अध्यायः 145
					 कृष्णार्जुनयोः संवादः कर्णसात्यक्योर्युद्धं च ॥ 1 ॥ 
					
					
						तदवस्थे हे तस्मिन्भूरिश्रवसि कौरवे ।
						यथा भूयोऽभवद्युद्धं तन्ममाचक्ष्व सञ्जय ॥
						सञ्जय उवाच । 
					 
					
						भूरिश्रवसि सङ्क्रान्ते परलोकाय भारत ।
						वासुदेवं महाबाहुरर्जुनः समचूचुदत् ॥
						अर्जुन उवाच । 
					 
					
						चोदयाश्वान्भृशं कृष्ण यतो राजा जयद्रथः ।
							[श्रूयते पुण्डरीकाक्ष त्रिषु धर्मेषु वर्तते ।]
						
						प्रतिज्ञां सफलां चापि कर्तुमर्हसि मेऽनघ ॥
						
					 
					
						अस्तमेति महाबाहो त्वरमाणो दिवाकरः ॥
						
					 
					
						एतद्धि पुरुषव्याघ्र महदब्युद्यतं मया ।
						कार्यं संरक्ष्यते चैष कुरुसेनामहारथैः ॥
					 
					
						यथा नाभ्येति सूर्योऽस्तं यथा सत्यं भवेद्वचः ।
						चोदयाश्वांस्तथा कृष्ण यथा हन्यां जयद्रथम् ॥
					 
					
						`ततः कृष्णो महाबाहुरश्वान्रजतसन्निभान् ।
						हयज्ञश्चोदयामास जयद्रथवधं प्रति ॥
					 
					
						तं प्रयान्तममोघेषुमुत्पतद्भिरिवाशुगैः ।
						त्वरमाणा महाराज सेनामुख्याः समाद्रवन् ॥
					 
					
						दुर्योधनश्च कर्णश्च वृषसेनोऽथ मद्रराट् ।
						अश्वत्थामा कृपश्चैव स्वयमेव च सैन्धवः ॥
					 
					
						समासाद्य च बीभत्सुः सैन्धवं समुपस्थितम् ।
						नेत्राभ्यां क्रोधदीप्ताभ्यां सम्प्रैक्षन्निर्दहन्निव' ॥
					 
					
						यथाग्निरिन्धनेद्धौ वै क्रोधेन्धनसमीरितः ।
						सैन्धवस्य मुखं त्यक्त्वा कर्णः सात्वतमभ्ययात् ॥
					 
					
						उपायान्तं* तु राधेयं दृष्ट्वा पार्थो महारथः ।
						प्रहसन्देवकीपुत्रमिदं वचनमब्रवीत् ॥
					 
					
						एष प्रयात्याधिरथिः सात्यकेः स्यन्दनं प्रति ।
						न मृष्यति हतं नूनं भूरिश्रवसमाहवे ॥
					 
					
						यत्र यात्येष तत्र त्वं चोदयाश्वाञ्जनार्दन ।
						न सौमदत्तिपदवीं गमयेत्सात्यकिं वृषः ॥
						सञ्जय उवाच । 
					 
					
						एवमुक्तो महाबाहुः केशवः सव्यसाचिना ।
						प्रत्युवाच महातेजाः कालयुक्तमिदं वचः ॥
					 
					
						अलमेष महाबाहुः कर्णायैकोऽपि पाण्डव ।
						किं पुनर्द्रौपदेयाभ्यां सहितः सात्वतर्षभः ॥
					 
					
						न च तावत्क्षमः पार्थ तव कर्णेन सङ्गरः ।
							प्रज्वलन्ती महोल्केव तिष्ठत्यस्मिन्हि वासवी ।
						
						त्वदर्थं पूज्यमानैषा रक्ष्यते परवीरहन् ॥
						
					 
					
						`न कर्णं प्राकृतं मन्ये तेन योद्धुं न साम्प्रतम् ।
						यः कर्णो बलवानेष शक्तोऽस्माञ्जेतुमोजसा ॥
					 
					
						कर्णस्यैष महान्दोषो यद्दूयेन पदेपदे ।
						प्रमादाच्च घृणित्वाच्च तेन शोचिति मे मनः' ॥
					 
					
						अतः कर्णः प्रयात्वत्र सात्वतस्य यथा तथा ।
						अहं ज्ञास्यामि कौन्तेय कालमस्य दुरात्मनः ॥
					 
					
						यत्रैनं विशिखैस्तीक्ष्णैः पातयिष्यसि भूतले ।
						तदा गन्तासि पार्थ त्वं तेन योद्धुं दुरात्मना ॥
						धृतराष्ट्र उवाच । 
					 
