्ट्रमराजकम् ।
मृतमश्रोत्रियं श्राद्धं मृतो यज्ञस्त्वदक्षिणः ॥
यक्ष उवाच ।
का दिक्किमुदकंपार्थ किमन्नं किंच वै विषम् ।
श्राद्धस् कालमाख्याहि ततः पिब हरस्व च ॥
युधिष्ठिर उवाच ।
सन्तो दिग्जलमाकाशं गौरन्नं ब्राह्मणं विषम् ।
श्राद्धस्य ब्राह्मणः कालः कथं वा यक्ष मन्यसे ॥
यक्ष उवाच ।
तपः किंलक्षणं प्रोक्तं को दमश्च प्रकीर्तितः ।
क्षमा च का परा प्रोक्ता का च ह्रीः परिकीर्तिता ॥
युधिष्ठिर उवाच ।
तपः स्वधर्मवर्तित्वं मनसो दमनं दमः ।
क्षमा द्वन्द्वसहिष्णुत्वंहीरकार्यनिवर्तनम् ॥
यक्ष उवाच ।
किं ज्ञानं प्रोच्यते राजन्कः शमश्च प्रकीर्तितः ।
दया च का परा प्रोक्ता किं चार्जवमुदाहृतम् ॥
युधिष्ठिर उवाच ।
ज्ञानं तत्त्वार्थसम्बोधः शमश्चित्तप्रशान्तता ।
दयासर्वसुखैपित्वमार्जवं समचित्तता ॥
यक्ष उवाच ।
कः शत्रुर्दुर्जयः पुंसां कश्चव्याधिरनन्तकः ।
कीदृशश्च स्मृतः साधुरसाधुः कीदृशः स्मृतः ॥
युधिष्ठिर उवाच ।
क्रोधः सुदुर्जयः शत्रुर्लोभोव्याधिरनन्तकः ।
सर्वभूतहितः साधुरसाधुर्निर्दयः स्मृतः ॥
यक्ष उवाच ।
को मोहः प्रोच्यते राजन्कश् मानः प्रकीर्तितः ।
किमालस्यं च विज्ञेयं कश्चशोकः प्रकीर्तितः ॥
युधिष्ठिर उवाच ।
मोहो हिधर्ममूढ्तवंमानस्त्वात्माभिमानिता ।
धर्मनिष्क्रियताऽऽलस्यं शोकस्त्वज्ञानमुच्यते ॥
यक्ष उवाच ।
किं स्थैर्यमृषिभिः प्रोक्तं किं च धैर्यमुदाहृतम् ।
स्नानं च किं परं प्रोक्तं दानं च किमिहोच्यते ॥
युधिष्ठि उवाच ।
स्वधर्मे स्थिरता स्थैर्यं धैर्यमिन्द्रियनिग्रहः ।
स्नानं मनोमलत्यागो दानं वै भूतरक्षणम् ॥
यक्ष उवाच ।
कः पण्डिः पुमान्ज्ञेयो नास्तिकः कश्च उच्यते ।
को मूर्खः कश्चकामः स्यात्को मत्सर इति स्मृतः ॥
युधिष्ठिर उवाच ।
धर्मज्ञः पण्डितो ज्ञेयो नास्तिको मूर्ख उच्यते ।
कामः संसारहेतुश्च हृत्तापो मत्सरः स्मृतः ॥
यक्ष उवाच ।
कोऽहंकार यइतिप्रोक्तः कश्च दम्भः प्रकीर्तितः ।
किं तद्दैवं परं प्रोक्तं किं तत्पैशुन्यमुच्यते ॥
युधिष्ठिर उवाच ।
महाऽज्ञानमहंकारो दम्भो धर्मो ध्वजोच्छ्रयः ।
दैवं रदानफलं प्रोक्तं पैशुन्यं परदूषणम् ॥
यक्ष उवाच ।
धर्मश्चार्थश्च कामश्च परस्परविरोधिनः ।
एषां नित्यविरुद्धानां कथमेकत्र संगमः ॥
युधिष्ठिर उवाच ।
यदा धर्मश्भार्या च परस्परवशानुगौ ।
तदा धर्मार्थकामानां त्रयाणामपि संगमः ॥
यक्ष उवाच ।
अक्षयोनरकः केन प्राप्यते भरतर्षभ ।
एतन्मे पृच्छतः प्रश्नं तच्छीघ्रं वक्तुमर्हसि ॥
युधिष्ठिर उवाच ।
रब्राह्मणं स्वयमाहूय याचमानमकिंचनम् ।
