अध्यायः 088
भीमेन सुनाभादिदुर्योधनानुजाष्टकहननम् ॥ 1 ॥
सञ्जय उवाच । 
					भीष्मं तु समरे क्रुद्धं प्रतपन्तं समन्ततः ।
						न शेकुः पाण्डवा द्रष्टुं तपन्तमिव भास्करम् ॥
					ततः सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात् ।
						अभ्यद्रवन्त गाङ्गेयं मर्दयन्तं शितैः शरैः ॥
					स तु भीष्मो रणश्लाघी तोमकान्सहसृज्जयान् ।
						पाञ्चालांश्च महेष्वासान्पातयामास सायकैः ॥
					ते वध्यमाना भीष्मेण पाञ्चालाः पाण्डवैः सह ।
						भीष्ममेवाभ्ययुस्तूर्णं त्यक्त्वा मृत्युकृतं भयम् ॥
					स तेषां रथिनां वीरो भीष्मः शान्तनवो युधि ।
						चिच्छेद सहसा राजन्बाहूनथ शिरांसि च ॥
					विरथान्रथिनश्चक्रे पिता देवव्रतस्तव ।
						पतितान्युत्तमाङ्गानि हयेभ्यो हयसादिनाम् ॥
					निर्मनुष्यांश्च मातङ्गाञ्शयानान्पर्वतोपमान् ।
						अपश्याम महाराज भीष्मास्त्रेण प्रमाथितान् ॥
					न तत्रासीत्पुमान्कश्चित्पाण्डवानां विशांपते ।
						अन्यत्र रथिनां श्रेष्ठद्भीमसेनान्महाबलात् ॥
					स हि भीष्मं समासाद्य छादयामास सायकैः ।
						ततो निष्टानको घोरो भीष्मभीमसमागमे ॥
					बभूव सर्वसैन्यानां घोररूपो भयानकः ।
						तथैव पाण्डवा हृष्टाः सिंहनादमथानदन् ॥
					ततो दुर्योधनो राजा सोदर्यैः परिवारितः ।
						भीष्मं जुगोप समरे वर्तमाने जनक्षये ॥
					भीमस्तु सारथिं हत्वा भीष्मस्य रथिनां वरः ।
						प्रद्रुताश्वे रथे तस्मिन्द्रवमाणे समन्ततः ॥
					सुनाभस्य शरेणाशु शिरश्चिच्छेद भारत ।
						क्षुरप्रेण सुतीक्ष्णेन स हतो न्यपतद्भुवि ॥
					हते तस्मिन्महाराज तव पुत्रे महारथे ।
						नामृष्यन्त रणे शूराः सोदराः सप्त संयुगे ॥
					आदित्यकेतुर्बह्वाशी कुण्डधारो महोदरः ।
						अपराजितः पण्डितको विशालाक्षः सुदुर्जयः ॥
					पाण्डवं चित्रसन्नाहा विचित्रकवचध्वजाः ।
						अभ्यद्रवन्त संग्रामे योद्धुकामारिमर्दनाः ॥
					महोदरस्तु समरे भीमं विव्याध पत्रिभिः ।
						नवभिर्वद्रसंकाशैर्नमुचिं वृत्रहा यथा ॥
					आदित्यकेतुः सप्तत्या बह्वाशी चापि पञ्चभिः ।
						नवत्या कुण्डधारश्च विशालाक्षश्च पञ्चभिः ॥
					अपराजितो महाराज पराजिष्णुर्महारथम् ।
						शरैर्बहुभिरानर्च्छद्भीमसेनं महाबलम् ॥
					रणे पण्डितकश्चैनं त्रिभिर्बाणैः समार्पयत् ।
						स तं न ममृषे भीमः शत्रुभिर्वधमाहवे ॥
					धनुः प्रपीड्य वामेन करेणामित्रकर्सनः ।
						शिरश्चिच्छेद समरे शरेणानतपर्वणा ॥
					अपराजितस्य सुनसं तव पुत्रस्य संयुगे ।
						पराजितस्य भीमेन कृत्तं गामपतच्छिरः ॥