					
						योऽसौ कर्णेन वीरस्य वार्ष्णेयस्य समागमः ।
						हते तु भूरिश्रवसि तद्युद्धमभवत्कथम् ॥
					 
					
						सात्यकिश्चापि विरथः कं समारूढवान्रथम् ।
						चक्ररक्षौ च पाञ्चाल्यौ तन्ममाचक्ष्व सञ्जय ॥
						सञ्जय उवाच । 
					 
					
						हन्त ते कथयिष्यामि यथावृत्तं महारणे ।
							पश्यतां सर्वसैन्यानां केशवार्युनयोरपि ।
						
						शुश्रूषस्व स्थिरो भूत्वा दुराचरितमात्मनः ॥
						
					 
					
						xxमेव हि कृष्णस्य मनोगतमिदं प्रभो ।
						विजेतव्यो यथा वीरः सात्यकिः सौमदत्तिना ॥
					 
					
						अतीतानागते राजन्स हि वेत्ति जनार्दनः ।
							ततः सूतं समाहूय दारुकं संदिदेश ह ।
						
					 
					
						रथो मे युज्यतां कल्यमिति राजन्महाबालः ॥
							न हि देवा न गन्धर्वा न यक्षोरगराक्षसाः ।
						
						मानवा वाऽपि जेतारः कृष्णयोः सन्ति केचन ।
						
					 
					
						पितामहपुरोगाश्च देवाः सिद्धाश्च तं विदुः ।
						तयोः प्रभावमतुलं शृणु युद्धं तु तत्तथा ॥
					 
					
						सात्यकिं विरथं दृष्ट्वा कर्णं चाभ्युद्यतं रणे ।
						दध्मौ शङ्खं महानादमार्षभेणाथ माधवः ॥
					 
					
						दारुकोऽवेत्य सन्देशं श्रुत्वा शङ्खस्य च स्वनम् ।
						रथमन्वानयत्तस्मै सुपर्णोच्छ्रितकेतनम् ॥
					 
					
						स केशवस्यानुमते रथं दारुकसंयुतम् ।
						आरुरोह शिनेः पौत्रो ज्वलनादित्यसन्निभम् ॥
					 
					
						कामगैः शैव्यसुग्रीवमेघपुष्पवलाहकैः ।
						हयोदग्रैर्महावेगैर्हेमभाण्डविभूषितैः ॥
					 
					
						युक्तं समारुह्य च तं विमानप्रतिमं रथम् ।
						अभ्यद्रवत राधेयं प्रवपन्सायकान्बहून् ॥
					 
					
						चक्ररक्षावपि तदा युधामन्यूत्तमौजसौ ।
						धनञ्जयरथं हित्वा राधेयं प्रत्युदीयतुः ॥
					 
					
						राधेयोऽपि महाराज शरवर्षं समुत्सृजन् ।
						अभ्यद्रवत्सुसङ्क्रुद्धो रणे शैनेयमच्युतम् ॥
					 
					
						नैव दैवं न गान्धर्वं नासुरं न च राक्षसम् ।
							तादृशं भुवि नो युद्धं दिवि वा श्रुतमित्युत ।
						
						उपारसत तत्सैन्यं सरथाश्वनरद्विपम् ॥
						
					 
					
						तयोर्दृष्ट्वा महाराज कर्म सम्मूढचेतसः ।
						सर्वे च समपश्यन्त तद्युद्धमतिमानुषम् ॥
					 
					
						तयोर्नृवरयो राजन्सारथ्यं दारुकस्य च ॥
						
					 
					
						गतप्रत्यागतावृत्तैर्मण्डलैः सन्निवर्तनैः ।
						सारथेस्तु रथस्थस्य काश्यपेयस्य विस्मिताः ॥
					 
					
						नभस्तलगताश्चैव देवगान्धर्वदानवाः ।
						अतीवावहिता द्रष्टुं कर्णशैनेययो रणम् ॥
					 
					
						मित्रार्थे तौ पराक्रान्तौ शुष्मिणौ स्पर्धिनौ रमे ॥
						
					 
					
						कर्णश्चामरसङ्काशो युयुधानश्च सात्यकिः ।
						अन्योन्यं तौ महाराज शरवर्षैरवर्षताम् ॥
					 
					
						प्रममाथ शिनेः पौत्रं कर्णः सायकवृष्टिभिः ।
						अमृष्यमाणो निधनं कौरव्यजलसन्धयोः ॥
					 