पश्चान्नास्तीति योब्रूयात्सोक्षयंनरकं व्रजेत् ॥
वेदेषु धर्मशास्त्रेषु मिथ्या यो वै द्विजातिषु ।
देवेषु पितृध्रमेषु सोऽक्षयंनरकं व्रजेत् ॥
विद्यमाने धने लोभाद्दानभोगविवर्जितः ।
पश्चान्नास्तीति यो ब्रूयात्सोक्षयं नरकं व्रजेत् ॥
यक्ष उवाच ।
राजन्कुलेन वृत्तेन स्वाध्यायेन श्रुतेन वा ।
ब्राह्मण्यं केन भवति प्रब्रूह्येतत्सुनिश्चितम् ॥
युधिष्ठिर उवाच ।
शृणु यक्ष कुलं तात न स्वाध्यायो न च श्रुतम् ।
कारणं हि द्विजत्वेच वृत्तमेव न संशयः ॥
वृत्तं यत्नेन संरक्ष्यं ब्राह्मणेन विशेषतः ।
अक्षीणवृत्तो न क्षीणो वृत्ततस्तु हतो हतः ॥
पठकाः पाठकाश्चैव ये चान्ये शास्त्रचिन्तकाः ।
सर्वे व्यसनिनो मूर्खा यः क्रियावान्स पण्डितः ॥
चतुर्वेदोऽपि दुर्वृत्तः स शूद्रादतिरिच्यते ।
योऽग्निहोत्रपोर दान्तः स ब्राह्मण इति स्मृतः ॥
यक्ष उवाच ।
प्रियवचनवादी किं लभते विमृशितकार्यकरः किं लभते ।
बहुमित्रकरः किं लभते धर्मे रतः किं लभते कथय ॥
युधिष्ठिर उवाच ।
प्रियवचनवादी प्रीयो भवति विमृशितकार्यकरोऽधिकं जयति ।
बहुमित्रकरः सुखं वसत यश्च धर्मरतः स गतिं लभते ॥
यक्ष उवाच ।
कोमोदतेकिमाश्चर्यं कः पन्थाः का च वार्तिका ।
वद मे चतुरः प्रश्नान्मृता जीवन्तु बान्धवाः ॥
युधिष्ठिर उवाच
पञ्चमेऽहनि षष्ठे वा शाकं पचति स्वे गृहे ।
अनृणी रचाप्रवासी चस वारिचर मोदते ॥
अहन्यहनि भूतानि गच्छन्तीह यमालयम् ।
शेषाः स्थावरमिच्छन्ति किमाश्चर्यमतः परम् ॥
तर्कोऽप्रतिष्ठः श्रुतयो विभिन्ना नैको मुनिर्यस्य मतं प्रमाणम् ।
धर्मस्य तत्त्वं निहितं गुहायां महाजनो येन गतःस पन्था ॥
पृथ्वी विभाण्डं गगनं पिघानं सूर्याग्निना रात्रिदिवेन्धनेन ।
मासर्तुदर्वीपरिघट्टनेन भूतानि कालः पचतीति वार्ता ॥
यक्ष उवाच ।
व्याख्याता मे त्वया प्रश्ना यथातत्वं परंतप ।
पुरुषं त्विदानींव्याख्याहि यश्च सर्वधनी नरः ॥
युधिष्टिर उवाच ।
दिवं स्पृशति भूमिं च शब्दः पुण्येन कर्मणा ।
यावत्स शब्दो भवति तावत्पुरुष उच्यते ॥
तुल्ये प्रियाप्रिये यस् सुखदुःखे तथैव च ।
अतीतानागते चोभे सवै पुरुष उच्येत ॥
`समत्वं यस्य सर्वेषु निस्पृहः शान्तमानसः ।
सुप्रसन्नः सदा योगी स वै सर्वधनी नरः' ॥
यक्ष उवाच ।
व्याख्यातः पुरुषो राजन्यश्च सर्वधनी नरः ।
तस्मात्त्वमेकं भ्रातृणां यमिच्छसि स जीवतु ॥
युधिष्ठिर उवाच ।
श्यामो य एष रक्ताक्षो बृहत्साल इवोत्थितः ।
व्यूढोरस्को महाबाहुर्नकुलो यक्ष जीवतु ॥
यक्ष उवाच ।
प्रियस्ते भीमसेनोऽयमर्जुनो वः परायणम् ।
त्वं कस्मान्नकुलं राजन्सापत्नं जीवमिच्छसि ॥
