अध्यायः 180
कर्णेन घटोत्कचवधः ॥ 1 ॥
सञ्जय उवाच । 
					निहत्यालायुधं रक्षः प्रहृष्टात्मा घटोत्कचः ।
						ननाद विविधान्नादान्वाहिन्या प्रमुखे तव ॥
					तस्य तं तुमुलं शब्दं श्रुत्वा हृदयकम्पनम् ।
						तावकानां महाराज भयमासीत्सुदारुणम् ॥
					अलायुधविषक्तं तु भैमसेनिं महाबलम् ।
						दृष्ट्वा कर्णो महाबाहुः पाञ्चालान्समुपाद्रवत् ॥
					दशभिर्दशभिर्बाणैर्धृष्टद्युम्नशिखण्डिनौ ।
						दृढैः पूर्णायतोत्सृष्टैर्बिभेद नतपर्वभिः ॥
					ततः परमनाराचैर्युधामन्यूत्तमौजसौ ।
						सात्यकिं च रथोदारं कम्पयमास मार्गणैः ॥
					तेषामप्यस्यतां सङ्ख्ये सर्वेषां सव्यदक्षिणम् ।
						मण्डलान्येव चापानि व्यदृश्यन्त जनाधिप ॥
					तेषां ज्यातलनिर्घोषो रथनेमिस्वनश्च ह ।
						मेघानामिव घर्मान्ते बभूव तुमुलो निशि ॥
					ज्यानेमिघोषस्तनयित्नुमान्वै
							धनुस्तटिन्मण्डलकेतुशृङ्गः ।
							शरौघवर्षाकुलवृष्टिमांश्च
							सङ्क्राममेघः स बभूव राजन् ॥
						
					तदद्भुतं शैल इवाप्रकम्पो
							वर्षं महाशैलसमानसारः ।
							विध्वंसयामास रणे नरेनद्र
							वैकर्तनः शत्रुगणावमर्दी ॥
						
					ततोऽतुलैर्वज्रनिपातकल्पैः
							शितैः शरैः काञ्चनचित्रपुङ्खैः ।
						
						शत्रून्व्यपोहत्समरे महात्मा
							वैकर्तनः पुत्रहिते रतस्ते ॥
						
					सञ्छिन्नभिन्नध्वजिनश्च केचि--
							त्केचिच्छरैरर्दितभिन्नदेहाः ।
						
						केचिद्विसूता विहयाश्च केचि--
							द्वैकर्तनेनाशु कृता बभूवुः ॥
						
					अविन्दमानास्त्वथ शर्म सङ्ख्ये
							यौधिष्ठिरं ते बलमभ्यपद्यन् ।
						
						तान्प्रेक्ष्य भग्नान्विमुखीकृतांश्च
							घटोत्कचो रोषमतीव चक्रे ॥
						
					आस्थाय तं काञ्चनरत्नचित्रं
							रथोत्तमं सिंहवत्सन्ननाद ।
						
						वैकर्तनं कर्णमुपेत्य चापि
							विव्याध वज्रप्रतिमैः पृषत्कैः ॥
						
					तौ कर्णिनाराचशिलीमुखैश्च
							नालीकदण्डासनवत्सदन्तैः ।
						
						वराहकर्णैः सविपाठशृङ्गै-
							क्षुरप्रवर्षैश्च विनेदतुः खम् ॥
						
					तद्बाणधारावृतमन्तरिक्षं
							तिर्यग्गताभिः समरे रराज ।
						
						सुवर्णपुङ्खज्वलितप्रभाभि--
							र्विचित्रपुष्पाभिरिव प्रजाभिः ॥
						
					समाहितावप्रतिमप्रभावा--
							वन्योन्यमाजघ्नतुरुत्तमास्त्रैः ।
						
						तयोर्हि वीरोत्तमयोर्न कश्चि--
							द्ददर्श तस्मिन्समरे विशेषम् ॥
						
					अतीव तच्चित्रमतुल्यरूपं
							बभूव युद्धं रविभीमसून्वोः ।
						
						समाकुलं शस्त्रनिपातघोरं
							दिवीव राह्वंशुमतोः प्रमत्तम् ॥
						
						सञ्जय उवाच । 
					घटोत्कचं यदा कर्णो न विशेषयते नृप ।
						ततः प्रादुश्चकारोग्रमत्त्रमस्त्रविदां वरः ॥
					तेनास्त्रेणावधीत्तस्य रथं सहयसारथिम् ।
						विरथश्चापि हैडिम्बिः क्षिप्रमन्तरधीयत ॥
						धृतराष्ट्र उवाच । 
					तस्मिन्नन्तर्हिते तूर्णं कुटयोधिनि राक्षसे ।
						मामकैः प्रतिपन्नं यत्तन्ममाचक्ष्व सञ्जय ॥
						सञ्जय उवाच । 
					अन्तर्हितं राक्षसेन्द्रं विदित्वा
							सम्प्राक्रोशन्कुरवः सर्व एव ।
						