					अथापरेण भल्लेन कुण्डधारं महारथम् ।
						प्राहिणोन्मृत्युलोकाय सर्वलोकस्य पश्यतः ॥
					ततः पुनरमेयात्मा प्रसंधाय शिलीमुखम् ।
						प्रेषयामास समरे पण्डितं प्रति भारत ॥
					स शरः पण्डितं हत्वा विवेश धरणीतलम् ।
						यथा नरं निहत्याशु भुजगः कालचोदितः ॥
					विशालाक्षशिरश्छित्त्वा पातयामास भूतले ।
						त्रिभिः शरैरदीनात्मा स्मरन्क्लेशं पुरातनम् ॥
					महोदरं महेष्वासं नाराचेन स्तनान्तरे ।
						विव्याध समरे राजन्स हतो न्यपतद्भुवि ॥
					आदित्यकेतोः केतुं च च्छित्त्वा बाणेन संयुगे ।
						भल्लेन भृशतीक्ष्णेन शिरश्चिच्छेद भारत ॥
					बह्वाशिनं तत भीमः शरेणानतर्वणा ।
						प्रेषयामास संक्रुद्धो यमस्य सदनं प्रति ॥
					प्रदुद्रुवुस्ततस्तेऽन्ये पुत्रास्तव विशांपते ।
						मन्यमाना हि तत्सत्यं सभायां तस्य भाषितम् ॥
					ततो दुर्योधनो राजा भ्रातृव्यसनकर्शितः ।
						अब्रवीत्तावकान्योधान्भीमोऽयं वध्यतामिति ॥
					एवमेते महेष्वासाः पुत्रास्त्व विशांपते ।
						भ्रातॄन्संदृश्य निहतान्प्रस्मरंस्ते हि तद्वचः ॥
					यदुक्तवान्महाप्राज्ञः क्षत्ता हितमनामयम् ।
						तदिदं समनुप्राप्तं वचनं दिव्यदर्शिनः ॥
					लोभमोहसमाविष्टः पुत्रप्रीत्या जनाधिप ।
						न बुध्यसे पुरा यत्तत्तथ्यमुक्तं वचो महत् ॥
					तथैव च वधार्थाय पुत्राणां पाण्डवो बली ।
						नूनं जातो महाबाहुर्यथा हन्ति स्म कौरवान् ॥
					ततो दुरयोधनो राजा भीष्ममासाद्य संयुगे ।
						दुःखेन महताऽऽविष्टो विललाप सुदुःखितः ॥
					निहता भ्रातरः शूरा भीमसेनेन मे युधि ।
						यतमानास्तथान्येऽपि हन्यन्ते सर्वसैनिकाः ॥
					भवांश्च मध्यस्थतया नित्यमस्मानुपेक्षते ।
						सोऽहं कुपथमारूढः पश्य दैवमिदं मम ॥
					एतच्छ्रुत्वा वचः क्रूरं पिता देवव्रतस्तव ।
						दुर्योधनमिदं वाक्यमब्रवीत्समाश्रुलोचनः ॥
					उक्तमेतन्मया पूर्वं द्रोणेन विदुरेण च ।
						गान्धार्या च यशस्विन्या तत्त्वं तात न बुद्धवान् ॥
					समयश्च मया पूर्वं कृतो वै शत्रुकर्शन ।
						नाहंयुधि नियोक्तव्यो नाप्याचार्यः कथंचना ॥
					यय हि धर्तराष्ट्राणां भीमो द्रक्ष्यति संयुगे ।
						हनिष्यति रणे नित्यं सत्यमेतद्ब्रवीमि ते ॥
					स त्वं राजन्स्थिरो भूत्वा रणे कृत्वा दृढां मतिम् ।
						योधयस्व रणे पार्थान्स्वर्गं कृत्वा परायणम् ॥
					न शक्यः पाण्डवा जेतुं सेन्द्रैरपि सुरासुरैः ।
						तस्माद्युद्धे स्थिरां कृत्वा मतिं युद्ध्यस्व भारत ॥ ॥
					इति श्रीमन्महाभरते भीष्मपर्वणि भीष्मवधपर्वणि अष्टमदिवसयुद्धे अष्टाशीतितमोऽध्यायः ॥