अध्यायः 092
					 रात्रौ विदुरेण श्रीकृष्णंप्रति भीष्मादिसमाश्रयणेन गर्वितस्य
						दुर्योधनस्य दौश्शील्याभिलपनपूर्वकं तस्मिन् सामवचनस्य नैष्फल्यकथनम् ॥ 1 ॥
						तथा दुष्टभूयिष्ठसभाप्रवेशस्य स्वानभिमतत्वकथनम् ॥ 2 ॥ 
					
					
						तं भुक्तवन्तमाश्वस्तं निशायां विदुरोऽब्रवीत् ।
						नेदं सम्यग्व्यवसितं केशवागमनं तव ॥
					 
					
						अर्थधर्मातिगो मन्दः संरम्भी च जनार्दन ।
						मानघ्नो मानकामश्च वृद्धानां शासनातिगः ॥
					 
					
						धर्मशास्त्रातिगो मूढो दुरात्मा प्रग्रहं गतः ।
						अनेयः श्रेयसां मन्दो धार्तराष्ट्रो जनार्दन ॥
					 
					
						कामात्मा प्राज्ञमानी च मित्रध्रुक्सर्वशङ्किता ।
						अकर्ता चाकृतज्ञश्च त्यक्तधर्मा प्रियानृतः ॥
					 
					
						मूढश्वाकृतबुद्धिश्च इन्द्रियाणामनीश्वरः ।
						कामानुसारी कृत्येषु सर्वेष्वकृतनिश्चयः ॥
					 
					
						एतैश्चान्यैश्च बहुभिर्दोषैरेव समन्वितः ।
						त्वयोच्यमानः श्रेयोऽपि संरम्भान्न ग्रहीष्यति ॥
					 
					
						भीष्मे द्रोणे कृपे कर्णे द्रोणपुत्रे जयद्रथे ।
						भूयसीं वर्तते वृत्तिं न शमे कुरुते मनः ॥
					 
					
						निश्चितं धार्तराष्ट्राणां सकर्णानां जनार्दन ।
						भीष्मद्रोणमुखान्पार्था न शक्ताः प्रतिवीक्षितुम् ॥
					 
					
						सेनासमुदयं कृत्वा पार्थिवं मधुसूदन ।
						कृतार्थं मन्यते बाल आत्मानमविचक्षणाः ॥
					 
					
						एकः कर्णः पराञ्जेतुं समर्थ इति निश्चितम् ।
						धार्तराष्ट्रस्य दुर्बुद्धेः स शमं नोपयास्यति ॥
					 
					
						संविच्च धार्तराष्ट्राणां सर्वेषामेव केशव ।
						शमे प्रयतमानस्य तव सौभ्रात्रकाङ्क्षिणः ॥
					 
					
						न पाण्डवानामस्माभिः प्रतिदेयं यथोचितम् ।
						इति व्यवसितास्तेषु वचनं स्यान्निरर्थकम् ॥
					 
					
						यत्र सूक्तं दुरुक्तं च समं स्यान्मधुसूदन ।
						न तत्र प्रलपेत्प्राज्ञो बधिरेष्विव गायनः ॥
					 
					
						अविजानत्सु मूढेषु निर्मर्यादेषु माधव ।
						तत्त्वं वाक्यं ब्रुवन्निन्द्यश्चण्डालेषु द्विजो यथा ॥
					 
					
						सोऽयं बलस्थो मूढश्चन करिष्यति ते वचः ।
						तस्मिन्निरर्थकं वाक्यमुक्तं संपत्स्यते तव ॥
					 
					
						तेषां समुपविष्टानां सर्वेषां पापचेतसाम् ।
						तव मध्यावतरणं मम कृष्ण न रोचते ॥
					 
					
						दुर्बुद्धीनामशिष्टानां बहूनां दुष्टचेतसाम् ।
						प्रतीपं वचनं मध्ये तव कृष्ण न रोचते ॥
					 