						कथं नायं राक्षसः कूटयोधी
							हन्यात्कर्णं समरेऽदृश्यमानः ॥
						
					ततः कर्णो लघुचित्रास्त्रयोधी
							सर्वा दिशः प्रावृणोद्बाणजालैः ।
						
						न वै किञ्चित्प्रापतत्तत्र भूतं
							तमोभूते सायकैरन्तरिक्षे ॥
						
					नैवाददानो न च सन्दधानो
							न चेषुधीस्पृशमानः कारग्रैः ।
						
						अदृश्यद्वै लाघवात्सूतपुत्रः
							सर्वं बाणैश्छादयानोऽन्तरिक्षम् ॥
						
					ततो मायां दारुणामन्तरिक्षे
							घोरां भीमां विहितां राक्षसेन ।
						
						अपश्याम लोहिताभ्रप्रकाशां
							देदीप्यन्तीमग्निशिखामिवोग्राम् ॥
						
					ततस्तस्यां विद्युतः प्रादुरास--
							न्नुल्काश्चापि ज्वलिताः कौरवेन्द्र ।
						
						घोपश्चास्यः प्रादुरासीत्सुघोरः
							सहस्रशो नदतां दुन्दुभीनाम् ॥
						
					ततः शराः प्रापतन्रुक्मपुङ्खाः
							शक्त्यृष्टिप्रासमुसलान्यायुधानि ।
						
						परश्वथास्तैलधौताश्च खङ्गाः
							प्रदीप्ताग्रास्तोमराः पट्टसाश्च ॥
						
					मयूखिनः परिघा लोहबद्धा
							गदाश्चित्राः शितधाराश्च शूलाः ।
						
						गुर्व्यो गदा हेमपट्टावनद्धाः
							शतघ्न्यश्च प्रादुरासन्समन्तात् ॥
						
					महाशिलाश्चापतंस्तत्रतत्र
							सहस्रशः साशनयश्च वज्राः ।
						
						चक्राणि चानेकशतक्षुराणि
							प्रादुर्बभूवुर्ज्वलनप्रभाणि ॥
						
					तां शक्तिपाषाणपरश्वथानां
							प्रासासिवज्राशनिमुद्गराणाम् ।
						
						वृष्टिं विशालां ज्वलितां पतन्तीं
							कर्णः शरौघैर्न शशाक हन्तुम् ॥
						
					शराहतानां पततां हयानां
							वज्राहतानां च तथा गजानाम् ।
						
						शिलाहतानां च महारथानां
							महान्निनादः पततां बभूव ॥
						
					सुभीमनानाविधशस्त्रपातै--
							र्घटोत्कचेनाभिहतं समन्तात् ।
						
						दौर्योधनं वै बलमार्तरूप--
							मावर्तमानं ददृशे भ्रमत्तत् ॥
						
					हाहाकृतं सम्परिवर्तमानं 
						संलीयमानं च विषण्णरूपम् ।
							ते त्वार्यभावात्पुरुषप्रवीराः
							पराङ्मुखा नो बभूवुस्तदानीम् ॥
						