					
						कर्णः शोकसमाविष्टो महोरग इव श्वसन् ।
							स शैनेयं रणे क्रुद्धः प्रदहन्निव चक्षुषा ।
						
						अभ्यधावत वेगेन पुनःपुनररिन्दम ॥
						
					 
					
						तं तु सक्रोधमालोक्य सात्यकिः प्रत्ययुध्यत ।
						महता शरवर्षेण गजं प्रतिगजो यथा ॥
					 
					
						तौ समेतौ नरव्याघ्रौ व्याघ्राविव तरस्विनौ ।
						अन्योन्यं सन्ततक्षाते रणेऽनुपमविक्रमौ ॥
					 
					
						ततः कर्णं शिनेः पौत्रः सर्वपारसवैः शरैः ।
						बिभेद सर्वगात्रेषु पुनःपुनररिन्दम ॥
					 
					
						सारथिं चास्य भल्लेन रथनीडादपातयत् ।
						अश्वांश्च चतुरः श्वेतान्निजघान शितैः शरैः ॥
					 
					
						छित्त्वा ध्वजं रथं चैव शतधा पुनर्षर्षभ ।
						चकार विरथं कर्णं तव पुत्रस्य पश्यतः ॥
					 
					
						ततो विमनसो राजंस्तावकास्ते महारथाः ।
							वृषसेनः कर्णसुतः शल्यो मद्राधिपस्तथा ।
						
					 
					
						द्रोणपुत्रश्च शैनेयं सर्वतः पर्यवारयन् ॥
						ततः पर्याकुलं सर्वं न प्राज्ञायत किंचन ॥
					 
					
						तथा सात्यकिना वीरे विरथे सूतजे कृते ।
						हाहाकारस्ततो राजन्सर्वसैन्येष्वभून्महान् ॥
					 
					
						कर्णोऽपि विरथो राजन्सात्वतेन कृतः शरैः ।
						दुर्योधनरथं तूर्णमारुरोह विनिःश्वसन् ॥
					 
					
						मानयंस्तव पुत्रस्य बाल्यात्प्रभृति सौहृदम् ।
						कृतां राज्यप्रदानेन प्रतिज्ञां परिपालयन् ॥
					 
					
						तथा तु विरथं कर्णं पुत्रांश्च परिपालयन् ॥
						दुःशासनमुखान्वीरान्नावधीत्सात्यकिर्वशी ॥
					 
					
						रक्षन्प्रतिज्ञां भीमेन पार्थेन च पुराकृताम् ।
						विरथान्विह्वलांश्चक्रे न तु प्राणैर्व्ययोजयत् ॥
					 
					
						भीमसेनेन तु वदः पुत्राणां ते प्रतिश्रुतः ।
						अनुद्यूते च पार्थेन वधः कर्णस्य संश्रुतः ॥
					 
					
						वधे त्वकुर्वन्यत्नं ते तस्य कर्णमुखास्तदा ।
						नाशक्नुवंस्ततो हन्तुं सात्यकिं प्रवरा रथाः ॥
					 
					
						द्रौणिश्च कृतवर्मा च तथैवान्ये महारथाः ।
							निर्जिता धनुषैकेन शतशः क्षत्रियर्षभाः ।
						
						काङ्क्षता परलोकं च धर्मराजस्य च प्रियम् ॥
						
					 
					
						कृष्णयोः सदृशो वीर्ये सात्यकिः शत्रुतापनः ।
						जितवान्सर्वसैन्यानि तावकानि हसन्निव ॥
					 
					
						कृष्णो वाऽपि भवेल्लोके पार्थो बाऽपि धनुर्धरः ।
						शैनेयो वा नरव्याघ्र चतुर्थस्तु न विद्यते ॥
						धृतराष्ट्र उवाच । 
					 
					
						अजय्यं वासुदेवस्य रथमास्थाय सात्यकिः ।
							विरथं कृतवान्कर्णं वासुदेवसमो युधि ।
						
						दारुकेण समायुक्तः स्वबाहुबलदर्पितः ॥
						
					 
					
						कच्चिदन्यं समारूढः सात्यकिः शत्रुतापनः ।
							एतदिच्छाम्यहं श्रोतुं कुशलो ह्यसि भाषितुम् ।
						
						असह्यं तमहं मन्ये तन्ममाचक्ष्व सञ्जय ॥
						
						सञ्जय उवाच । 
					 
					
						शृणु राजन्यथावृत्तं रथमन्यं महामतिः ।
						दारुकस्यानुजस्तूर्णं कल्पनाविदिकल्पितम् ॥
					 