यस् नागसहस्रेण दशसङ्ख्येन वै बलम् ।
तुल्यंतं भीममुत्सृज्य नकुलं जीवमिच्छसि ॥
तथैनं मनुजाः प्राहुर्भीमसेनं प्रियं तव ।
अथ कनानुभावेन सापत्नं जीवमिच्छसि ॥
यस्य बाहुबलंसर्वेपाण्डवाः समुपासते ।
अर्जुनं तमपाहाय नकुलं जीवमिच्छसि ॥
युधिष्ठिर उवाच ।
धर्म एव हतो हन्ति ध्रमो रक्षति रक्षितः ।
तस्माद्धऱ्मं न त्यजामि मा नो धर्मो हतोऽवधीत् ॥
आनृशंस्यं परो धर्मः परमार्थाच्चमे मतम् ।
आनृशंस्यं चिकीर्षामि नकुलो यक्ष जीवतु ॥
धर्मशीलः सदा राजाइतिमां मानवा विदुः ।
स्वधर्मान्न चलिष्यामि नकुलो यक्ष जीवतु ॥
कुन्ती चैव तु माद्री च द्वे भार्ये तु पितुर्मम ।
उभे सपुत्रे स्यातां वै इतिमे धीयते मतिः ॥
यथा कुन्ती तथा माद्री विशेषो नास्ति मे तयोः ।
मातृभ्यां सममिच्छामि नकुलो यक्ष जीवतु ॥
यक्ष उवाच ।
यस् तेऽर्थाच्च कामच्च आनृशंस्यं परं मतम् ।
तस्मात्ते भ्रातरः सर्वे जीवन्तु भरतर्षभ ॥

3-314-6 बिधर्भिण्योऽनृताः ॥ 3-314-9 न कस्यचिदजेताऽपितु सर्वस्यैव जेता ॥ 3-314-10 आशां राज्याशाम् । संहत्य विनाश्य ॥ 3-314-16 दध्यौ कारणं मरणहेतुं विचारितवान् ॥ 3-314-18 तपःसुतः धर्मपुत्रः ॥ 3-314-22 दुष्कृतेःपापाकर्मणः ॥ 3-314-28 ओघवलान् महाप्रवाहयेगान् । प्रतिसमासेत प्रतियुद्ध्येत् करोति यस्तादृशो यनऋ कालान्तकयमस्तस्मात् ॥ 3-314-32 प्रयानभाक् प्राधान्यभाक् ।. 3-314-34 अतीव ते महदितिपाठे ते तथ ॥ 3-314-48 वेदास्तस्याभितश्चरा इति अधर्मस्तमस्तं नयतीति क. च. ध.पाठः ॥ 3-314-49 केन द्वितयो भवतीति ध. पाठः ॥ 3-314-54 परित्याग आर्तानामिति शेषः । दानमेषां सतामिवति क. पाठः ॥ 3-314-55 का चैका वृश्चत इति क. ध.पाटः ॥ 3-314-56 वागेका वृश्चतेऽयज्ञमिति क. पाठः ॥ 3-314-60 न निर्वपति न प्रयच्छति देवतादिभ्यः ॥ 3-314-62 उक्तसाधनाशक्तेन मातापित्रोः शुश्रूषा मनोनिरोधस्तृणवत्तुच्छायाश्चिन्तायस्त्यागश्च कर्तव्य इत्याह किंस्विद्गुर्विति । बहुतरं नृणामिति ध.पाठः । बहुतरी तृणादिति ध. पाठः ॥ 3-314-64 किंस्विज्जातं नचोपति इति झ. पाठः ॥ 3-314-66 सार्तः प्रवसतो मित्रमिति झ. पाठः ॥ 3-314-70 एकपदं एकमेव पर्यवसानस्थानम् । दाक्ष्ये कृत्स्ने धर्मः पर्यवसित इत्यर्तः । एवमुत्तरत्र ॥ 3-314-87 प्रार्थनाविषं इति झ. पाठः ॥ 3-314-126 जीवं जीवन्तम् ॥ 3-314-128 अनुभावेन नकुलगतसामर्थ्येन ॥ 3-314-130 नः अस्मान्मावधीत् ॥ 3-314-131 आनृशंस्यं अवैषम्यम् । परमार्थात् सत्यात् ॥ 3-314-133 धीयते निश्चिनुते ॥ 3-314-135 यस्मात्ते पार्थ धर्माच्च इति थ. ध. पाठः ॥