					
						अनुपासितवृद्धत्वाच्छ्रियो दर्पाच्च मोहितः ।
						वयोदर्पादमर्षाच्च न ते श्रेयो ग्रहीष्यति ॥
					 
					
						बलं बलवदप्यस्य यदि वक्ष्यसि माधव ।
						त्वय्यस्य महती शङ्का न करिष्यति ते वचः ॥
					 
					
						नेदमद्य युधा शक्यमिन्द्रेणापि सहामरैः ।
						इति व्यवसिताः सर्वे धार्तराष्ट्रा जनार्दन ॥
					 
					
						तेष्वेवमुपपन्नेषु कामक्रोधानुवर्तिषु ।
						समर्थमपि ते वाक्यमसमर्थं भविष्यति ॥
					 
					
						मध्ये तिष्ठन्हस्त्यनीकस्य मन्दो
							रथाश्वयुक्तस्य बलस्य मूढः ।
						
						दुर्योधनो मन्यते बीतभीतिः
							कृत्स्ना मयेयं पृथिवी जितेति ॥
						
					 
					
						आशंसते वै धृतराष्ट्रस्य पुत्रो
							महाराज्यमसपत्नं पृथिव्याम् ।
						
						तस्मिञ्शमः केवलो नोपलभ्यो
							बद्धं सन्तं मन्यते लब्धमर्थम् ॥
						
					 
					
						पर्यस्तेयं पृथिवी कालपक्वा
							दुर्योधनार्थे पाण्डवान्योद्धुकामाः ।
						
						समागताः सर्वयोधाः पृथिव्यां
							राजानश्च क्षितिपालैः समेताः ॥
						
					 
					
						सर्वे चैते कृतवैराः पुरस्ता-
							त्त्वया राजानो हृतसाराश्च कृष्ण ।
						
						तवोद्वेगात्संश्रिता धार्तराष्ट्रा-
							न्सुसंहताः सह कर्णेन वीराः ॥
						
					 
					
						त्यक्तात्मानः सह दुर्योधनेन
							हृष्टा योद्धुं पाण्डवान्सर्वयोधाः ।
						
						` मृत्युर्जयो वेति कृतैकभावाः
							कामात्मानो मन्युवशाविनीताः ॥'
							तेषां मध्ये प्रविशेथा यदि त्वं
							न तन्मतं मम दाशार्हवीर ॥
						
					 
					
						तेषां समुपविष्टानां बहूनां दुष्टचेतसाम् ।
						कथं मध्यं प्रपद्येथाः शत्रूणां शत्रुकर्शन ॥
					 
					
						सर्वथा त्वं महाबाहो देवैरपि दुरुत्सहः ।
						प्रभावं पौरुषं बुद्धिं जानामि तव शत्रुहन् ॥
					 
					
						या मे प्रीतिः पाण्डवेषु भूयःक सा त्वयि माधव ।
						प्रेम्णा च बहुमानाच्च सौहृदाच्च ब्रवीम्यहम् ॥
					 
					
						या मे प्रीतिः पुष्कराक्ष त्वद्दर्शनसमुद्भवा ।
						सा किमाख्यायते तुभ्यमन्तरात्माऽसि देहिनां ॥ ॥
					 
					 इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि द्विनवतितमोऽध्यायः ॥ 
					 5-92-3 प्रग्रहं निर्बन्धं अत्यन्ताभिनिवेशमित्यर्थः । अनेयः
						अप्रापणीयः । श्रेयसां श्रेयांसि ॥ 5-92-4 सर्वशङ्किता सर्वत्र विश्वासहीनः ॥ 5-92-7 वृत्तिं जीविकाम् । एते युद्धेन मह्यं राज्यं दास्यन्तीत्याशयेत्यर्थः ॥ 5-92-9 पार्थिवं पृथ्वीसंबन्धिनम् ॥ 5-92-12 प्रतिदेयं परावृत्यदेयं ।
						व्यवसिताः निश्चिताः ॥ 5-92-18 ते त्वत्तः ॥ 5-92-23 वद्धं स्थिरां ॥