					
						आयसैः काञ्चनैश्चापि पट्टैः सन्नद्धकूबरम् ।
						तारासहस्रखचितं सिंहध्वजपताकिनम् ॥
					 
					
						अश्वैर्वातजवैर्युक्तं हेमभाण्डपरिच्छदैः ।
						सैन्धवैरिन्दुसङ्काशैः सर्वशब्दातिगैर्दृढैः ॥
					 
					
						चित्रकाञ्चनसन्नाहैर्वाजिमुख्यैर्विशाम्पते ।
						घण्टाजालाकुलरवं शक्तितोमरविद्युतम् ॥
					 
					
						युक्तं साङ्ग्रामिकैर्द्रव्यैर्बहुशस्त्रपरिच्छदैः ।
						रथं सम्पादयामास मेघगम्भीरनिःस्वनम् ॥
					 
					
						तं समारुह्य शैनेयस्तव सैन्यमुपाद्रवत् ।
						दारुकोऽपि यथाकामं प्रययौ केशवान्तिकम् ॥
					 
					
						कर्णस्यापि रथं राजञ्शङ्खगोक्षीरपाण्डुरैः ।
						चित्रकाञ्चनसन्नाहैः सदश्वैर्वेगवत्तरैः ॥
					 
					
						हेमकक्ष्याध्वजोपेतं क्लृप्तयन्त्रपताकिनम् ।
							अग्र्यं रथं सुयन्तारं बहुशस्त्रपरिच्छदम् ।
						
						उपाजह्रुस्तमास्थाय कर्णोऽप्यभ्यद्रवद्रिपून् ॥
						
					 
					
						एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ।
						भूयश्चापि निबोधेमं तवापन्नयजं क्षयम् ॥
					 
					
						एकत्रिंशत्तव सुता भीमसेनेन पातिताः ।
						दुर्मुखं प्रमुखे कृत्वा सततं चित्रयोधिनम् ॥
					 
					
						शतशो निहताः शूराः सात्वतेनार्जुनेन च ।
							भीष्मं प्रमुखतः कृत्वा भगदत्तं च भारत ।
						
						एवमेष क्षयो वृत्तो राजन्दुर्मन्त्रिते तव ॥ ॥
					 
					 इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे
						पञ्चत्वारिंशदधिकशततमोऽध्यायः ॥ 145 ॥ 
					 5-145-3 हेपुण्डरीकाक्ष स जयद्रथस्त्रिषु धर्मेषु वर्तते इति
						श्रूयते के पुनस्ते त्रयो धर्माः । अत्रोच्यते । यदि युध्यमानो हन्यते तदा तूर्णं
						स्वर्गप्राप्तिरेव तस्य धर्मः । अथ पलायमानो हन्यते तदा नरकप्राप्तिरेव तस्य
						धर्मः । अथ मद्भयात्स्वदेशं गच्छति तदा यशःशरीरनाश एव तस्य धर्मः । यावदसौ
						युद्धाभिमुखः प्रथमधर्मे तिष्ठति तावदेव हन्तुमुचितः अतः शीघ्रमश्वांश्चोदयेति ।
						कुण्डलितोऽयं श्लोकार्धः झ.पुस्तक एव दृश्यते ॥ 5-145-7 हयज्ञः हयहृदयज्ञः ॥ 5-145-8 आशुगैः मारुतैः ॥ 5-145-14 वृषः कर्णः ॥ 5-145-* इत आरभ्य
						उत्तराध्यायस्थ--मन्दरश्मिः सहस्रांशुरस्तङ्गिरिमुपाद्रवत् इति 25
						तमश्लोकपर्यन्तं विद्यमानाः श्लोकः झ. पुस्तके जयद्रथवधादनन्तरं वर्तन्ते ।
						5-145-17 वासवी शक्तिरिति शेषः ॥ 5-145-20 यथा प्रयाति तथा प्रयात्विति
						योज्यम् । ज्ञास्यमि ज्ञापयिष्यामि ॥ 5-145-21 यत्र काले ॥ 5-145-25 पूर्वं
						पूर्वेद्युः ॥ 5-145-26 कल्यं प्रातः ॥ 5-145-29 आर्षभेण स्वार्थे तद्वितः ।
						ऋषभस्वरेण ॥ 5-145-39 काश्यपेयस्य दारुकस्य ॥ 5-145-57 अनुद्यूते पुनर्द्यूते ॥ 5-145-145 पञ्चचत्वारिंशदधिकशततमोऽध्यायः ॥ 
					
					
					
					
					श्रीः