अध्यायः 142
कृष्णेन कर्णंप्रति पाण्डवजयनिर्धारणकथनपूर्वकं भीष्णादिषु युद्धसन्नाहसंदेशकथनचोदना ॥ 1 ॥
वैशंपायन उवाच । 
					कर्णस्य वचनं श्रुत्वा केशवः परवीरहा ।
						उवाच प्रहसन्वाक्यं स्मितपूर्वमिदं यथा ॥
						श्रीभगवानुवाच । 
					अपि त्वां न लभेत्कर्ण राज्यलम्भोपपादनम् ।
						मया दत्तां हि पृथिवीं न प्रशासितुमिच्छसि ॥
					ध्रुवो जयः पाण्डवानामितीदं
							न संशयः कश्चन विद्यतेऽत्र ।
						
						जयध्वजो दृश्यते पाण्डवस्य
							समुच्छ्रितो वानरराज उग्रः ।
						
					दिव्या माया विहिता भौमनेन
							समुच्छ्रिता इन्द्रकेतुप्रकाशाः ।
						
						दिव्यानि भूतानि जयावहानि
							दृश्यन्ति चैवात्र भयानकानि ॥
						
					न सञ्जते शैलवनस्पतिभ्य
							ऊर्ध्वं तिर्यग्योजनमात्ररूपः ।
						
						श्रीमान्ध्वजः कर्ण धनञ्जयस्य
							समुच्छ्रितः पावकतुल्यरूपः ॥
						
					यदा द्रक्ष्यसि सङ्ग्रामे श्वेताश्वं कृष्णसारथिम् ।
						ऐन्द्रमस्त्रं विकुर्वाणमुभे चाप्यग्निमारुते ॥
					गाण्डीवस्य च निर्घोषं विस्फूर्जितमिवाशनेः ।
						न तदा भविता त्रेता न कृतं द्वापरं न च ॥
					यदा द्रक्ष्यसि सङ्ग्रामे कुन्तीपुत्रं युधिष्ठिरम् ।
						जपहोमसमायुक्तं स्वां रक्षन्तं महाचमूम् ॥
					आदित्यमिव दुर्धर्षं तपन्तं शत्रुवाहिनीम् ।
						न तदा भविता त्रेता न कृतं द्वापरं न च ॥
					यदा द्रक्ष्यसि सङ्ग्रामे भीमसेनं महाबलम् ।
						दुःशासनस्य रुधिरं पीत्वा नृत्यन्तमाहवे ॥
					प्रभिन्नमिव मातङ्गं प्रतिद्विरदघातिनम् ।
						न तदा भविता त्रेता न कृतं द्वापरं न च ॥
					यदा द्रक्ष्यसि सङ्ग्रामे द्रोणं शान्तनवं कृपम् ।
						सुयोधनंच राजानं सैन्धवं च जयद्रथम् ॥
					युद्धायापततस्तूर्णं वारितान्सव्यसाचिना ।
						न तदा भविता त्रेता न कृतं द्वापरं न च ॥
					यदा द्रक्ष्यसि सङ््ग्रामे माद्रीपुत्रौ महाबलौ ।
						वाहिनीं धार्तराष्ट्राणां क्षोभयन्तौ गजाविव ॥
					विगाढे शस्त्रसंपाते परवीररथारुजौ ।
						न तदा भविता त्रेता न कृतं द्वापरं न च ॥
					ब्रूयाः कर्ण इतो गत्वा द्रोणं शान्तनवं कृपम् ।
						सौम्योऽयं वर्तते मासः सुप्रापयवसेन्धनः ॥
					सर्वौषधिवनस्फीतः फलवानल्पमक्षिकः ।
						निष्पङ्को रसवत्तोयो नात्युष्णशिशिरः सुखः ॥
					सप्तमाच्चापि दिवसादमावास्या भविष्यति ।
						सङ्ग्रामो युज्यतां तस्यां तामाहुः शक्रदेवताम् ॥
					तथा राज्ञो वदेः सर्वान्ये युद्धायाभ्युपागताः ।
						यद्वो मनीषितं तद्वै सर्वं संपादयाम्यहम् ॥
					राजानो राजपुत्राश्च दुर्योधनवशानुगाः ।
						प्राप्य शस्त्रेण निधनं प्राप्स्यन्ति गतिमुत्तमाम् ॥
					5-142-4 भौमनेन विश्वकर्मणा ॥ 5-142-18 संग्रामः संग्रामसाधनकलापः । बुज्यतां एकीभूयावतिष्ठताम् ॥