					तां राक्षसीं भीमरूपां सुघोरां
							वृष्टिं महाशस्त्रमयीं पतन्तीम् ।
						
						दृष्ट्वा बलौघांश्च निपात्यमाना--
							न्महद्भयं तव पुत्रान्विवेश ॥
						
					शिवाश्च वैश्वानरदीप्तजिह्वाः
							सुभीमनादाः शतशो नदन्तीः ।
						
						रक्षोगणान्नर्दतश्चापि वीक्ष्य
							नरेन्द्र योधा व्यथिता बभूवुः ॥
						
					ते दीप्तजिह्वानलतीक्ष्णदंष्ट्रा
							विभीषणाः शैलनिकाशकायाः ।
						
						नभोगताः शक्तिविषक्तहस्ता
							मेघा व्यमुञ्चन्निव वृष्टिमुग्राम् ॥
						
					तैराहतास्ते शरशक्तिशूलै--
							र्गदाभिरुग्रैः परिघैश्च दीप्तैः ।
						
						वज्रैः पिनाकैरशनिप्रहारैः
							शतघ्निचक्रैर्भथिताश्च पेतुः ॥
						
					शूला भुशुण्ड्योऽश्मगुडाः शतघ्न्यः
							स्थूलाश्च कार्ष्णायसपट्टनद्वाः ।
						
						तेऽवाकिरंस्तव पुत्रस्य सैन्यं
							ततो रौद्रं कश्मलं प्रादुरासीत् ॥
						
					विकीर्णान्त्रा विहतैरुत्तमाङ्गैः
							सम्भग्नाङ्गः शिश्यिरे तत्र शूराः ।
						
						छिन्ना हयाः कुञ्जराश्चापि भग्ना
							न मुच्यन्ते याचमानाः सुभीताः ॥
						
					एवं महच्छस्त्रवर्षं सृजन्त--
							स्ते यातुधाना भुवि घोररूपाः ।
						
						मायाः सृष्टास्तत्र घटोत्कचेन
							नामुञ्चन्वै याचमानं न भीतम् ॥
						
					तस्मिन्घोरे कुरुवीरावमर्दे
							कालोत्सृष्टे क्षत्रियाणामभावे ।
						
						ते वै भग्नाः सहसा व्यद्रवन्त
							प्राक्रोशन्तः कौरवाः सर्व एव ॥
						
					पलायध्वं कुरवो नैतदस्ति
							सेन्द्रा देवा घ्नन्ति नः पाण्डवार्थे ।
						
						तथा तेषां मज्जतां भारतानां
							तस्मिन्द्वीपः सूतपुत्रो बभूव ॥
						
					तस्मिन्सङ्क्रन्दे तुमुले वर्तमाने
							सैन्ये भग्ने लीयमाने कुरूणाम् ।
						
						अन्नीकानां प्रविभागे प्रकाशे
							न ज्ञायन्ते कुरवो नेतरे च ॥
						
					निर्मर्यादे विद्रवे घोररूपे
							सर्वा दिशः प्रेक्षमाणाः स्म शून्याः ।
						
						तां शस्त्रवृष्टिमुरसा गाहमानं
							कर्णं स्मैकं तत्र राजन्नपश्यन् ॥
						
					ततो बाणैरावृणोदन्तरिक्षं
							दिव्यां मायां योधयन्राक्षसस्य ।
						
						हीमान्कुर्वन्दुष्करं चार्यकर्म
							नैवामुह्यत्संयुगे सूतपुत्रः ॥
						
					ततो भीताः समुदैक्षन्त कर्णं
							राजन्सर्वे सैन्धवा बाह्लिकाश्च ।
						
						असम्मोहं पूजयन्तोऽस्य सङ्ख्ये
							सम्पश्यन्तो विजयं राक्षसस्य ॥
						
					तेनोत्सृष्टा चक्रयुक्ता शतघ्नी
							समं सर्वांश्चतुरोऽश्वाञ्जघान ।
						
						ते जानुभिर्जगतीमन्वपद्य--
							न्गतासवो निर्दशनाक्षिजिह्वाः ॥
						
					ततो हताश्वादवरुह्य याना--
							दन्तर्मनाः कुरुषु प्राद्रुवत्सु ।
						
						दिव्ये चास्त्रे मायया वध्यमाने
							नैवामुह्यच्चिन्तयन्त्प्राप्तकालम् ॥
						
					ततोऽब्रुवन्कुरवः सर्व एव
							कर्णं दृष्ट्वा घोररूपां च मायाम् ।
						
						शक्त्या रक्षो जहि कर्णाद्य तूर्णं
							नश्यन्त्येते कुरवो धार्तराष्ट्राः ॥
						
					करिष्यतः किञ्च नो भीमपार्थौ
							तपन्तमेनं जहि पापं निशीथे ।
						
						यो नः सङ्ग्रामाद्धोररूपाद्विमुच्ये--
							त्स नः पार्थान्सबालान्योधयेत ॥
						
