अध्यायः 109

गरुडेन गालवंप्रति दक्षिणदिग्गुणवर्णनम् ॥ 1 ॥

सुपर्ण उवाच ।
इयं विवस्वदा पूर्वं श्रौतेन विधिना किल ।
गुरवे दक्षिणा दत्ता दक्षिणेत्युच्यते च दिक् ॥
अत्र लोकत्रयस्यास्य पितृपक्षः प्रतिष्ठितः ।
अत्रोष्मपाणां देवानां निवासः श्रूयते द्विज ॥
अत्र विश्वे सदा देवाः पितृभिः सार्धमासते ।
इज्यमानाः स्म लोकेषु संप्राप्तास्तुल्यभागताम् ॥
एतद्द्वितीयं देवस्य द्वारमाचक्षते द्विज ।
त्रुटिशो लवशश्चापि गण्यते कालनिश्चयः ॥
अत्र देवर्षयो नित्यं पितृलोकर्षयस्तथा ।
तथा राजर्षयः सर्वे निवसन्ति गतव्यथाः ॥
अत्र धर्मश्च सत्यं च कर्म चात्र निगद्यते ।
गतिरेषा द्विजश्रेष्ठ कर्मणामवसायिनाम् ॥
एषा दिक्सा द्विजश्रेष्ठ यां सर्वः प्रतिपद्यते ।
वृता त्वनवबोधेन सुखं तेन न गम्यते ॥
नैर्ऋतानां सहस्रामि बहून्यत्र द्विजर्षभ ।
सृष्टानि प्रतिकूलानि द्रष्टव्यान्यकृतात्मभिः ॥
अत्र मन्दरकुञ्जेषु विप्रर्षिसदनेषु च ।
गायन्ति गाथा गन्धर्वाश्चित्तबुद्धिहरा द्विज ॥
अत्र सामानि गाथाभिः श्रुत्वा गीतानि रैवतः ।
गतदारो गतामात्यो गतराज्यो वनं गतः ॥
अत्र सावर्मिना चैव यवक्रीतात्मजेन च ।
मर्यादा स्थापिता ब्रह्मन्यां सूर्यो नातिवर्तते ॥
अत्र राक्षसराजेन पौलस्त्येन महात्मना ।
रावणेन तपः कृत्वा सुरेभ्योऽमरता वृता ॥
अत्र वृत्तेन वृत्रोऽपि शक्रशत्रुत्वमेयिवान् ।
अत्र सर्वासवः प्राप्ताः पुनर्गच्छन्ति पञ्चधा ॥
अत्र दुष्कृतकर्माणो नराः पच्यन्ति गालव ।
अत्र वैतरणी नाम नदी वैतरणैर्वृता ॥
अत्र गत्वा सुखस्यान्तं दुःखस्यान्तं प्रपद्यते ।
अत्रावृत्तो दिनकरः सुरसं क्षरते पयः ॥
काष्ठां चासाद्य वासिष्ठीं हिममुत्सृजते पुनः ।
अत्राहं गालव पुरा क्षुधाऽऽर्तः परिचिन्तयन् ॥
लब्धवान्युध्यमानौ द्वौ बृहन्तौ गजकच्छपौ ।
अत्र चक्रधनुर्नाम सूर्याञ्जातो महानृषिः ॥
विदुर्यं कपिलं देवं येनार्ताः सगरात्मजाः ।
अत्र सिद्धाः शिवा नाम ब्राह्मणा वेदपारगाः ॥
अधीत्य सकलान्वेदाँल्लेभिरे मोक्षमक्षयम् ।
अत्र भोगवती नाम पुरी वासुकिपालिता ॥
तक्षकेण च नागेन तथैवैरावतेन च ।
अत्र निर्याणकालेऽपि तमः संप्राप्यते महत् ॥
अभेद्यं भास्करेणापि स्वयं वा कृष्णवर्त्मना । एष तस्यापि ते मार्गः परिचारस्य गालव ।
ब्रूहि मे यदि गन्तव्यं प्रतीचीं शृणु चापराम् ॥ ॥

इति श्रीमन्महाभरते उद्योगपर्वणि भगवद्यानपर्वणि नवाधिकशततमोऽध्यायः ॥

5-109-2 ऊष्मपाणां उष्णान्नभोजिनाम् ॥ 5-109-3 विश्वे त्रयोदशमितो गणः ॥ 5-109-4 द्वितीयं देवस्य धर्मस्य द्वारम् ॥ 5-109-11 सावर्णिना अनुना । मर्यादा सूर्यरथस्य ॥ 5-109-13 सर्वासवः सर्वेषां प्राणा अत्र प्राप्ताः सन्तः पुनः पञ्चधा गच्छन्ति देहं प्राप्नुवन्ति । प्राणापानादिभेदेनेत्यर्थः ॥ 5-109-14 वैतरणैः वैतरणीनदीसंज्ञकनरकाहैः ॥ 5-109-15 सुखस्यान्तं नरकम् । दुःखस्यान्तं स्वर्गसुखम् । आवृत्तः कर्कायनगतः । तदाहि वृष्टिर्भवति ॥ 5-109-16 वासिष्ठीं काष्ठां उदीचीं वसिष्ठोपलक्षितसप्तर्षिभिरधिष्ठिताम् ॥ 5-109-20 निर्याणकाले मरणकाले । तमः आन्ध्यम् ॥ 5-109-21 तस्य ते तव परिचारस्य अन्वेषणस्य ॥