अध्यायः 060
					 नारदेन सृञ्जयम्प्रति भगीरथचरित्रकथनम् ॥ 1 ॥ 
					
					
						भगीरथं च राजानं मृतं सृञ्जय शुश्रुम ।
						`परित्राणाय पूर्वेषां येन गङ्गाऽवतारिता ॥
					 
					
						यस्येन्द्रो बाहुवीर्येण प्रीतो राज्ञो महात्मनः ।
						सोऽश्वमेधशतैरीजे समाप्तवरदक्षिणैः ॥
					 
					
						हविर्मन्त्रान्नसम्पन्नैर्देवानामादधौ मुदम्' ।
						येन भागीरथी गङ्गा चयनैः काञ्चनैश्चिता ॥
					 
					
						यः सहस्रं सहस्राणां कन्या हेमविभूषिताः ।
						राज्ञश्च राजपुत्रांश्च ब्राह्मणेभ्यो ह्यमन्यत ॥
					 
					
						सर्वा रथगताः कन्या रथाः सर्वे चतुर्युजः ।
						रथेरथे शतं नागाः सर्वे वै हेममालिनः ॥
					 
					
						सहस्रमश्वाश्चैकैकं गजानां पृष्ठतोऽन्वयुः ।
						अश्वेअश्वे शतं गावो गवां पश्चादजाविकम् ॥
					 
					
						तेनाक्रान्ता जनौघेन दक्षिणा भूयसीर्ददत् ।
						उपह्वरेऽतिव्यथिता तस्याङ्के निषसाद ह ॥
					 
					
						तथा मागीरथी गङ्गा ह्यूर्ध्वगा ह्यभवत्पुरा ।
						दुहितृत्वं गता राज्ञः पुत्रत्वमगमत्तदा ॥
					 
					
						तां तु गाथा जगुः प्रीता गन्धर्वाः सूर्यवर्चसः ।
						पितृदेवमनुष्याणां शृण्वतां वल्गुवादिनः ॥
					 
					
						भगीरथं यजमानमैक्ष्वाकुं भूरिदक्षिणम् ।
						गङ्गा समुद्रगा देवी वव्रे पितरमीश्वरम् ॥
					 
					
						तस्य सेन्द्रैः सुरगणैर्देवैर्यज्ञः स्वलङ्कृतः ।
						सम्यक्परिगृहीतश्च शान्तविघ्नो निरामयः ॥
					 
					
						यो य इच्छेत विप्रो वै यत्रयत्रात्मनः प्रियम् ।
						भगीरथस्तदा प्रीतस्तत्रतत्राददद्वशी ॥
					 
					
						नादेयं ब्राह्मणस्यासीद्यस्य यत्स्यात्प्रियं धनम् ।
						सोऽपि विप्रप्रसादेन ब्रह्मलोकं गतो नृपः ॥
					 
					
						येन यातौ मखमुखौ दिशाशाविह पादपाः ।
						तेनावस्थातुमिच्छन्ति तं गत्वा राजमीश्वरम् ॥
					 
					
						स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
							पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः ।
						
						अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत् ॥ ॥
					 
					 इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये
						षष्टितमोऽध्यायः ॥ 60 ॥ 
					 5-60-3 चयनैः काञ्चनैश्चिता स्वर्णेष्टकमयैः
						क्रत्वर्थस्यण्डिलैर्व्याप्ता चयनैरिष्टकासोपानैर्वा कूलद्वये
						उद्गमात्संगमपर्यन्तं निचितेति वार्थः ॥ 5-60-4 राज्ञश्च
						राजपुत्रांश्चातिक्रम्येति शेषः । ब्राह्मणेभ्यः अमन्यत दत्तवान् ॥ 5-60-7 येन
						हेतुना उपह्वरे समीपे भूयसीर्दक्षिणा ददत् राजा आस्ते तेन हेतुना गङ्गा
						जनौघभारेण आक्रान्ता वेत्रयष्टिवत्तीरप्रदेशे नतिं प्राप्ता सती
						अतिव्यथिताऽतस्तस्याङ्के निषसादह । दक्षिणाभारेण तीरप्रदेशेऽवनते प्रवाहाम्बु
						राज्ञोऽङ्कपर्यन्तमागतमित्यर्थः ॥ 5-60-8 पुत्रत्वं नरकात्त्राणकर्तृत्वम् ॥ 5-60-12 वशी योगी योगप्रभावात् । यो यत्र देशे यत् इच्छेत्स तत्र प्राप्नु
						यादित्यर्थः ॥ 5-60-14 येऽनुयाता अभिमुखा दिंशमद्यापि पादपाः ।
						आनतास्तस्थुरिच्छन्तस्तमन्वागन्तुमीश्वरम् इति क.पाठः । अनेत्रास्तस्थुः इति क.
						ङ. पाठः ॥ 5-60-60 षष्टितमोऽध्यायः ॥ 
					
					
					
					
					श्रीः