					तस्मादेनं राक्षसं घोररूपं
							शक्त्या जहि त्वं दत्तया वासवेन ।
						
						मा कौरवाः सर्व एवेन्द्रकल्पा
							रात्रियुद्धे कर्ण नेशुः सयोधाः ॥
						
					स वध्यमानो रक्षसा वै निशीथे
							दृष्ट्वा राजंस्त्रास्यमानं बलं च ।
						
						महच्छ्रुत्वा निनदं कौरवाणां
							मतिं दध्रे शक्तिमोक्षाय कर्णः ॥
						
					स वै क्रुद्धः सिंह इवात्यमर्षी
							नामर्षयन्प्रतिघातं रणेऽसौ ।
						
						शक्तिं श्रेष्ठां वैजयन्तीमसह्यां
							समाददे तस्य वधं चिकीर्षन् ॥
						
					याऽसौ राजन्निहिता वर्षपूगा--
							न्वधायाजौ सत्कृता फल्गुनस्य ।
						
						यां वै प्रादात्सूत पुत्राय शक्रः
							शक्तिं श्रेष्ठां कुण्डलाभ्यां निमाय ॥
						
					तां वै शक्तिं लेलिहानां प्रदीप्तां
							पाशैर्युक्तामन्तकस्येव जिह्वाम् ।
						
						मृत्योः स्वसारं ज्वलितामिवोल्कां
							वैकर्तनः प्राहिणोद्राक्षसाय ॥
						
					तामुत्तमां परकायावहन्त्रीं
							दृष्ट्वा शक्तिं बाहुसंस्थां ज्वलन्तीम् ।
						
						भीतं रक्षो विप्रदुद्राव राजन्
							कृत्वाऽऽत्मानं विन्ध्यतुल्यप्रमाणम् ॥
						
					दृष्ट्वा शक्तिं कर्णबाह्वन्तरस्थां
							नेदुर्भूतान्यन्तरिक्षे नरेन्द्र ।
						
						ववुर्वातास्तुमुलाश्चापि राज--
							न्सनिर्घाता चाशनिर्गां जगाम ॥
						
					सा तां मायां भस्म कृत्वा ज्वलन्ती
							भित्त्वा गाढं हृदयं राक्षसस्य ।
						
						ऊर्ध्वं ययौ दीप्यमाना निशायां
							नक्षत्राणामन्तराण्याविवेश ॥
						
					स निर्भिन्नो विविधैरस्त्रपूगै--
							र्दिव्यैर्नागैर्मानुषै राक्षसैश्च ।
						
						नदन्नादान्विविधान्भैरवांश्च
							प्राणानिष्टांस्त्याजितः शक्रशक्त्या ॥
						
					इदं चान्यच्चित्रमाश्चर्यरूपं
							चकारासौ कर्म शत्रुक्षयाय ।
						
						तस्मिन्काले शक्तिनिर्भिन्नमर्मा
							बभौ राजञ्शैलमेघप्रकाशः ॥
						
					ततोऽन्तरिक्षादपतद्गतासुः
							स राक्षसेन्द्रो भुवि भिन्नदेहः ।
						
						अवाक्शिराः स्तब्धगात्रो विजिह्वो
							घटोत्कचो महदास्थाय रूपम् ॥
						
					स तद्रूपं भैरवं भीमकर्मा
							भीमं कृत्वा भैमसेनिः पपात ।
						
						हतोऽप्येवं तव सैन्यैकदेश--
							मपोथयत्स्वेन देहेन राजन् ॥
						
					पतद्रक्षः स्वेन कायेन तूर्ण--
							मतिप्रमाणेन विवर्धता च ।
						
						प्रियं कुर्वन्पाण्डवानां गतासु--
							रक्षौहिणीं तव तूर्णं जघान ॥
						
					ततो मिश्राः प्राणदन्सिंहनादै--
							र्भेर्यः शङ्खा मुरजाश्चानकाश्च ।
						
						दग्धां मायां निहतं राक्षसं च
							दृष्ट्वा हृष्ट्वाः प्राणदन्कौरवेयाः ॥
						
					ततः कर्णः कुरुभिः पूज्यमानो
							यथा शक्रो वृत्रवधे मरुद्भिः ।
						
						अन्वारूढस्तव पुत्रस्य यानं
							हृष्टश्चापि प्राविशत्तत्स्वसैन्यम् ॥ ॥
					इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे अशीत्यधिकशततमोऽध्यायः ॥ 180 ॥
5-180-8 केतुशृङ्गः ध्वजशिखरः ॥ 5-180-15 तिर्यग्गताभिरिषुपङ््क्तिभिरिति शेषः ॥ 5-180-20 प्रतिपन्नं कर्तव्यत्वेन ज्ञातमनुष्ठितं च ॥ 5-180-23 अदृश्यात् अदृश्यत ॥ 5-180-43 उरसा हार्दबलेन ॥ 5-180-180 अशीत्यधिकशततमोऽध्यायः ॥
श्रीः
