अध्यायः 108

गालवंप्रति गरुडेन स्वेन तस्य पूर्वादिदिक्प्रापणकथनपूर्वकं पूर्वदिग्गुणवर्णनम् ॥ 1 ॥

सुपर्ण उवाच ।
अनुशिष्टोऽस्मि देवेन गालव ज्ञानयोनिना ।
ब्रूहि कामं तु कां यामि द्रष्टुं प्रथममो दिशम् ॥
पूर्वां वा दक्षिणां वाहमथवा पश्चिमां दिशम् ।
उत्तरां वा द्विजश्रेष्ठ कुतो गच्छामि गालव ॥
यस्यामुदयते पूर्वं सर्वलोकप्रभावनः ।
सविता यत्र सन्ध्यायां साध्यानां वर्तते तपः ॥
यस्यां पूर्वं मतिर्जाता यया व्याप्तमिदं जगत् ।
चक्षुषी यत्र धर्मस्य यत्र चैष प्रतिष्ठितः ॥
कृतं यतो हुतं हव्यं सर्पते सर्वतोदिशम् ॥
एतद््द्वारं द्विजश्रेष्ठ दिवसस्य तथाऽध्वनः ॥
अत्र पूर्वं प्रसूता वै दाक्षायण्यः प्रजाः स्त्रियः ।
यस्यां दिशि प्रवृद्धाश्च कश्यपस्यात्मसंभवाः ॥
अदोमूला सुराणां श्रीर्यत्र शक्रोऽभ्यषिच्यत ।
सुरराज्येन विप्रर्षे देवैश्चात्र तपश्चितम् ॥
एतस्मात्कारणाद्ब्रह्मन्पूर्वेत्येषा दिगुच्यते ।
यस्मात्पूर्वतरे काले पूर्वमेवावृतासुरैः ॥
अत एव च सर्वेषां पूर्वामाशां प्रचक्षते ।
पूर्वं सर्वाणि कार्याणि दैवानि सुखमीप्सता ॥
अत्र वेदाञ्जगौ पूर्वं भगवाँल्लोकभावनः ।
अत्रैवोक्ता सवित्रासीत्सावित्री ब्रह्मवादिषु ॥
अत्र दत्तानि सूर्येण यजूंषि द्विजसत्तम ।
अत्र लब्धवरः सोमः सुरैः क्रतुषु पीयते ॥
अत्र तृप्ता हुतवहाः स्वां योनिमुपभुञ्जते ।
अत्र पातालमाश्रित्य वरुणः श्रियमाप च ॥
अत्र पूर्वं वसिष्ठस्य पौराणस्य द्विजर्षभ ।
सूतिश्चैव प्रतिष्ठा च निधनं च प्रकाशते ॥
ओङ्कारस्यात्र जायन्ते सृतयो दशतीर्दश ।
पिबन्ति मुनयो यत्र हविर्धूमं स्म धूमपाः ॥
प्रोक्षिता यत्र बहवो वराहाद्या मृगा वने ।
शक्रेण यज्ञभागार्थे दैवतेषु प्रकल्पिताः ॥
अत्राहिताः कृतघ्नाश्च मानुषाश्चासुराश्च ये ।
उदयंस्तान्हि सर्वान्वै क्रोधाद्धन्ति विभावसुः ॥
एतद्द्वारं त्रिलोकस्य स्वर्गस्य च सुखस्य च ।
एष पूर्वो दिशां भागो विशावोऽत्र यदीच्छसि ॥
प्रियं कार्यं हि मे तस्य यस्यास्मि वचने स्थितः ।
ब्रूहि गालव यास्यामि शृणु चाप्यपरां दिशम् ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि अष्टाधिकशततमोऽध्यायः ॥

5-108-4 गतिर्बुद्धिः जाता प्राप्ता । चक्षुषी आज्यभागाख्ये अग्नीषोमदैवत्ये । धर्मस्य यज्ञस्य ॥ 5-108-6 दाक्षायण्यः अदित्यादयः । प्रजाः लोकान् ॥ 5-108-9 पूर्वं पूर्वसंस्थानि । सुखमीप्सता सुखाद्यर्थिना ॥ 5-108-11 यजूंषि दत्तानि याज्ञवल्क्यायेति शेषः ॥ 5-108-12 स्वां योनिं सोमाज्यपयआदिरूपं जलम् ॥ 5-108-13 पूर्वं मित्रावरुणयोर्यज्ञकाले । पौराणस्य पुराणस्य स्वार्थे तद्धितः । निधनं निमिशापात् ॥ 5-108-14 दशशतीशब्दस्य पृषोदरादिशकारलोपेन दशतीशब्दः सहस्रवाची । दशतीरित्यत्र वाछन्दसीति पूर्वसवर्णः । सृतयो मार्गाः ॥ 5-108-16 तान् हन्ति तेषामायुरल्पीकरोतीत्यर्थः ॥